SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 28

 

1. Info

To:    soma pavamāna
From:   priyamedha āṅgirasa
Metres:   1st set of styles: gāyatrī (1, 4, 5); virāḍgāyatrī (2, 3, 6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.028.01   (Mandala. Sukta. Rik)

6.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।

अव्यो॒ वारं॒ वि धा॑वति ॥

Samhita Devanagari Nonaccented

एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।

अव्यो वारं वि धावति ॥

Samhita Transcription Accented

eṣá vājī́ hitó nṛ́bhirviśvavínmánasaspátiḥ ǀ

ávyo vā́ram ví dhāvati ǁ

Samhita Transcription Nonaccented

eṣa vājī hito nṛbhirviśvavinmanasaspatiḥ ǀ

avyo vāram vi dhāvati ǁ

Padapatha Devanagari Accented

ए॒षः । वा॒जी । हि॒तः । नृऽभिः॑ । वि॒श्व॒ऽवित् । मन॑सः । पतिः॑ ।

अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । वाजी । हितः । नृऽभिः । विश्वऽवित् । मनसः । पतिः ।

अव्यः । वारम् । वि । धावति ॥

Padapatha Transcription Accented

eṣáḥ ǀ vājī́ ǀ hitáḥ ǀ nṛ́-bhiḥ ǀ viśva-vít ǀ mánasaḥ ǀ pátiḥ ǀ

ávyaḥ ǀ vā́ram ǀ ví ǀ dhāvati ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ vājī ǀ hitaḥ ǀ nṛ-bhiḥ ǀ viśva-vit ǀ manasaḥ ǀ patiḥ ǀ

avyaḥ ǀ vāram ǀ vi ǀ dhāvati ǁ

09.028.02   (Mandala. Sukta. Rik)

6.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।

विश्वा॒ धामा॑न्यावि॒शन् ॥

Samhita Devanagari Nonaccented

एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।

विश्वा धामान्याविशन् ॥

Samhita Transcription Accented

eṣá pavítre akṣaratsómo devébhyaḥ sutáḥ ǀ

víśvā dhā́mānyāviśán ǁ

Samhita Transcription Nonaccented

eṣa pavitre akṣaratsomo devebhyaḥ sutaḥ ǀ

viśvā dhāmānyāviśan ǁ

Padapatha Devanagari Accented

ए॒षः । प॒वित्रे॑ । अ॒क्ष॒र॒त् । सोमः॑ । दे॒वेभ्यः॑ । सु॒तः ।

विश्वा॑ । धामा॑नि । आ॒ऽवि॒शन् ॥

Padapatha Devanagari Nonaccented

एषः । पवित्रे । अक्षरत् । सोमः । देवेभ्यः । सुतः ।

विश्वा । धामानि । आऽविशन् ॥

Padapatha Transcription Accented

eṣáḥ ǀ pavítre ǀ akṣarat ǀ sómaḥ ǀ devébhyaḥ ǀ sutáḥ ǀ

víśvā ǀ dhā́māni ǀ ā-viśán ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ pavitre ǀ akṣarat ǀ somaḥ ǀ devebhyaḥ ǀ sutaḥ ǀ

viśvā ǀ dhāmāni ǀ ā-viśan ǁ

09.028.03   (Mandala. Sukta. Rik)

6.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।

वृ॒त्र॒हा दे॑व॒वीत॑मः ॥

Samhita Devanagari Nonaccented

एष देवः शुभायतेऽधि योनावमर्त्यः ।

वृत्रहा देववीतमः ॥

Samhita Transcription Accented

eṣá deváḥ śubhāyaté’dhi yónāvámartyaḥ ǀ

vṛtrahā́ devavī́tamaḥ ǁ

Samhita Transcription Nonaccented

eṣa devaḥ śubhāyate’dhi yonāvamartyaḥ ǀ

vṛtrahā devavītamaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । दे॒वः । शु॒भा॒य॒ते॒ । अधि॑ । योनौ॑ । अम॑र्त्यः ।

वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥

Padapatha Devanagari Nonaccented

एषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः ।

वृत्रऽहा । देवऽवीतमः ॥

Padapatha Transcription Accented

eṣáḥ ǀ deváḥ ǀ śubhāyate ǀ ádhi ǀ yónau ǀ ámartyaḥ ǀ

vṛtra-hā́ ǀ deva-vī́tamaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ devaḥ ǀ śubhāyate ǀ adhi ǀ yonau ǀ amartyaḥ ǀ

vṛtra-hā ǀ deva-vītamaḥ ǁ

09.028.04   (Mandala. Sukta. Rik)

6.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।

अ॒भि द्रोणा॑नि धावति ॥

Samhita Devanagari Nonaccented

एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।

अभि द्रोणानि धावति ॥

Samhita Transcription Accented

eṣá vṛ́ṣā kánikradaddaśábhirjāmíbhiryatáḥ ǀ

abhí dróṇāni dhāvati ǁ

Samhita Transcription Nonaccented

eṣa vṛṣā kanikradaddaśabhirjāmibhiryataḥ ǀ

abhi droṇāni dhāvati ǁ

Padapatha Devanagari Accented

ए॒षः । वृषा॑ । कनि॑क्रदत् । द॒शऽभिः॑ । जा॒मिऽभिः॑ । य॒तः ।

अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । वृषा । कनिक्रदत् । दशऽभिः । जामिऽभिः । यतः ।

अभि । द्रोणानि । धावति ॥

Padapatha Transcription Accented

eṣáḥ ǀ vṛ́ṣā ǀ kánikradat ǀ daśá-bhiḥ ǀ jāmí-bhiḥ ǀ yatáḥ ǀ

abhí ǀ dróṇāni ǀ dhāvati ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ vṛṣā ǀ kanikradat ǀ daśa-bhiḥ ǀ jāmi-bhiḥ ǀ yataḥ ǀ

abhi ǀ droṇāni ǀ dhāvati ǁ

09.028.05   (Mandala. Sukta. Rik)

6.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।

विश्वा॒ धामा॑नि विश्व॒वित् ॥

Samhita Devanagari Nonaccented

एष सूर्यमरोचयत्पवमानो विचर्षणिः ।

विश्वा धामानि विश्ववित् ॥

Samhita Transcription Accented

eṣá sū́ryamarocayatpávamāno vícarṣaṇiḥ ǀ

víśvā dhā́māni viśvavít ǁ

Samhita Transcription Nonaccented

eṣa sūryamarocayatpavamāno vicarṣaṇiḥ ǀ

viśvā dhāmāni viśvavit ǁ

Padapatha Devanagari Accented

ए॒षः । सूर्य॑म् । अ॒रो॒च॒य॒त् । पव॑मानः । विऽच॑र्षणिः ।

विश्वा॑ । धामा॑नि । वि॒श्व॒ऽवित् ॥

Padapatha Devanagari Nonaccented

एषः । सूर्यम् । अरोचयत् । पवमानः । विऽचर्षणिः ।

विश्वा । धामानि । विश्वऽवित् ॥

Padapatha Transcription Accented

eṣáḥ ǀ sū́ryam ǀ arocayat ǀ pávamānaḥ ǀ ví-carṣaṇiḥ ǀ

víśvā ǀ dhā́māni ǀ viśva-vít ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ sūryam ǀ arocayat ǀ pavamānaḥ ǀ vi-carṣaṇiḥ ǀ

viśvā ǀ dhāmāni ǀ viśva-vit ǁ

09.028.06   (Mandala. Sukta. Rik)

6.8.18.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।

दे॒वा॒वीर॑घशंस॒हा ॥

Samhita Devanagari Nonaccented

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।

देवावीरघशंसहा ॥

Samhita Transcription Accented

eṣá śuṣmyádābhyaḥ sómaḥ punānó arṣati ǀ

devāvī́raghaśaṃsahā́ ǁ

Samhita Transcription Nonaccented

eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati ǀ

devāvīraghaśaṃsahā ǁ

Padapatha Devanagari Accented

ए॒षः । शु॒ष्मी । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।

दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

Padapatha Devanagari Nonaccented

एषः । शुष्मी । अदाभ्यः । सोमः । पुनानः । अर्षति ।

देवऽअवीः । अघशंसऽहा ॥

Padapatha Transcription Accented

eṣáḥ ǀ śuṣmī́ ǀ ádābhyaḥ ǀ sómaḥ ǀ punānáḥ ǀ arṣati ǀ

deva-avī́ḥ ǀ aghaśaṃsa-hā́ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ śuṣmī ǀ adābhyaḥ ǀ somaḥ ǀ punānaḥ ǀ arṣati ǀ

deva-avīḥ ǀ aghaśaṃsa-hā ǁ