SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 35

 

1. Info

To:    soma pavamāna
From:   prabhūvasu āṅgirasa
Metres:   1st set of styles: gāyatrī (1, 2, 4-6); virāḍgāyatrī (3)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.035.01   (Mandala. Sukta. Rik)

6.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुं ।

यया॒ ज्योति॑र्वि॒दासि॑ नः ॥

Samhita Devanagari Nonaccented

आ नः पवस्व धारया पवमान रयिं पृथुं ।

यया ज्योतिर्विदासि नः ॥

Samhita Transcription Accented

ā́ naḥ pavasva dhā́rayā pávamāna rayím pṛthúm ǀ

yáyā jyótirvidā́si naḥ ǁ

Samhita Transcription Nonaccented

ā naḥ pavasva dhārayā pavamāna rayim pṛthum ǀ

yayā jyotirvidāsi naḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । प॒व॒स्व॒ । धार॑या । पव॑मान । र॒यिम् । पृ॒थुम् ।

यया॑ । ज्योतिः॑ । वि॒दासि॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । पवस्व । धारया । पवमान । रयिम् । पृथुम् ।

यया । ज्योतिः । विदासि । नः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ pavasva ǀ dhā́rayā ǀ pávamāna ǀ rayím ǀ pṛthúm ǀ

yáyā ǀ jyótiḥ ǀ vidā́si ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ pavasva ǀ dhārayā ǀ pavamāna ǀ rayim ǀ pṛthum ǀ

yayā ǀ jyotiḥ ǀ vidāsi ǀ naḥ ǁ

09.035.02   (Mandala. Sukta. Rik)

6.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदो॑ समुद्रमींखय॒ पव॑स्व विश्वमेजय ।

रा॒यो ध॒र्ता न॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

इंदो समुद्रमींखय पवस्व विश्वमेजय ।

रायो धर्ता न ओजसा ॥

Samhita Transcription Accented

índo samudramīṅkhaya pávasva viśvamejaya ǀ

rāyó dhartā́ na ójasā ǁ

Samhita Transcription Nonaccented

indo samudramīṅkhaya pavasva viśvamejaya ǀ

rāyo dhartā na ojasā ǁ

Padapatha Devanagari Accented

इन्दो॒ इति॑ । स॒मु॒द्र॒म्ऽई॒ङ्ख॒य॒ । पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ।

रा॒यः । ध॒र्ता । नः॒ । ओज॑सा ॥

Padapatha Devanagari Nonaccented

इन्दो इति । समुद्रम्ऽईङ्खय । पवस्व । विश्वम्ऽएजय ।

रायः । धर्ता । नः । ओजसा ॥

Padapatha Transcription Accented

índo íti ǀ samudram-īṅkhaya ǀ pávasva ǀ viśvam-ejaya ǀ

rāyáḥ ǀ dhartā́ ǀ naḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

indo iti ǀ samudram-īṅkhaya ǀ pavasva ǀ viśvam-ejaya ǀ

rāyaḥ ǀ dhartā ǀ naḥ ǀ ojasā ǁ

09.035.03   (Mandala. Sukta. Rik)

6.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।

क्षरा॑ णो अ॒भि वार्यं॑ ॥

Samhita Devanagari Nonaccented

त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः ।

क्षरा णो अभि वार्यं ॥

Samhita Transcription Accented

tváyā vīréṇa vīravo’bhí ṣyāma pṛtanyatáḥ ǀ

kṣárā ṇo abhí vā́ryam ǁ

Samhita Transcription Nonaccented

tvayā vīreṇa vīravo’bhi ṣyāma pṛtanyataḥ ǀ

kṣarā ṇo abhi vāryam ǁ

Padapatha Devanagari Accented

त्वया॑ । वी॒रेण॑ । वी॒र॒ऽवः॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ।

क्षर॑ । नः॒ । अ॒भि । वार्य॑म् ॥

Padapatha Devanagari Nonaccented

त्वया । वीरेण । वीरऽवः । अभि । स्याम । पृतन्यतः ।

क्षर । नः । अभि । वार्यम् ॥

Padapatha Transcription Accented

tváyā ǀ vīréṇa ǀ vīra-vaḥ ǀ abhí ǀ syāma ǀ pṛtanyatáḥ ǀ

kṣára ǀ naḥ ǀ abhí ǀ vā́ryam ǁ

Padapatha Transcription Nonaccented

tvayā ǀ vīreṇa ǀ vīra-vaḥ ǀ abhi ǀ syāma ǀ pṛtanyataḥ ǀ

kṣara ǀ naḥ ǀ abhi ǀ vāryam ǁ

09.035.04   (Mandala. Sukta. Rik)

6.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वाज॒मिंदु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ ।

व्र॒ता वि॑दा॒न आयु॑धा ॥

Samhita Devanagari Nonaccented

प्र वाजमिंदुरिष्यति सिषासन्वाजसा ऋषिः ।

व्रता विदान आयुधा ॥

Samhita Transcription Accented

prá vā́jamínduriṣyati síṣāsanvājasā́ ṛ́ṣiḥ ǀ

vratā́ vidāná ā́yudhā ǁ

Samhita Transcription Nonaccented

pra vājaminduriṣyati siṣāsanvājasā ṛṣiḥ ǀ

vratā vidāna āyudhā ǁ

Padapatha Devanagari Accented

प्र । वाज॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । सिसा॑सन् । वा॒ज॒ऽसाः । ऋषिः॑ ।

व्र॒ता । वि॒दा॒नः । आयु॑धा ॥

Padapatha Devanagari Nonaccented

प्र । वाजम् । इन्दुः । इष्यति । सिसासन् । वाजऽसाः । ऋषिः ।

व्रता । विदानः । आयुधा ॥

Padapatha Transcription Accented

prá ǀ vā́jam ǀ índuḥ ǀ iṣyati ǀ sísāsan ǀ vāja-sā́ḥ ǀ ṛ́ṣiḥ ǀ

vratā́ ǀ vidānáḥ ǀ ā́yudhā ǁ

Padapatha Transcription Nonaccented

pra ǀ vājam ǀ induḥ ǀ iṣyati ǀ sisāsan ǀ vāja-sāḥ ǀ ṛṣiḥ ǀ

vratā ǀ vidānaḥ ǀ āyudhā ǁ

09.035.05   (Mandala. Sukta. Rik)

6.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं गी॒र्भिर्वा॑चमींख॒यं पु॑ना॒नं वा॑सयामसि ।

सोमं॒ जन॑स्य॒ गोप॑तिं ॥

Samhita Devanagari Nonaccented

तं गीर्भिर्वाचमींखयं पुनानं वासयामसि ।

सोमं जनस्य गोपतिं ॥

Samhita Transcription Accented

tám gīrbhírvācamīṅkhayám punānám vāsayāmasi ǀ

sómam jánasya gópatim ǁ

Samhita Transcription Nonaccented

tam gīrbhirvācamīṅkhayam punānam vāsayāmasi ǀ

somam janasya gopatim ǁ

Padapatha Devanagari Accented

तम् । गीः॒ऽभिः । वा॒च॒म्ऽई॒ङ्ख॒यम् । पु॒ना॒नम् । वा॒स॒या॒म॒सि॒ ।

सोम॑म् । जन॑स्य । गोऽप॑तिम् ॥

Padapatha Devanagari Nonaccented

तम् । गीःऽभिः । वाचम्ऽईङ्खयम् । पुनानम् । वासयामसि ।

सोमम् । जनस्य । गोऽपतिम् ॥

Padapatha Transcription Accented

tám ǀ gīḥ-bhíḥ ǀ vācam-īṅkhayám ǀ punānám ǀ vāsayāmasi ǀ

sómam ǀ jánasya ǀ gó-patim ǁ

Padapatha Transcription Nonaccented

tam ǀ gīḥ-bhiḥ ǀ vācam-īṅkhayam ǀ punānam ǀ vāsayāmasi ǀ

somam ǀ janasya ǀ go-patim ǁ

09.035.06   (Mandala. Sukta. Rik)

6.8.25.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ ।

पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥

Samhita Devanagari Nonaccented

विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः ।

पुनानस्य प्रभूवसोः ॥

Samhita Transcription Accented

víśvo yásya vraté jáno dādhā́ra dhármaṇaspáteḥ ǀ

punānásya prabhū́vasoḥ ǁ

Samhita Transcription Nonaccented

viśvo yasya vrate jano dādhāra dharmaṇaspateḥ ǀ

punānasya prabhūvasoḥ ǁ

Padapatha Devanagari Accented

विश्वः॑ । यस्य॑ । व्र॒ते । जनः॑ । दा॒धार॑ । धर्म॑णः । पतेः॑ ।

पु॒ना॒नस्य॑ । प्र॒भुऽव॑सोः ॥

Padapatha Devanagari Nonaccented

विश्वः । यस्य । व्रते । जनः । दाधार । धर्मणः । पतेः ।

पुनानस्य । प्रभुऽवसोः ॥

Padapatha Transcription Accented

víśvaḥ ǀ yásya ǀ vraté ǀ jánaḥ ǀ dādhā́ra ǀ dhármaṇaḥ ǀ páteḥ ǀ

punānásya ǀ prabhú-vasoḥ ǁ

Padapatha Transcription Nonaccented

viśvaḥ ǀ yasya ǀ vrate ǀ janaḥ ǀ dādhāra ǀ dharmaṇaḥ ǀ pateḥ ǀ

punānasya ǀ prabhu-vasoḥ ǁ