SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 32

 

1. Info

To:    soma pavamāna
From:   śyāvāśva ātreya
Metres:   1st set of styles: gāyatrī (3-6); nicṛdgāyatrī (1, 2)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.032.01   (Mandala. Sukta. Rik)

6.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ ।

सु॒ता वि॒दथे॑ अक्रमुः ॥

Samhita Devanagari Nonaccented

प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।

सुता विदथे अक्रमुः ॥

Samhita Transcription Accented

prá sómāso madacyútaḥ śrávase no maghónaḥ ǀ

sutā́ vidáthe akramuḥ ǁ

Samhita Transcription Nonaccented

pra somāso madacyutaḥ śravase no maghonaḥ ǀ

sutā vidathe akramuḥ ǁ

Padapatha Devanagari Accented

प्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ ।

सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥

Padapatha Devanagari Nonaccented

प्र । सोमासः । मदऽच्युतः । श्रवसे । नः । मघोनः ।

सुताः । विदथे । अक्रमुः ॥

Padapatha Transcription Accented

prá ǀ sómāsaḥ ǀ mada-cyútaḥ ǀ śrávase ǀ naḥ ǀ maghónaḥ ǀ

sutā́ḥ ǀ vidáthe ǀ akramuḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ somāsaḥ ǀ mada-cyutaḥ ǀ śravase ǀ naḥ ǀ maghonaḥ ǀ

sutāḥ ǀ vidathe ǀ akramuḥ ǁ

09.032.02   (Mandala. Sukta. Rik)

6.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

आदीं त्रितस्य योषणो हरिं हिन्वंत्यद्रिभिः ।

इंदुमिंद्राय पीतये ॥

Samhita Transcription Accented

ā́dīm tritásya yóṣaṇo hárim hinvantyádribhiḥ ǀ

índumíndrāya pītáye ǁ

Samhita Transcription Nonaccented

ādīm tritasya yoṣaṇo harim hinvantyadribhiḥ ǀ

indumindrāya pītaye ǁ

Padapatha Devanagari Accented

आत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दुम् । इन्द्राय । पीतये ॥

Padapatha Transcription Accented

ā́t ǀ īm ǀ tritásya ǀ yóṣaṇaḥ ǀ hárim ǀ hinvanti ǀ ádri-bhiḥ ǀ

índum ǀ índrāya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

āt ǀ īm ǀ tritasya ǀ yoṣaṇaḥ ǀ harim ǀ hinvanti ǀ adri-bhiḥ ǀ

indum ǀ indrāya ǀ pītaye ǁ

09.032.03   (Mandala. Sukta. Rik)

6.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिं ।

अत्यो॒ न गोभि॑रज्यते ॥

Samhita Devanagari Nonaccented

आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिं ।

अत्यो न गोभिरज्यते ॥

Samhita Transcription Accented

ā́dīm haṃsó yáthā gaṇám víśvasyāvīvaśanmatím ǀ

átyo ná góbhirajyate ǁ

Samhita Transcription Nonaccented

ādīm haṃso yathā gaṇam viśvasyāvīvaśanmatim ǀ

atyo na gobhirajyate ǁ

Padapatha Devanagari Accented

आत् । ई॒म् । हं॒सः । यथा॑ । ग॒णम् । विश्व॑स्य । अ॒वी॒व॒श॒त् । म॒तिम् ।

अत्यः॑ । न । गोभिः॑ । अ॒ज्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

आत् । ईम् । हंसः । यथा । गणम् । विश्वस्य । अवीवशत् । मतिम् ।

अत्यः । न । गोभिः । अज्यते ॥

Padapatha Transcription Accented

ā́t ǀ īm ǀ haṃsáḥ ǀ yáthā ǀ gaṇám ǀ víśvasya ǀ avīvaśat ǀ matím ǀ

átyaḥ ǀ ná ǀ góbhiḥ ǀ ajyate ǁ

Padapatha Transcription Nonaccented

āt ǀ īm ǀ haṃsaḥ ǀ yathā ǀ gaṇam ǀ viśvasya ǀ avīvaśat ǀ matim ǀ

atyaḥ ǀ na ǀ gobhiḥ ǀ ajyate ǁ

09.032.04   (Mandala. Sukta. Rik)

6.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि ।

सीद॑न्नृ॒तस्य॒ योनि॒मा ॥

Samhita Devanagari Nonaccented

उभे सोमावचाकशन्मृगो न तक्तो अर्षसि ।

सीदन्नृतस्य योनिमा ॥

Samhita Transcription Accented

ubhé somāvacā́kaśanmṛgó ná taktó arṣasi ǀ

sī́dannṛtásya yónimā́ ǁ

Samhita Transcription Nonaccented

ubhe somāvacākaśanmṛgo na takto arṣasi ǀ

sīdannṛtasya yonimā ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । सो॒म॒ । अ॒व॒ऽचाक॑शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।

सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

उभे इति । सोम । अवऽचाकशत् । मृगः । न । तक्तः । अर्षसि ।

सीदन् । ऋतस्य । योनिम् । आ ॥

Padapatha Transcription Accented

ubhé íti ǀ soma ǀ ava-cā́kaśat ǀ mṛgáḥ ǀ ná ǀ taktáḥ ǀ arṣasi ǀ

sī́dan ǀ ṛtásya ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ soma ǀ ava-cākaśat ǀ mṛgaḥ ǀ na ǀ taktaḥ ǀ arṣasi ǀ

sīdan ǀ ṛtasya ǀ yonim ǀ ā ǁ

09.032.05   (Mandala. Sukta. Rik)

6.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यं ।

अग॑न्ना॒जिं यथा॑ हि॒तं ॥

Samhita Devanagari Nonaccented

अभि गावो अनूषत योषा जारमिव प्रियं ।

अगन्नाजिं यथा हितं ॥

Samhita Transcription Accented

abhí gā́vo anūṣata yóṣā jārámiva priyám ǀ

ágannājím yáthā hitám ǁ

Samhita Transcription Nonaccented

abhi gāvo anūṣata yoṣā jāramiva priyam ǀ

agannājim yathā hitam ǁ

Padapatha Devanagari Accented

अ॒भि । गावः॑ । अ॒नू॒ष॒त॒ । योषा॑ । जा॒रम्ऽइ॑व । प्रि॒यम् ।

अग॑न् । आ॒जिम् । यथा॑ । हि॒तम् ॥

Padapatha Devanagari Nonaccented

अभि । गावः । अनूषत । योषा । जारम्ऽइव । प्रियम् ।

अगन् । आजिम् । यथा । हितम् ॥

Padapatha Transcription Accented

abhí ǀ gā́vaḥ ǀ anūṣata ǀ yóṣā ǀ jārám-iva ǀ priyám ǀ

ágan ǀ ājím ǀ yáthā ǀ hitám ǁ

Padapatha Transcription Nonaccented

abhi ǀ gāvaḥ ǀ anūṣata ǀ yoṣā ǀ jāram-iva ǀ priyam ǀ

agan ǀ ājim ǀ yathā ǀ hitam ǁ

09.032.06   (Mandala. Sukta. Rik)

6.8.22.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च ।

स॒निं मे॒धामु॒त श्रवः॑ ॥

Samhita Devanagari Nonaccented

अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च ।

सनिं मेधामुत श्रवः ॥

Samhita Transcription Accented

asmé dhehi dyumádyáśo maghávadbhyaśca máhyam ca ǀ

saním medhā́mutá śrávaḥ ǁ

Samhita Transcription Nonaccented

asme dhehi dyumadyaśo maghavadbhyaśca mahyam ca ǀ

sanim medhāmuta śravaḥ ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ ।

स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । धेहि । द्युऽमत् । यशः । मघवत्ऽभ्यः । च । मह्यम् । च ।

सनिम् । मेधाम् । उत । श्रवः ॥

Padapatha Transcription Accented

asmé íti ǀ dhehi ǀ dyu-mát ǀ yáśaḥ ǀ maghávat-bhyaḥ ǀ ca ǀ máhyam ǀ ca ǀ

saním ǀ medhā́m ǀ utá ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

asme iti ǀ dhehi ǀ dyu-mat ǀ yaśaḥ ǀ maghavat-bhyaḥ ǀ ca ǀ mahyam ǀ ca ǀ

sanim ǀ medhām ǀ uta ǀ śravaḥ ǁ