SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 37

 

1. Info

To:    soma pavamāna
From:   rahūgaṇa āṅgirasa
Metres:   1st set of styles: gāyatrī (1-3); nicṛdgāyatrī (4-6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.037.01   (Mandala. Sukta. Rik)

6.8.27.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे॑ अर्षति ।

वि॒घ्नन्रक्षां॑सि देव॒युः ॥

Samhita Devanagari Nonaccented

स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।

विघ्नन्रक्षांसि देवयुः ॥

Samhita Transcription Accented

sá sutáḥ pītáye vṛ́ṣā sómaḥ pavítre arṣati ǀ

vighnánrákṣāṃsi devayúḥ ǁ

Samhita Transcription Nonaccented

sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati ǀ

vighnanrakṣāṃsi devayuḥ ǁ

Padapatha Devanagari Accented

सः । सु॒तः । पी॒तये॑ । वृषा॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।

वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥

Padapatha Devanagari Nonaccented

सः । सुतः । पीतये । वृषा । सोमः । पवित्रे । अर्षति ।

विऽघ्नन् । रक्षांसि । देवऽयुः ॥

Padapatha Transcription Accented

sáḥ ǀ sutáḥ ǀ pītáye ǀ vṛ́ṣā ǀ sómaḥ ǀ pavítre ǀ arṣati ǀ

vi-ghnán ǀ rákṣāṃsi ǀ deva-yúḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sutaḥ ǀ pītaye ǀ vṛṣā ǀ somaḥ ǀ pavitre ǀ arṣati ǀ

vi-ghnan ǀ rakṣāṃsi ǀ deva-yuḥ ǁ

09.037.02   (Mandala. Sukta. Rik)

6.8.27.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प॒वित्रे॑ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः ।

अ॒भि योनिं॒ कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।

अभि योनिं कनिक्रदत् ॥

Samhita Transcription Accented

sá pavítre vicakṣaṇó hárirarṣati dharṇasíḥ ǀ

abhí yónim kánikradat ǁ

Samhita Transcription Nonaccented

sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ ǀ

abhi yonim kanikradat ǁ

Padapatha Devanagari Accented

सः । प॒वित्रे॑ । वि॒ऽच॒क्ष॒णः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः ।

अ॒भि । योनि॑म् । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

सः । पवित्रे । विऽचक्षणः । हरिः । अर्षति । धर्णसिः ।

अभि । योनिम् । कनिक्रदत् ॥

Padapatha Transcription Accented

sáḥ ǀ pavítre ǀ vi-cakṣaṇáḥ ǀ háriḥ ǀ arṣati ǀ dharṇasíḥ ǀ

abhí ǀ yónim ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pavitre ǀ vi-cakṣaṇaḥ ǀ hariḥ ǀ arṣati ǀ dharṇasiḥ ǀ

abhi ǀ yonim ǀ kanikradat ǁ

09.037.03   (Mandala. Sukta. Rik)

6.8.27.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वा॒जी रो॑च॒ना दि॒वः पव॑मानो॒ वि धा॑वति ।

र॒क्षो॒हा वार॑म॒व्ययं॑ ॥

Samhita Devanagari Nonaccented

स वाजी रोचना दिवः पवमानो वि धावति ।

रक्षोहा वारमव्ययं ॥

Samhita Transcription Accented

sá vājī́ rocanā́ diváḥ pávamāno ví dhāvati ǀ

rakṣohā́ vā́ramavyáyam ǁ

Samhita Transcription Nonaccented

sa vājī rocanā divaḥ pavamāno vi dhāvati ǀ

rakṣohā vāramavyayam ǁ

Padapatha Devanagari Accented

सः । वा॒जी । रो॒च॒ना । दि॒वः । पव॑मानः । वि । धा॒व॒ति॒ ।

र॒क्षः॒ऽहा । वार॑म् । अ॒व्यय॑म् ॥

Padapatha Devanagari Nonaccented

सः । वाजी । रोचना । दिवः । पवमानः । वि । धावति ।

रक्षःऽहा । वारम् । अव्ययम् ॥

Padapatha Transcription Accented

sáḥ ǀ vājī́ ǀ rocanā́ ǀ diváḥ ǀ pávamānaḥ ǀ ví ǀ dhāvati ǀ

rakṣaḥ-hā́ ǀ vā́ram ǀ avyáyam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vājī ǀ rocanā ǀ divaḥ ǀ pavamānaḥ ǀ vi ǀ dhāvati ǀ

rakṣaḥ-hā ǀ vāram ǀ avyayam ǁ

09.037.04   (Mandala. Sukta. Rik)

6.8.27.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् ।

जा॒मिभिः॒ सूर्यं॑ स॒ह ॥

Samhita Devanagari Nonaccented

स त्रितस्याधि सानवि पवमानो अरोचयत् ।

जामिभिः सूर्यं सह ॥

Samhita Transcription Accented

sá tritásyā́dhi sā́navi pávamāno arocayat ǀ

jāmíbhiḥ sū́ryam sahá ǁ

Samhita Transcription Nonaccented

sa tritasyādhi sānavi pavamāno arocayat ǀ

jāmibhiḥ sūryam saha ǁ

Padapatha Devanagari Accented

सः । त्रि॒तस्य॑ । अधि॑ । सान॑वि । पव॑मानः । अ॒रो॒च॒य॒त् ।

जा॒मिऽभिः॑ । सूर्य॑म् । स॒ह ॥

Padapatha Devanagari Nonaccented

सः । त्रितस्य । अधि । सानवि । पवमानः । अरोचयत् ।

जामिऽभिः । सूर्यम् । सह ॥

Padapatha Transcription Accented

sáḥ ǀ tritásya ǀ ádhi ǀ sā́navi ǀ pávamānaḥ ǀ arocayat ǀ

jāmí-bhiḥ ǀ sū́ryam ǀ sahá ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tritasya ǀ adhi ǀ sānavi ǀ pavamānaḥ ǀ arocayat ǀ

jāmi-bhiḥ ǀ sūryam ǀ saha ǁ

09.037.05   (Mandala. Sukta. Rik)

6.8.27.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒विददा॑भ्यः ।

सोमो॒ वाज॑मिवासरत् ॥

Samhita Devanagari Nonaccented

स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।

सोमो वाजमिवासरत् ॥

Samhita Transcription Accented

sá vṛtrahā́ vṛ́ṣā sutó varivovídádābhyaḥ ǀ

sómo vā́jamivāsarat ǁ

Samhita Transcription Nonaccented

sa vṛtrahā vṛṣā suto varivovidadābhyaḥ ǀ

somo vājamivāsarat ǁ

Padapatha Devanagari Accented

सः । वृ॒त्र॒ऽहा । वृषा॑ । सु॒तः । व॒रि॒वः॒ऽवित् । अदा॑भ्यः ।

सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ॥

Padapatha Devanagari Nonaccented

सः । वृत्रऽहा । वृषा । सुतः । वरिवःऽवित् । अदाभ्यः ।

सोमः । वाजम्ऽइव । असरत् ॥

Padapatha Transcription Accented

sáḥ ǀ vṛtra-hā́ ǀ vṛ́ṣā ǀ sutáḥ ǀ varivaḥ-vít ǀ ádābhyaḥ ǀ

sómaḥ ǀ vā́jam-iva ǀ asarat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vṛtra-hā ǀ vṛṣā ǀ sutaḥ ǀ varivaḥ-vit ǀ adābhyaḥ ǀ

somaḥ ǀ vājam-iva ǀ asarat ǁ

09.037.06   (Mandala. Sukta. Rik)

6.8.27.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स दे॒वः क॒विने॑षि॒तो॒३॒॑ऽभि द्रोणा॑नि धावति ।

इंदु॒रिंद्रा॑य मं॒हना॑ ॥

Samhita Devanagari Nonaccented

स देवः कविनेषितोऽभि द्रोणानि धावति ।

इंदुरिंद्राय मंहना ॥

Samhita Transcription Accented

sá deváḥ kavíneṣitó’bhí dróṇāni dhāvati ǀ

índuríndrāya maṃhánā ǁ

Samhita Transcription Nonaccented

sa devaḥ kavineṣito’bhi droṇāni dhāvati ǀ

indurindrāya maṃhanā ǁ

Padapatha Devanagari Accented

सः । दे॒वः । क॒विना॑ । इ॒षि॒तः । अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ।

इन्दुः॑ । इन्द्रा॑य । मं॒हना॑ ॥

Padapatha Devanagari Nonaccented

सः । देवः । कविना । इषितः । अभि । द्रोणानि । धावति ।

इन्दुः । इन्द्राय । मंहना ॥

Padapatha Transcription Accented

sáḥ ǀ deváḥ ǀ kavínā ǀ iṣitáḥ ǀ abhí ǀ dróṇāni ǀ dhāvati ǀ

índuḥ ǀ índrāya ǀ maṃhánā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ devaḥ ǀ kavinā ǀ iṣitaḥ ǀ abhi ǀ droṇāni ǀ dhāvati ǀ

induḥ ǀ indrāya ǀ maṃhanā ǁ