SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 27

 

1. Info

To:    soma pavamāna
From:   nṛmedha āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 6); gāyatrī (3-5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.027.01   (Mandala. Sukta. Rik)

6.8.17.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।

पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥

Samhita Devanagari Nonaccented

एष कविरभिष्टुतः पवित्रे अधि तोशते ।

पुनानो घ्नन्नप स्रिधः ॥

Samhita Transcription Accented

eṣá kavírabhíṣṭutaḥ pavítre ádhi tośate ǀ

punānó ghnánnápa srídhaḥ ǁ

Samhita Transcription Nonaccented

eṣa kavirabhiṣṭutaḥ pavitre adhi tośate ǀ

punāno ghnannapa sridhaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ ।

पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

एषः । कविः । अभिऽस्तुतः । पवित्रे । अधि । तोशते ।

पुनानः । घ्नन् । अप । स्रिधः ॥

Padapatha Transcription Accented

eṣáḥ ǀ kavíḥ ǀ abhí-stutaḥ ǀ pavítre ǀ ádhi ǀ tośate ǀ

punānáḥ ǀ ghnán ǀ ápa ǀ srídhaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ kaviḥ ǀ abhi-stutaḥ ǀ pavitre ǀ adhi ǀ tośate ǀ

punānaḥ ǀ ghnan ǀ apa ǀ sridhaḥ ǁ

09.027.02   (Mandala. Sukta. Rik)

6.8.17.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष इंद्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।

प॒वित्रे॑ दक्ष॒साध॑नः ॥

Samhita Devanagari Nonaccented

एष इंद्राय वायवे स्वर्जित्परि षिच्यते ।

पवित्रे दक्षसाधनः ॥

Samhita Transcription Accented

eṣá índrāya vāyáve svarjítpári ṣicyate ǀ

pavítre dakṣasā́dhanaḥ ǁ

Samhita Transcription Nonaccented

eṣa indrāya vāyave svarjitpari ṣicyate ǀ

pavitre dakṣasādhanaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । इन्द्रा॑य । वा॒यवे॑ । स्वः॒ऽजित् । परि॑ । सि॒च्य॒ते॒ ।

प॒वित्रे॑ । द॒क्ष॒ऽसाध॑नः ॥

Padapatha Devanagari Nonaccented

एषः । इन्द्राय । वायवे । स्वःऽजित् । परि । सिच्यते ।

पवित्रे । दक्षऽसाधनः ॥

Padapatha Transcription Accented

eṣáḥ ǀ índrāya ǀ vāyáve ǀ svaḥ-jít ǀ pári ǀ sicyate ǀ

pavítre ǀ dakṣa-sā́dhanaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ indrāya ǀ vāyave ǀ svaḥ-jit ǀ pari ǀ sicyate ǀ

pavitre ǀ dakṣa-sādhanaḥ ǁ

09.027.03   (Mandala. Sukta. Rik)

6.8.17.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।

सोमो॒ वने॑षु विश्व॒वित् ॥

Samhita Devanagari Nonaccented

एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।

सोमो वनेषु विश्ववित् ॥

Samhita Transcription Accented

eṣá nṛ́bhirví nīyate divó mūrdhā́ vṛ́ṣā sutáḥ ǀ

sómo váneṣu viśvavít ǁ

Samhita Transcription Nonaccented

eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ ǀ

somo vaneṣu viśvavit ǁ

Padapatha Devanagari Accented

ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः ।

सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥

Padapatha Devanagari Nonaccented

एषः । नृऽभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः ।

सोमः । वनेषु । विश्वऽवित् ॥

Padapatha Transcription Accented

eṣáḥ ǀ nṛ́-bhiḥ ǀ ví ǀ nīyate ǀ diváḥ ǀ mūrdhā́ ǀ vṛ́ṣā ǀ sutáḥ ǀ

sómaḥ ǀ váneṣu ǀ viśva-vít ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ nṛ-bhiḥ ǀ vi ǀ nīyate ǀ divaḥ ǀ mūrdhā ǀ vṛṣā ǀ sutaḥ ǀ

somaḥ ǀ vaneṣu ǀ viśva-vit ǁ

09.027.04   (Mandala. Sukta. Rik)

6.8.17.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।

इंदुः॑ सत्रा॒जिदस्तृ॑तः ॥

Samhita Devanagari Nonaccented

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।

इंदुः सत्राजिदस्तृतः ॥

Samhita Transcription Accented

eṣá gavyúracikradatpávamāno hiraṇyayúḥ ǀ

índuḥ satrājídástṛtaḥ ǁ

Samhita Transcription Nonaccented

eṣa gavyuracikradatpavamāno hiraṇyayuḥ ǀ

induḥ satrājidastṛtaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव॑मानः । हि॒र॒ण्य॒ऽयुः ।

इन्दुः॑ । स॒त्रा॒ऽजित् । अस्तृ॑तः ॥

Padapatha Devanagari Nonaccented

एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्यऽयुः ।

इन्दुः । सत्राऽजित् । अस्तृतः ॥

Padapatha Transcription Accented

eṣáḥ ǀ gavyúḥ ǀ acikradat ǀ pávamānaḥ ǀ hiraṇya-yúḥ ǀ

índuḥ ǀ satrā-jít ǀ ástṛtaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ gavyuḥ ǀ acikradat ǀ pavamānaḥ ǀ hiraṇya-yuḥ ǀ

induḥ ǀ satrā-jit ǀ astṛtaḥ ǁ

09.027.05   (Mandala. Sukta. Rik)

6.8.17.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।

प॒वित्रे॑ मत्स॒रो मदः॑ ॥

Samhita Devanagari Nonaccented

एष सूर्येण हासते पवमानो अधि द्यवि ।

पवित्रे मत्सरो मदः ॥

Samhita Transcription Accented

eṣá sū́ryeṇa hāsate pávamāno ádhi dyávi ǀ

pavítre matsaró mádaḥ ǁ

Samhita Transcription Nonaccented

eṣa sūryeṇa hāsate pavamāno adhi dyavi ǀ

pavitre matsaro madaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ ।

प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥

Padapatha Devanagari Nonaccented

एषः । सूर्येण । हासते । पवमानः । अधि । द्यवि ।

पवित्रे । मत्सरः । मदः ॥

Padapatha Transcription Accented

eṣáḥ ǀ sū́ryeṇa ǀ hāsate ǀ pávamānaḥ ǀ ádhi ǀ dyávi ǀ

pavítre ǀ matsaráḥ ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ sūryeṇa ǀ hāsate ǀ pavamānaḥ ǀ adhi ǀ dyavi ǀ

pavitre ǀ matsaraḥ ǀ madaḥ ǁ

09.027.06   (Mandala. Sukta. Rik)

6.8.17.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष शु॒ष्म्य॑सिष्यददं॒तरि॑क्षे॒ वृषा॒ हरिः॑ ।

पु॒ना॒न इंदु॒रिंद्र॒मा ॥

Samhita Devanagari Nonaccented

एष शुष्म्यसिष्यददंतरिक्षे वृषा हरिः ।

पुनान इंदुरिंद्रमा ॥

Samhita Transcription Accented

eṣá śuṣmyásiṣyadadantárikṣe vṛ́ṣā háriḥ ǀ

punāná índuríndramā́ ǁ

Samhita Transcription Nonaccented

eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ ǀ

punāna indurindramā ǁ

Padapatha Devanagari Accented

ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ ।

पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥

Padapatha Devanagari Nonaccented

एषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः ।

पुनानः । इन्दुः । इन्द्रम् । आ ॥

Padapatha Transcription Accented

eṣáḥ ǀ śuṣmī́ ǀ asisyadat ǀ antárikṣe ǀ vṛ́ṣā ǀ háriḥ ǀ

punānáḥ ǀ índuḥ ǀ índram ǀ ā́ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ śuṣmī ǀ asisyadat ǀ antarikṣe ǀ vṛṣā ǀ hariḥ ǀ

punānaḥ ǀ induḥ ǀ indram ǀ ā ǁ