SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 55

 

1. Info

To:    soma pavamāna
From:   avatsāra kāśyapa
Metres:   1st set of styles: gāyatrī (1, 2); nicṛdgāyatrī (3, 4)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.055.01   (Mandala. Sukta. Rik)

7.1.12.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यवं॑यवं नो॒ अंध॑सा पु॒ष्टंपु॑ष्टं॒ परि॑ स्रव ।

सोम॒ विश्वा॑ च॒ सौभ॑गा ॥

Samhita Devanagari Nonaccented

यवंयवं नो अंधसा पुष्टंपुष्टं परि स्रव ।

सोम विश्वा च सौभगा ॥

Samhita Transcription Accented

yávaṃyavam no ándhasā puṣṭámpuṣṭam pári srava ǀ

sóma víśvā ca sáubhagā ǁ

Samhita Transcription Nonaccented

yavaṃyavam no andhasā puṣṭampuṣṭam pari srava ǀ

soma viśvā ca saubhagā ǁ

Padapatha Devanagari Accented

यव॑म्ऽयवम् । नः॒ । अन्ध॑सा । पु॒ष्टम्ऽपु॑ष्टम् । परि॑ । स्र॒व॒ ।

सोम॑ । विश्वा॑ । च॒ । सौभ॑गा ॥

Padapatha Devanagari Nonaccented

यवम्ऽयवम् । नः । अन्धसा । पुष्टम्ऽपुष्टम् । परि । स्रव ।

सोम । विश्वा । च । सौभगा ॥

Padapatha Transcription Accented

yávam-yavam ǀ naḥ ǀ ándhasā ǀ puṣṭám-puṣṭam ǀ pári ǀ srava ǀ

sóma ǀ víśvā ǀ ca ǀ sáubhagā ǁ

Padapatha Transcription Nonaccented

yavam-yavam ǀ naḥ ǀ andhasā ǀ puṣṭam-puṣṭam ǀ pari ǀ srava ǀ

soma ǀ viśvā ǀ ca ǀ saubhagā ǁ

09.055.02   (Mandala. Sukta. Rik)

7.1.12.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.172   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंदो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमंध॑सः ।

नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥

Samhita Devanagari Nonaccented

इंदो यथा तव स्तवो यथा ते जातमंधसः ।

नि बर्हिषि प्रिये सदः ॥

Samhita Transcription Accented

índo yáthā táva stávo yáthā te jātámándhasaḥ ǀ

ní barhíṣi priyé sadaḥ ǁ

Samhita Transcription Nonaccented

indo yathā tava stavo yathā te jātamandhasaḥ ǀ

ni barhiṣi priye sadaḥ ǁ

Padapatha Devanagari Accented

इन्दो॒ इति॑ । यथा॑ । तव॑ । स्तवः॑ । यथा॑ । ते॒ । जा॒तम् । अन्ध॑सः ।

नि । ब॒र्हिषि॑ । प्रि॒ये । स॒दः॒ ॥

Padapatha Devanagari Nonaccented

इन्दो इति । यथा । तव । स्तवः । यथा । ते । जातम् । अन्धसः ।

नि । बर्हिषि । प्रिये । सदः ॥

Padapatha Transcription Accented

índo íti ǀ yáthā ǀ táva ǀ stávaḥ ǀ yáthā ǀ te ǀ jātám ǀ ándhasaḥ ǀ

ní ǀ barhíṣi ǀ priyé ǀ sadaḥ ǁ

Padapatha Transcription Nonaccented

indo iti ǀ yathā ǀ tava ǀ stavaḥ ǀ yathā ǀ te ǀ jātam ǀ andhasaḥ ǀ

ni ǀ barhiṣi ǀ priye ǀ sadaḥ ǁ

09.055.03   (Mandala. Sukta. Rik)

7.1.12.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.173   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मांध॑सा ।

म॒क्षूत॑मेभि॒रह॑भिः ॥

Samhita Devanagari Nonaccented

उत नो गोविदश्ववित्पवस्व सोमांधसा ।

मक्षूतमेभिरहभिः ॥

Samhita Transcription Accented

utá no govídaśvavítpávasva somā́ndhasā ǀ

makṣū́tamebhiráhabhiḥ ǁ

Samhita Transcription Nonaccented

uta no govidaśvavitpavasva somāndhasā ǀ

makṣūtamebhirahabhiḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । गो॒ऽवित् । अ॒श्व॒ऽवित् । पव॑स्व । सो॒म॒ । अन्ध॑सा ।

म॒क्षुऽत॑मेभिः । अह॑ऽभिः ॥

Padapatha Devanagari Nonaccented

उत । नः । गोऽवित् । अश्वऽवित् । पवस्व । सोम । अन्धसा ।

मक्षुऽतमेभिः । अहऽभिः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ go-vít ǀ aśva-vít ǀ pávasva ǀ soma ǀ ándhasā ǀ

makṣú-tamebhiḥ ǀ áha-bhiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ go-vit ǀ aśva-vit ǀ pavasva ǀ soma ǀ andhasā ǀ

makṣu-tamebhiḥ ǀ aha-bhiḥ ǁ

09.055.04   (Mandala. Sukta. Rik)

7.1.12.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.174   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो जि॒नाति॒ न जीय॑ते॒ हंति॒ शत्रु॑म॒भीत्य॑ ।

स प॑वस्व सहस्रजित् ॥

Samhita Devanagari Nonaccented

यो जिनाति न जीयते हंति शत्रुमभीत्य ।

स पवस्व सहस्रजित् ॥

Samhita Transcription Accented

yó jinā́ti ná jī́yate hánti śátrumabhī́tya ǀ

sá pavasva sahasrajit ǁ

Samhita Transcription Nonaccented

yo jināti na jīyate hanti śatrumabhītya ǀ

sa pavasva sahasrajit ǁ

Padapatha Devanagari Accented

यः । जि॒नाति॑ । न । जीय॑ते । हन्ति॑ । शत्रु॑म् । अ॒भि॒ऽइत्य॑ ।

सः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥

Padapatha Devanagari Nonaccented

यः । जिनाति । न । जीयते । हन्ति । शत्रुम् । अभिऽइत्य ।

सः । पवस्व । सहस्रऽजित् ॥

Padapatha Transcription Accented

yáḥ ǀ jinā́ti ǀ ná ǀ jī́yate ǀ hánti ǀ śátrum ǀ abhi-ítya ǀ

sáḥ ǀ pavasva ǀ sahasra-jit ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ jināti ǀ na ǀ jīyate ǀ hanti ǀ śatrum ǀ abhi-itya ǀ

saḥ ǀ pavasva ǀ sahasra-jit ǁ