SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 34

 

1. Info

To:    soma pavamāna
From:   trita āptya
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 4); gāyatrī (3, 5, 6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.034.01   (Mandala. Sukta. Rik)

6.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु॑वा॒नो धार॑या॒ तनेंदु॑र्हिन्वा॒नो अ॑र्षति ।

रु॒जद्दृ॒ळ्हा व्योज॑सा ॥

Samhita Devanagari Nonaccented

प्र सुवानो धारया तनेंदुर्हिन्वानो अर्षति ।

रुजद्दृळ्हा व्योजसा ॥

Samhita Transcription Accented

prá suvānó dhā́rayā tánéndurhinvānó arṣati ǀ

rujáddṛḷhā́ vyójasā ǁ

Samhita Transcription Nonaccented

pra suvāno dhārayā tanendurhinvāno arṣati ǀ

rujaddṛḷhā vyojasā ǁ

Padapatha Devanagari Accented

प्र । सु॒वा॒नः । धार॑या । तना॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।

रु॒जत् । दृ॒ळ्हा । वि । ओज॑सा ॥

Padapatha Devanagari Nonaccented

प्र । सुवानः । धारया । तना । इन्दुः । हिन्वानः । अर्षति ।

रुजत् । दृळ्हा । वि । ओजसा ॥

Padapatha Transcription Accented

prá ǀ suvānáḥ ǀ dhā́rayā ǀ tánā ǀ índuḥ ǀ hinvānáḥ ǀ arṣati ǀ

ruját ǀ dṛḷhā́ ǀ ví ǀ ójasā ǁ

Padapatha Transcription Nonaccented

pra ǀ suvānaḥ ǀ dhārayā ǀ tanā ǀ induḥ ǀ hinvānaḥ ǀ arṣati ǀ

rujat ǀ dṛḷhā ǀ vi ǀ ojasā ǁ

09.034.02   (Mandala. Sukta. Rik)

6.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒त इंद्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

सोमो॑ अर्षति॒ विष्ण॑वे ॥

Samhita Devanagari Nonaccented

सुत इंद्राय वायवे वरुणाय मरुद्भ्यः ।

सोमो अर्षति विष्णवे ॥

Samhita Transcription Accented

sutá índrāya vāyáve váruṇāya marúdbhyaḥ ǀ

sómo arṣati víṣṇave ǁ

Samhita Transcription Nonaccented

suta indrāya vāyave varuṇāya marudbhyaḥ ǀ

somo arṣati viṣṇave ǁ

Padapatha Devanagari Accented

सु॒तः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।

सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥

Padapatha Devanagari Nonaccented

सुतः । इन्द्राय । वायवे । वरुणाय । मरुत्ऽभ्यः ।

सोमः । अर्षति । विष्णवे ॥

Padapatha Transcription Accented

sutáḥ ǀ índrāya ǀ vāyáve ǀ váruṇāya ǀ marút-bhyaḥ ǀ

sómaḥ ǀ arṣati ǀ víṣṇave ǁ

Padapatha Transcription Nonaccented

sutaḥ ǀ indrāya ǀ vāyave ǀ varuṇāya ǀ marut-bhyaḥ ǀ

somaḥ ǀ arṣati ǀ viṣṇave ǁ

09.034.03   (Mandala. Sukta. Rik)

6.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वंति॒ सोम॒मद्रि॑भिः ।

दु॒हंति॒ शक्म॑ना॒ पयः॑ ॥

Samhita Devanagari Nonaccented

वृषाणं वृषभिर्यतं सुन्वंति सोममद्रिभिः ।

दुहंति शक्मना पयः ॥

Samhita Transcription Accented

vṛ́ṣāṇam vṛ́ṣabhiryatám sunvánti sómamádribhiḥ ǀ

duhánti śákmanā páyaḥ ǁ

Samhita Transcription Nonaccented

vṛṣāṇam vṛṣabhiryatam sunvanti somamadribhiḥ ǀ

duhanti śakmanā payaḥ ǁ

Padapatha Devanagari Accented

वृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः ।

दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥

Padapatha Devanagari Nonaccented

वृषाणम् । वृषऽभिः । यतम् । सुन्वन्ति । सोमम् । अद्रिऽभिः ।

दुहन्ति । शक्मना । पयः ॥

Padapatha Transcription Accented

vṛ́ṣāṇam ǀ vṛ́ṣa-bhiḥ ǀ yatám ǀ sunvánti ǀ sómam ǀ ádri-bhiḥ ǀ

duhánti ǀ śákmanā ǀ páyaḥ ǁ

Padapatha Transcription Nonaccented

vṛṣāṇam ǀ vṛṣa-bhiḥ ǀ yatam ǀ sunvanti ǀ somam ǀ adri-bhiḥ ǀ

duhanti ǀ śakmanā ǀ payaḥ ǁ

09.034.04   (Mandala. Sukta. Rik)

6.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिंद्रा॑य मत्स॒रः ।

सं रू॒पैर॑ज्यते॒ हरिः॑ ॥

Samhita Devanagari Nonaccented

भुवत्त्रितस्य मर्ज्यो भुवदिंद्राय मत्सरः ।

सं रूपैरज्यते हरिः ॥

Samhita Transcription Accented

bhúvattritásya márjyo bhúvadíndrāya matsaráḥ ǀ

sám rūpáirajyate háriḥ ǁ

Samhita Transcription Nonaccented

bhuvattritasya marjyo bhuvadindrāya matsaraḥ ǀ

sam rūpairajyate hariḥ ǁ

Padapatha Devanagari Accented

भुव॑त् । त्रि॒तस्य॑ । मर्ज्यः॑ । भुव॑त् । इन्द्रा॑य । म॒त्स॒रः ।

सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः॑ ॥

Padapatha Devanagari Nonaccented

भुवत् । त्रितस्य । मर्ज्यः । भुवत् । इन्द्राय । मत्सरः ।

सम् । रूपैः । अज्यते । हरिः ॥

Padapatha Transcription Accented

bhúvat ǀ tritásya ǀ márjyaḥ ǀ bhúvat ǀ índrāya ǀ matsaráḥ ǀ

sám ǀ rūpáiḥ ǀ ajyate ǀ háriḥ ǁ

Padapatha Transcription Nonaccented

bhuvat ǀ tritasya ǀ marjyaḥ ǀ bhuvat ǀ indrāya ǀ matsaraḥ ǀ

sam ǀ rūpaiḥ ǀ ajyate ǀ hariḥ ǁ

09.034.05   (Mandala. Sukta. Rik)

6.8.24.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।

चारु॑ प्रि॒यत॑मं ह॒विः ॥

Samhita Devanagari Nonaccented

अभीमृतस्य विष्टपं दुहते पृश्निमातरः ।

चारु प्रियतमं हविः ॥

Samhita Transcription Accented

abhī́mṛtásya viṣṭápam duhaté pṛ́śnimātaraḥ ǀ

cā́ru priyátamam havíḥ ǁ

Samhita Transcription Nonaccented

abhīmṛtasya viṣṭapam duhate pṛśnimātaraḥ ǀ

cāru priyatamam haviḥ ǁ

Padapatha Devanagari Accented

अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः ।

चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥

Padapatha Devanagari Nonaccented

अभि । ईम् । ऋतस्य । विष्टपम् । दुहते । पृश्निऽमातरः ।

चारु । प्रियऽतमम् । हविः ॥

Padapatha Transcription Accented

abhí ǀ īm ǀ ṛtásya ǀ viṣṭápam ǀ duhaté ǀ pṛ́śni-mātaraḥ ǀ

cā́ru ǀ priyá-tamam ǀ havíḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ īm ǀ ṛtasya ǀ viṣṭapam ǀ duhate ǀ pṛśni-mātaraḥ ǀ

cāru ǀ priya-tamam ǀ haviḥ ǁ

09.034.06   (Mandala. Sukta. Rik)

6.8.24.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षंति स॒स्रुतः॑ ।

धे॒नूर्वा॒श्रो अ॑वीवशत् ॥

Samhita Devanagari Nonaccented

समेनमह्रुता इमा गिरो अर्षंति सस्रुतः ।

धेनूर्वाश्रो अवीवशत् ॥

Samhita Transcription Accented

sámenamáhrutā imā́ gíro arṣanti sasrútaḥ ǀ

dhenū́rvāśró avīvaśat ǁ

Samhita Transcription Nonaccented

samenamahrutā imā giro arṣanti sasrutaḥ ǀ

dhenūrvāśro avīvaśat ǁ

Padapatha Devanagari Accented

सम् । ए॒न॒म् । अह्रु॑ताः । इ॒माः । गिरः॑ । अ॒र्ष॒न्ति॒ । स॒ऽस्रुतः॑ ।

धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥

Padapatha Devanagari Nonaccented

सम् । एनम् । अह्रुताः । इमाः । गिरः । अर्षन्ति । सऽस्रुतः ।

धेनूः । वाश्रः । अवीवशन् ॥

Padapatha Transcription Accented

sám ǀ enam ǀ áhrutāḥ ǀ imā́ḥ ǀ gíraḥ ǀ arṣanti ǀ sa-srútaḥ ǀ

dhenū́ḥ ǀ vāśráḥ ǀ avīvaśan ǁ

Padapatha Transcription Nonaccented

sam ǀ enam ǀ ahrutāḥ ǀ imāḥ ǀ giraḥ ǀ arṣanti ǀ sa-srutaḥ ǀ

dhenūḥ ǀ vāśraḥ ǀ avīvaśan ǁ