SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 42

 

1. Info

To:    soma pavamāna
From:   medhyātithi kāṇva
Metres:   1st set of styles: gāyatrī (3, 4, 6); nicṛdgāyatrī (1, 2); kakummatīgāyatrī (5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.042.01   (Mandala. Sukta. Rik)

6.8.32.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्यं॑ ।

वसा॑नो॒ गा अ॒पो हरिः॑ ॥

Samhita Devanagari Nonaccented

जनयन्रोचना दिवो जनयन्नप्सु सूर्यं ।

वसानो गा अपो हरिः ॥

Samhita Transcription Accented

janáyanrocanā́ divó janáyannapsú sū́ryam ǀ

vásāno gā́ apó háriḥ ǁ

Samhita Transcription Nonaccented

janayanrocanā divo janayannapsu sūryam ǀ

vasāno gā apo hariḥ ǁ

Padapatha Devanagari Accented

ज॒नय॑न् । रो॒च॒ना । दि॒वः । ज॒नय॑न् । अ॒प्ऽसु । सूर्य॑म् ।

वसा॑नः । गाः । अ॒पः । हरिः॑ ॥

Padapatha Devanagari Nonaccented

जनयन् । रोचना । दिवः । जनयन् । अप्ऽसु । सूर्यम् ।

वसानः । गाः । अपः । हरिः ॥

Padapatha Transcription Accented

janáyan ǀ rocanā́ ǀ diváḥ ǀ janáyan ǀ ap-sú ǀ sū́ryam ǀ

vásānaḥ ǀ gā́ḥ ǀ apáḥ ǀ háriḥ ǁ

Padapatha Transcription Nonaccented

janayan ǀ rocanā ǀ divaḥ ǀ janayan ǀ ap-su ǀ sūryam ǀ

vasānaḥ ǀ gāḥ ǀ apaḥ ǀ hariḥ ǁ

09.042.02   (Mandala. Sukta. Rik)

6.8.32.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।

धार॑या पवते सु॒तः ॥

Samhita Devanagari Nonaccented

एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।

धारया पवते सुतः ॥

Samhita Transcription Accented

eṣá pratnéna mánmanā devó devébhyaspári ǀ

dhā́rayā pavate sutáḥ ǁ

Samhita Transcription Nonaccented

eṣa pratnena manmanā devo devebhyaspari ǀ

dhārayā pavate sutaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ ।

धार॑या । प॒व॒ते॒ । सु॒तः ॥

Padapatha Devanagari Nonaccented

एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि ।

धारया । पवते । सुतः ॥

Padapatha Transcription Accented

eṣáḥ ǀ pratnéna ǀ mánmanā ǀ deváḥ ǀ devébhyaḥ ǀ pári ǀ

dhā́rayā ǀ pavate ǀ sutáḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ pratnena ǀ manmanā ǀ devaḥ ǀ devebhyaḥ ǀ pari ǀ

dhārayā ǀ pavate ǀ sutaḥ ǁ

09.042.03   (Mandala. Sukta. Rik)

6.8.32.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पवं॑ते॒ वाज॑सातये ।

सोमाः॑ स॒हस्र॑पाजसः ॥

Samhita Devanagari Nonaccented

वावृधानाय तूर्वये पवंते वाजसातये ।

सोमाः सहस्रपाजसः ॥

Samhita Transcription Accented

vāvṛdhānā́ya tū́rvaye pávante vā́jasātaye ǀ

sómāḥ sahásrapājasaḥ ǁ

Samhita Transcription Nonaccented

vāvṛdhānāya tūrvaye pavante vājasātaye ǀ

somāḥ sahasrapājasaḥ ǁ

Padapatha Devanagari Accented

व॒वृ॒धा॒नाय॑ । तूर्व॑ये । पव॑न्ते । वाज॑ऽसातये ।

सोमाः॑ । स॒हस्र॑ऽपाजसः ॥

Padapatha Devanagari Nonaccented

ववृधानाय । तूर्वये । पवन्ते । वाजऽसातये ।

सोमाः । सहस्रऽपाजसः ॥

Padapatha Transcription Accented

vavṛdhānā́ya ǀ tū́rvaye ǀ pávante ǀ vā́ja-sātaye ǀ

sómāḥ ǀ sahásra-pājasaḥ ǁ

Padapatha Transcription Nonaccented

vavṛdhānāya ǀ tūrvaye ǀ pavante ǀ vāja-sātaye ǀ

somāḥ ǀ sahasra-pājasaḥ ǁ

09.042.04   (Mandala. Sukta. Rik)

6.8.32.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।

क्रंदं॑दे॒वाँ अ॑जीजनत् ॥

Samhita Devanagari Nonaccented

दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते ।

क्रंदंदेवाँ अजीजनत् ॥

Samhita Transcription Accented

duhānáḥ pratnámítpáyaḥ pavítre pári ṣicyate ǀ

krándandevā́m̐ ajījanat ǁ

Samhita Transcription Nonaccented

duhānaḥ pratnamitpayaḥ pavitre pari ṣicyate ǀ

krandandevām̐ ajījanat ǁ

Padapatha Devanagari Accented

दु॒हा॒नः । प्र॒त्नम् । इत् । पयः॑ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।

क्रन्द॑न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यते ।

क्रन्दन् । देवान् । अजीजनत् ॥

Padapatha Transcription Accented

duhānáḥ ǀ pratnám ǀ ít ǀ páyaḥ ǀ pavítre ǀ pári ǀ sicyate ǀ

krándan ǀ devā́n ǀ ajījanat ǁ

Padapatha Transcription Nonaccented

duhānaḥ ǀ pratnam ǀ it ǀ payaḥ ǀ pavitre ǀ pari ǀ sicyate ǀ

krandan ǀ devān ǀ ajījanat ǁ

09.042.05   (Mandala. Sukta. Rik)

6.8.32.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।

सोमः॑ पुना॒नो अ॑र्षति ॥

Samhita Devanagari Nonaccented

अभि विश्वानि वार्याभि देवाँ ऋतावृधः ।

सोमः पुनानो अर्षति ॥

Samhita Transcription Accented

abhí víśvāni vā́ryābhí devā́m̐ ṛtāvṛ́dhaḥ ǀ

sómaḥ punānó arṣati ǁ

Samhita Transcription Nonaccented

abhi viśvāni vāryābhi devām̐ ṛtāvṛdhaḥ ǀ

somaḥ punāno arṣati ǁ

Padapatha Devanagari Accented

अ॒भि । विश्वा॑नि । वार्या॑ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ ।

सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

अभि । विश्वानि । वार्या । अभि । देवान् । ऋतऽवृधः ।

सोमः । पुनानः । अर्षति ॥

Padapatha Transcription Accented

abhí ǀ víśvāni ǀ vā́ryā ǀ abhí ǀ devā́n ǀ ṛta-vṛ́dhaḥ ǀ

sómaḥ ǀ punānáḥ ǀ arṣati ǁ

Padapatha Transcription Nonaccented

abhi ǀ viśvāni ǀ vāryā ǀ abhi ǀ devān ǀ ṛta-vṛdhaḥ ǀ

somaḥ ǀ punānaḥ ǀ arṣati ǁ

09.042.06   (Mandala. Sukta. Rik)

6.8.32.06    (Ashtaka. Adhyaya. Varga. Rik)

09.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।

पव॑स्व बृह॒तीरिषः॑ ॥

Samhita Devanagari Nonaccented

गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः ।

पवस्व बृहतीरिषः ॥

Samhita Transcription Accented

gómannaḥ soma vīrávadáśvāvadvā́javatsutáḥ ǀ

pávasva bṛhatī́riṣaḥ ǁ

Samhita Transcription Nonaccented

gomannaḥ soma vīravadaśvāvadvājavatsutaḥ ǀ

pavasva bṛhatīriṣaḥ ǁ

Padapatha Devanagari Accented

गोऽम॑त् । नः॒ । सो॒म॒ । वी॒रऽव॑त् । अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ।

पव॑स्व । बृ॒ह॒तीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

गोऽमत् । नः । सोम । वीरऽवत् । अश्वऽवत् । वाजऽवत् । सुतः ।

पवस्व । बृहतीः । इषः ॥

Padapatha Transcription Accented

gó-mat ǀ naḥ ǀ soma ǀ vīrá-vat ǀ áśva-vat ǀ vā́ja-vat ǀ sutáḥ ǀ

pávasva ǀ bṛhatī́ḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

go-mat ǀ naḥ ǀ soma ǀ vīra-vat ǀ aśva-vat ǀ vāja-vat ǀ sutaḥ ǀ

pavasva ǀ bṛhatīḥ ǀ iṣaḥ ǁ