SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 38

 

1. Info

To:    soma pavamāna
From:   rahūgaṇa āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 4, 6); gāyatrī (3); kakummatīgāyatrī (5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.038.01   (Mandala. Sukta. Rik)

6.8.28.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति ।

गच्छ॒न्वाजं॑ सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति ।

गच्छन्वाजं सहस्रिणं ॥

Samhita Transcription Accented

eṣá u syá vṛ́ṣā ráthó’vyo vā́rebhirarṣati ǀ

gácchanvā́jam sahasríṇam ǁ

Samhita Transcription Nonaccented

eṣa u sya vṛṣā ratho’vyo vārebhirarṣati ǀ

gacchanvājam sahasriṇam ǁ

Padapatha Devanagari Accented

ए॒षः । ऊं॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ ।

गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

एषः । ऊं इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति ।

गच्छन् । वाजम् । सहस्रिणम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ ūṃ íti ǀ syáḥ ǀ vṛ́ṣā ǀ ráthaḥ ǀ ávyaḥ ǀ vā́rebhiḥ ǀ arṣati ǀ

gácchan ǀ vā́jam ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ ūṃ iti ǀ syaḥ ǀ vṛṣā ǀ rathaḥ ǀ avyaḥ ǀ vārebhiḥ ǀ arṣati ǀ

gacchan ǀ vājam ǀ sahasriṇam ǁ

09.038.02   (Mandala. Sukta. Rik)

6.8.28.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

इंदु॒मिंद्रा॑य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

एतं त्रितस्य योषणो हरिं हिन्वंत्यद्रिभिः ।

इंदुमिंद्राय पीतये ॥

Samhita Transcription Accented

etám tritásya yóṣaṇo hárim hinvantyádribhiḥ ǀ

índumíndrāya pītáye ǁ

Samhita Transcription Nonaccented

etam tritasya yoṣaṇo harim hinvantyadribhiḥ ǀ

indumindrāya pītaye ǁ

Padapatha Devanagari Accented

ए॒तम् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

इन्दुम् । इन्द्राय । पीतये ॥

Padapatha Transcription Accented

etám ǀ tritásya ǀ yóṣaṇaḥ ǀ hárim ǀ hinvanti ǀ ádri-bhiḥ ǀ

índum ǀ índrāya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

etam ǀ tritasya ǀ yoṣaṇaḥ ǀ harim ǀ hinvanti ǀ adri-bhiḥ ǀ

indum ǀ indrāya ǀ pītaye ǁ

09.038.03   (Mandala. Sukta. Rik)

6.8.28.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यंते॑ अप॒स्युवः॑ ।

याभि॒र्मदा॑य॒ शुंभ॑ते ॥

Samhita Devanagari Nonaccented

एतं त्यं हरितो दश मर्मृज्यंते अपस्युवः ।

याभिर्मदाय शुंभते ॥

Samhita Transcription Accented

etám tyám haríto dáśa marmṛjyánte apasyúvaḥ ǀ

yā́bhirmádāya śúmbhate ǁ

Samhita Transcription Nonaccented

etam tyam harito daśa marmṛjyante apasyuvaḥ ǀ

yābhirmadāya śumbhate ǁ

Padapatha Devanagari Accented

ए॒तम् । त्यम् । ह॒रितः॑ । दश॑ । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ ।

याभिः॑ । मदा॑य । शुम्भ॑ते ॥

Padapatha Devanagari Nonaccented

एतम् । त्यम् । हरितः । दश । मर्मृज्यन्ते । अपस्युवः ।

याभिः । मदाय । शुम्भते ॥

Padapatha Transcription Accented

etám ǀ tyám ǀ harítaḥ ǀ dáśa ǀ marmṛjyánte ǀ apasyúvaḥ ǀ

yā́bhiḥ ǀ mádāya ǀ śúmbhate ǁ

Padapatha Transcription Nonaccented

etam ǀ tyam ǀ haritaḥ ǀ daśa ǀ marmṛjyante ǀ apasyuvaḥ ǀ

yābhiḥ ǀ madāya ǀ śumbhate ǁ

09.038.04   (Mandala. Sukta. Rik)

6.8.28.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी॑दति ।

गच्छं॑जा॒रो न यो॒षितं॑ ॥

Samhita Devanagari Nonaccented

एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।

गच्छंजारो न योषितं ॥

Samhita Transcription Accented

eṣá syá mā́nuṣīṣvā́ śyenó ná vikṣú sīdati ǀ

gácchañjāró ná yoṣítam ǁ

Samhita Transcription Nonaccented

eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati ǀ

gacchañjāro na yoṣitam ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । मानु॑षीषु । आ । श्ये॒नः । न । वि॒क्षु । सी॒द॒ति॒ ।

गच्छ॑न् । जा॒रः । न । यो॒षित॑म् ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । मानुषीषु । आ । श्येनः । न । विक्षु । सीदति ।

गच्छन् । जारः । न । योषितम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ mā́nuṣīṣu ǀ ā́ ǀ śyenáḥ ǀ ná ǀ vikṣú ǀ sīdati ǀ

gácchan ǀ jāráḥ ǀ ná ǀ yoṣítam ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ mānuṣīṣu ǀ ā ǀ śyenaḥ ǀ na ǀ vikṣu ǀ sīdati ǀ

gacchan ǀ jāraḥ ǀ na ǀ yoṣitam ǁ

09.038.05   (Mandala. Sukta. Rik)

6.8.28.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ ।

य इंदु॒र्वार॒मावि॑शत् ॥

Samhita Devanagari Nonaccented

एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।

य इंदुर्वारमाविशत् ॥

Samhita Transcription Accented

eṣá syá mádyo rásó’va caṣṭe diváḥ śíśuḥ ǀ

yá índurvā́ramā́viśat ǁ

Samhita Transcription Nonaccented

eṣa sya madyo raso’va caṣṭe divaḥ śiśuḥ ǀ

ya indurvāramāviśat ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । मद्यः॑ । रसः॑ । अव॑ । च॒ष्टे॒ । दि॒वः । शिशुः॑ ।

यः । इन्दुः॑ । वार॑म् । आ । अवि॑शत् ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । मद्यः । रसः । अव । चष्टे । दिवः । शिशुः ।

यः । इन्दुः । वारम् । आ । अविशत् ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ mádyaḥ ǀ rásaḥ ǀ áva ǀ caṣṭe ǀ diváḥ ǀ śíśuḥ ǀ

yáḥ ǀ índuḥ ǀ vā́ram ǀ ā́ ǀ áviśat ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ madyaḥ ǀ rasaḥ ǀ ava ǀ caṣṭe ǀ divaḥ ǀ śiśuḥ ǀ

yaḥ ǀ induḥ ǀ vāram ǀ ā ǀ aviśat ǁ

09.038.06   (Mandala. Sukta. Rik)

6.8.28.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः ।

क्रंद॒न्योनि॑म॒भि प्रि॒यं ॥

Samhita Devanagari Nonaccented

एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।

क्रंदन्योनिमभि प्रियं ॥

Samhita Transcription Accented

eṣá syá pītáye sutó hárirarṣati dharṇasíḥ ǀ

krándanyónimabhí priyám ǁ

Samhita Transcription Nonaccented

eṣa sya pītaye suto harirarṣati dharṇasiḥ ǀ

krandanyonimabhi priyam ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । पी॒तये॑ । सु॒तः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।

क्रन्द॑न् । योनि॑म् । अ॒भि । प्रि॒यम् ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । पीतये । सुतः । हरिः । अर्षति । धर्णसिः ।

क्रन्दन् । योनिम् । अभि । प्रियम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ pītáye ǀ sutáḥ ǀ háriḥ ǀ arṣati ǀ dharṇasíḥ ǀ

krándan ǀ yónim ǀ abhí ǀ priyám ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ pītaye ǀ sutaḥ ǀ hariḥ ǀ arṣati ǀ dharṇasiḥ ǀ

krandan ǀ yonim ǀ abhi ǀ priyam ǁ