SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 31

 

1. Info

To:    soma pavamāna
From:   gotama rāhūgaṇa
Metres:   1st set of styles: gāyatrī (3, 5); nicṛdgāyatrī (4, 6); kakummatīgāyatrī (1); yavamadhyāgāyatrī (2)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.031.01   (Mandala. Sukta. Rik)

6.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सोमा॑सः स्वा॒ध्यः१॒॑ पव॑मानासो अक्रमुः ।

र॒यिं कृ॑ण्वंति॒ चेत॑नं ॥

Samhita Devanagari Nonaccented

प्र सोमासः स्वाध्यः पवमानासो अक्रमुः ।

रयिं कृण्वंति चेतनं ॥

Samhita Transcription Accented

prá sómāsaḥ svādhyáḥ pávamānāso akramuḥ ǀ

rayím kṛṇvanti cétanam ǁ

Samhita Transcription Nonaccented

pra somāsaḥ svādhyaḥ pavamānāso akramuḥ ǀ

rayim kṛṇvanti cetanam ǁ

Padapatha Devanagari Accented

प्र । सोमा॑सः । सु॒ऽआ॒ध्यः॑ । पव॑मानासः । अ॒क्र॒मुः॒ ।

र॒यिम् । कृ॒ण्व॒न्ति॒ । चेत॑नम् ॥

Padapatha Devanagari Nonaccented

प्र । सोमासः । सुऽआध्यः । पवमानासः । अक्रमुः ।

रयिम् । कृण्वन्ति । चेतनम् ॥

Padapatha Transcription Accented

prá ǀ sómāsaḥ ǀ su-ādhyáḥ ǀ pávamānāsaḥ ǀ akramuḥ ǀ

rayím ǀ kṛṇvanti ǀ cétanam ǁ

Padapatha Transcription Nonaccented

pra ǀ somāsaḥ ǀ su-ādhyaḥ ǀ pavamānāsaḥ ǀ akramuḥ ǀ

rayim ǀ kṛṇvanti ǀ cetanam ǁ

09.031.02   (Mandala. Sukta. Rik)

6.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वस्पृ॑थि॒व्या अधि॒ भवें॑दो द्युम्न॒वर्ध॑नः ।

भवा॒ वाजा॑नां॒ पतिः॑ ॥

Samhita Devanagari Nonaccented

दिवस्पृथिव्या अधि भवेंदो द्युम्नवर्धनः ।

भवा वाजानां पतिः ॥

Samhita Transcription Accented

diváspṛthivyā́ ádhi bhávendo dyumnavárdhanaḥ ǀ

bhávā vā́jānām pátiḥ ǁ

Samhita Transcription Nonaccented

divaspṛthivyā adhi bhavendo dyumnavardhanaḥ ǀ

bhavā vājānām patiḥ ǁ

Padapatha Devanagari Accented

दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः ।

भव॑ । वाजा॑नाम् । पतिः॑ ॥

Padapatha Devanagari Nonaccented

दिवः । पृथिव्याः । अधि । भव । इन्दो इति । द्युम्नऽवर्धनः ।

भव । वाजानाम् । पतिः ॥

Padapatha Transcription Accented

diváḥ ǀ pṛthivyā́ḥ ǀ ádhi ǀ bháva ǀ indo íti ǀ dyumna-várdhanaḥ ǀ

bháva ǀ vā́jānām ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ pṛthivyāḥ ǀ adhi ǀ bhava ǀ indo iti ǀ dyumna-vardhanaḥ ǀ

bhava ǀ vājānām ǀ patiḥ ǁ

09.031.03   (Mandala. Sukta. Rik)

6.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षंति॒ सिंध॑वः ।

सोम॒ वर्धं॑ति ते॒ महः॑ ॥

Samhita Devanagari Nonaccented

तुभ्यं वाता अभिप्रियस्तुभ्यमर्षंति सिंधवः ।

सोम वर्धंति ते महः ॥

Samhita Transcription Accented

túbhyam vā́tā abhipríyastúbhyamarṣanti síndhavaḥ ǀ

sóma várdhanti te máhaḥ ǁ

Samhita Transcription Nonaccented

tubhyam vātā abhipriyastubhyamarṣanti sindhavaḥ ǀ

soma vardhanti te mahaḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । वाताः॑ । अ॒भि॒ऽप्रियः॑ । तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।

सोम॑ । वर्ध॑न्ति । ते॒ । महः॑ ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । वाताः । अभिऽप्रियः । तुभ्यम् । अर्षन्ति । सिन्धवः ।

सोम । वर्धन्ति । ते । महः ॥

Padapatha Transcription Accented

túbhyam ǀ vā́tāḥ ǀ abhi-príyaḥ ǀ túbhyam ǀ arṣanti ǀ síndhavaḥ ǀ

sóma ǀ várdhanti ǀ te ǀ máhaḥ ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ vātāḥ ǀ abhi-priyaḥ ǀ tubhyam ǀ arṣanti ǀ sindhavaḥ ǀ

soma ǀ vardhanti ǀ te ǀ mahaḥ ǁ

09.031.04   (Mandala. Sukta. Rik)

6.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्यं॑ ।

भवा॒ वाज॑स्य संग॒थे ॥

Samhita Devanagari Nonaccented

आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यं ।

भवा वाजस्य संगथे ॥

Samhita Transcription Accented

ā́ pyāyasva sámetu te viśvátaḥ soma vṛ́ṣṇyam ǀ

bhávā vā́jasya saṃgathé ǁ

Samhita Transcription Nonaccented

ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam ǀ

bhavā vājasya saṃgathe ǁ

Padapatha Devanagari Accented

आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् ।

भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥

Padapatha Devanagari Nonaccented

आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् ।

भव । वाजस्य । सम्ऽगथे ॥

Padapatha Transcription Accented

ā́ ǀ pyāyasva ǀ sám ǀ etu ǀ te ǀ viśvátaḥ ǀ soma ǀ vṛ́ṣṇyam ǀ

bháva ǀ vā́jasya ǀ sam-gathé ǁ

Padapatha Transcription Nonaccented

ā ǀ pyāyasva ǀ sam ǀ etu ǀ te ǀ viśvataḥ ǀ soma ǀ vṛṣṇyam ǀ

bhava ǀ vājasya ǀ sam-gathe ǁ

09.031.05   (Mandala. Sukta. Rik)

6.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तं ।

वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥

Samhita Devanagari Nonaccented

तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितं ।

वर्षिष्ठे अधि सानवि ॥

Samhita Transcription Accented

túbhyam gā́vo ghṛtám páyo bábhro duduhré ákṣitam ǀ

várṣiṣṭhe ádhi sā́navi ǁ

Samhita Transcription Nonaccented

tubhyam gāvo ghṛtam payo babhro duduhre akṣitam ǀ

varṣiṣṭhe adhi sānavi ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । गावः॑ । घृ॒तम् । पयः॑ । बभ्रो॒ इति॑ । दु॒दु॒ह्रे । अक्षि॑तम् ।

वर्षि॑ष्ठे । अधि॑ । सान॑वि ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । गावः । घृतम् । पयः । बभ्रो इति । दुदुह्रे । अक्षितम् ।

वर्षिष्ठे । अधि । सानवि ॥

Padapatha Transcription Accented

túbhyam ǀ gā́vaḥ ǀ ghṛtám ǀ páyaḥ ǀ bábhro íti ǀ duduhré ǀ ákṣitam ǀ

várṣiṣṭhe ǀ ádhi ǀ sā́navi ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ gāvaḥ ǀ ghṛtam ǀ payaḥ ǀ babhro iti ǀ duduhre ǀ akṣitam ǀ

varṣiṣṭhe ǀ adhi ǀ sānavi ǁ

09.031.06   (Mandala. Sukta. Rik)

6.8.21.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यं ।

इंदो॑ सखि॒त्वमु॑श्मसि ॥

Samhita Devanagari Nonaccented

स्वायुधस्य ते सतो भुवनस्य पते वयं ।

इंदो सखित्वमुश्मसि ॥

Samhita Transcription Accented

svāyudhásya te sató bhúvanasya pate vayám ǀ

índo sakhitvámuśmasi ǁ

Samhita Transcription Nonaccented

svāyudhasya te sato bhuvanasya pate vayam ǀ

indo sakhitvamuśmasi ǁ

Padapatha Devanagari Accented

सु॒ऽआ॒यु॒धस्य॑ । ते॒ । स॒तः । भुव॑नस्य । प॒ते॒ । व॒यम् ।

इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥

Padapatha Devanagari Nonaccented

सुऽआयुधस्य । ते । सतः । भुवनस्य । पते । वयम् ।

इन्दो इति । सखिऽत्वम् । उश्मसि ॥

Padapatha Transcription Accented

su-āyudhásya ǀ te ǀ satáḥ ǀ bhúvanasya ǀ pate ǀ vayám ǀ

índo íti ǀ sakhi-tvám ǀ uśmasi ǁ

Padapatha Transcription Nonaccented

su-āyudhasya ǀ te ǀ sataḥ ǀ bhuvanasya ǀ pate ǀ vayam ǀ

indo iti ǀ sakhi-tvam ǀ uśmasi ǁ