SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 52

 

1. Info

To:    soma pavamāna
From:   ucathya āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (3, 5); bhuriggāyatrī (1); gāyatrī (2); virāḍgāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.052.01   (Mandala. Sukta. Rik)

7.1.09.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अंध॑सा ।

सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥

Samhita Devanagari Nonaccented

परि द्युक्षः सनद्रयिर्भरद्वाजं नो अंधसा ।

सुवानो अर्ष पवित्र आ ॥

Samhita Transcription Accented

pári dyukṣáḥ sanádrayirbháradvā́jam no ándhasā ǀ

suvānó arṣa pavítra ā́ ǁ

Samhita Transcription Nonaccented

pari dyukṣaḥ sanadrayirbharadvājam no andhasā ǀ

suvāno arṣa pavitra ā ǁ

Padapatha Devanagari Accented

परि॑ । द्यु॒क्षः । स॒नत्ऽर॑यिः । भर॑त् । वाज॑म् । नः॒ । अन्ध॑सा ।

सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ॥

Padapatha Devanagari Nonaccented

परि । द्युक्षः । सनत्ऽरयिः । भरत् । वाजम् । नः । अन्धसा ।

सुवानः । अर्ष । पवित्रे । आ ॥

Padapatha Transcription Accented

pári ǀ dyukṣáḥ ǀ sanát-rayiḥ ǀ bhárat ǀ vā́jam ǀ naḥ ǀ ándhasā ǀ

suvānáḥ ǀ arṣa ǀ pavítre ǀ ā́ ǁ

Padapatha Transcription Nonaccented

pari ǀ dyukṣaḥ ǀ sanat-rayiḥ ǀ bharat ǀ vājam ǀ naḥ ǀ andhasā ǀ

suvānaḥ ǀ arṣa ǀ pavitre ǀ ā ǁ

09.052.02   (Mandala. Sukta. Rik)

7.1.09.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।

स॒हस्र॑धारो या॒त्तना॑ ॥

Samhita Devanagari Nonaccented

तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः ।

सहस्रधारो यात्तना ॥

Samhita Transcription Accented

táva pratnébhirádhvabhirávyo vā́re pári priyáḥ ǀ

sahásradhāro yāttánā ǁ

Samhita Transcription Nonaccented

tava pratnebhiradhvabhiravyo vāre pari priyaḥ ǀ

sahasradhāro yāttanā ǁ

Padapatha Devanagari Accented

तव॑ । प्र॒त्नेभिः॑ । अध्व॑ऽभिः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।

स॒हस्र॑ऽधारः । या॒त् । तना॑ ॥

Padapatha Devanagari Nonaccented

तव । प्रत्नेभिः । अध्वऽभिः । अव्यः । वारे । परि । प्रियः ।

सहस्रऽधारः । यात् । तना ॥

Padapatha Transcription Accented

táva ǀ pratnébhiḥ ǀ ádhva-bhiḥ ǀ ávyaḥ ǀ vā́re ǀ pári ǀ priyáḥ ǀ

sahásra-dhāraḥ ǀ yāt ǀ tánā ǁ

Padapatha Transcription Nonaccented

tava ǀ pratnebhiḥ ǀ adhva-bhiḥ ǀ avyaḥ ǀ vāre ǀ pari ǀ priyaḥ ǀ

sahasra-dhāraḥ ǀ yāt ǀ tanā ǁ

09.052.03   (Mandala. Sukta. Rik)

7.1.09.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒रुर्न यस्तमीं॑ख॒येंदो॒ न दान॑मींखय ।

व॒धैर्व॑धस्नवींखय ॥

Samhita Devanagari Nonaccented

चरुर्न यस्तमींखयेंदो न दानमींखय ।

वधैर्वधस्नवींखय ॥

Samhita Transcription Accented

carúrná yástámīṅkhayéndo ná dā́namīṅkhaya ǀ

vadháirvadhasnavīṅkhaya ǁ

Samhita Transcription Nonaccented

carurna yastamīṅkhayendo na dānamīṅkhaya ǀ

vadhairvadhasnavīṅkhaya ǁ

Padapatha Devanagari Accented

च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इन्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ ।

व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥

Padapatha Devanagari Nonaccented

चरुः । न । यः । तम् । ईङ्खय । इन्दो इति । न । दानम् । ईङ्खय ।

वधैः । वधस्नो इति वधऽस्नो । ईङ्खय ॥

Padapatha Transcription Accented

carúḥ ǀ ná ǀ yáḥ ǀ tám ǀ īṅkhaya ǀ índo íti ǀ ná ǀ dā́nam ǀ īṅkhaya ǀ

vadháiḥ ǀ vadhasno íti vadha-sno ǀ īṅkhaya ǁ

Padapatha Transcription Nonaccented

caruḥ ǀ na ǀ yaḥ ǀ tam ǀ īṅkhaya ǀ indo iti ǀ na ǀ dānam ǀ īṅkhaya ǀ

vadhaiḥ ǀ vadhasno iti vadha-sno ǀ īṅkhaya ǁ

09.052.04   (Mandala. Sukta. Rik)

7.1.09.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि शुष्म॑मिंदवेषां॒ पुरु॑हूत॒ जना॑नां ।

यो अ॒स्माँ आ॒दिदे॑शति ॥

Samhita Devanagari Nonaccented

नि शुष्ममिंदवेषां पुरुहूत जनानां ।

यो अस्माँ आदिदेशति ॥

Samhita Transcription Accented

ní śúṣmamindaveṣām púruhūta jánānām ǀ

yó asmā́m̐ ādídeśati ǁ

Samhita Transcription Nonaccented

ni śuṣmamindaveṣām puruhūta janānām ǀ

yo asmām̐ ādideśati ǁ

Padapatha Devanagari Accented

नि । शुष्म॑म् । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।

यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥

Padapatha Devanagari Nonaccented

नि । शुष्मम् । इन्दो इति । एषाम् । पुरुऽहूत । जनानाम् ।

यः । अस्मान् । आऽदिदेशति ॥

Padapatha Transcription Accented

ní ǀ śúṣmam ǀ indo íti ǀ eṣām ǀ púru-hūta ǀ jánānām ǀ

yáḥ ǀ asmā́n ǀ ā-dídeśati ǁ

Padapatha Transcription Nonaccented

ni ǀ śuṣmam ǀ indo iti ǀ eṣām ǀ puru-hūta ǀ janānām ǀ

yaḥ ǀ asmān ǀ ā-dideśati ǁ

09.052.05   (Mandala. Sukta. Rik)

7.1.09.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं न॑ इंद ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नां ।

पव॑स्व मंह॒यद्र॑यिः ॥

Samhita Devanagari Nonaccented

शतं न इंद ऊतिभिः सहस्रं वा शुचीनां ।

पवस्व मंहयद्रयिः ॥

Samhita Transcription Accented

śatám na inda ūtíbhiḥ sahásram vā śúcīnām ǀ

pávasva maṃhayádrayiḥ ǁ

Samhita Transcription Nonaccented

śatam na inda ūtibhiḥ sahasram vā śucīnām ǀ

pavasva maṃhayadrayiḥ ǁ

Padapatha Devanagari Accented

श॒तम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒हस्र॑म् । वा॒ । शुची॑नाम् ।

पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥

Padapatha Devanagari Nonaccented

शतम् । नः । इन्दो इति । ऊतिऽभिः । सहस्रम् । वा । शुचीनाम् ।

पवस्व । मंहयत्ऽरयिः ॥

Padapatha Transcription Accented

śatám ǀ naḥ ǀ indo íti ǀ ūtí-bhiḥ ǀ sahásram ǀ vā ǀ śúcīnām ǀ

pávasva ǀ maṃhayát-rayiḥ ǁ

Padapatha Transcription Nonaccented

śatam ǀ naḥ ǀ indo iti ǀ ūti-bhiḥ ǀ sahasram ǀ vā ǀ śucīnām ǀ

pavasva ǀ maṃhayat-rayiḥ ǁ