SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 57

 

1. Info

To:    soma pavamāna
From:   avatsāra kāśyapa
Metres:   1st set of styles: gāyatrī (1, 3); nicṛdgāyatrī (2); kakummatīgāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.057.01   (Mandala. Sukta. Rik)

7.1.14.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.179   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न यं॑ति वृ॒ष्टयः॑ ।

अच्छा॒ वाजं॑ सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

प्र ते धारा असश्चतो दिवो न यंति वृष्टयः ।

अच्छा वाजं सहस्रिणं ॥

Samhita Transcription Accented

prá te dhā́rā asaścáto divó ná yanti vṛṣṭáyaḥ ǀ

ácchā vā́jam sahasríṇam ǁ

Samhita Transcription Nonaccented

pra te dhārā asaścato divo na yanti vṛṣṭayaḥ ǀ

acchā vājam sahasriṇam ǁ

Padapatha Devanagari Accented

प्र । ते॒ । धाराः॑ । अ॒स॒श्चतः॑ । दि॒वः । न । य॒न्ति॒ । वृ॒ष्टयः॑ ।

अच्छ॑ । वाज॑म् । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

प्र । ते । धाराः । असश्चतः । दिवः । न । यन्ति । वृष्टयः ।

अच्छ । वाजम् । सहस्रिणम् ॥

Padapatha Transcription Accented

prá ǀ te ǀ dhā́rāḥ ǀ asaścátaḥ ǀ diváḥ ǀ ná ǀ yanti ǀ vṛṣṭáyaḥ ǀ

áccha ǀ vā́jam ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ dhārāḥ ǀ asaścataḥ ǀ divaḥ ǀ na ǀ yanti ǀ vṛṣṭayaḥ ǀ

accha ǀ vājam ǀ sahasriṇam ǁ

09.057.02   (Mandala. Sukta. Rik)

7.1.14.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.180   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति ।

हरि॑स्तुंजा॒न आयु॑धा ॥

Samhita Devanagari Nonaccented

अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।

हरिस्तुंजान आयुधा ॥

Samhita Transcription Accented

abhí priyā́ṇi kā́vyā víśvā cákṣāṇo arṣati ǀ

háristuñjāná ā́yudhā ǁ

Samhita Transcription Nonaccented

abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati ǀ

haristuñjāna āyudhā ǁ

Padapatha Devanagari Accented

अ॒भि । प्रि॒याणि॑ । काव्या॑ । विश्वा॑ । चक्षा॑णः । अ॒र्ष॒ति॒ ।

हरिः॑ । तु॒ञ्जा॒नः । आयु॑धा ॥

Padapatha Devanagari Nonaccented

अभि । प्रियाणि । काव्या । विश्वा । चक्षाणः । अर्षति ।

हरिः । तुञ्जानः । आयुधा ॥

Padapatha Transcription Accented

abhí ǀ priyā́ṇi ǀ kā́vyā ǀ víśvā ǀ cákṣāṇaḥ ǀ arṣati ǀ

háriḥ ǀ tuñjānáḥ ǀ ā́yudhā ǁ

Padapatha Transcription Nonaccented

abhi ǀ priyāṇi ǀ kāvyā ǀ viśvā ǀ cakṣāṇaḥ ǀ arṣati ǀ

hariḥ ǀ tuñjānaḥ ǀ āyudhā ǁ

09.057.03   (Mandala. Sukta. Rik)

7.1.14.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.181   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।

श्ये॒नो न वंसु॑ षीदति ॥

Samhita Devanagari Nonaccented

स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।

श्येनो न वंसु षीदति ॥

Samhita Transcription Accented

sá marmṛjāná āyúbhiríbho rā́jeva suvratáḥ ǀ

śyenó ná váṃsu ṣīdati ǁ

Samhita Transcription Nonaccented

sa marmṛjāna āyubhiribho rājeva suvrataḥ ǀ

śyeno na vaṃsu ṣīdati ǁ

Padapatha Devanagari Accented

सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । इभः॑ । राजा॑ऽइव । सु॒ऽव्र॒तः ।

श्ये॒नः । न । वंसु॑ । सी॒द॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । मर्मृजानः । आयुऽभिः । इभः । राजाऽइव । सुऽव्रतः ।

श्येनः । न । वंसु । सीदति ॥

Padapatha Transcription Accented

sáḥ ǀ marmṛjānáḥ ǀ āyú-bhiḥ ǀ íbhaḥ ǀ rā́jā-iva ǀ su-vratáḥ ǀ

śyenáḥ ǀ ná ǀ váṃsu ǀ sīdati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ marmṛjānaḥ ǀ āyu-bhiḥ ǀ ibhaḥ ǀ rājā-iva ǀ su-vrataḥ ǀ

śyenaḥ ǀ na ǀ vaṃsu ǀ sīdati ǁ

09.057.04   (Mandala. Sukta. Rik)

7.1.14.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.182   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ ।

पु॒ना॒न इं॑द॒वा भ॑र ॥

Samhita Devanagari Nonaccented

स नो विश्वा दिवो वसूतो पृथिव्या अधि ।

पुनान इंदवा भर ॥

Samhita Transcription Accented

sá no víśvā divó vásūtó pṛthivyā́ ádhi ǀ

punāná indavā́ bhara ǁ

Samhita Transcription Nonaccented

sa no viśvā divo vasūto pṛthivyā adhi ǀ

punāna indavā bhara ǁ

Padapatha Devanagari Accented

सः । नः॒ । विश्वा॑ । दि॒वः । वसु॑ । उ॒तो इति॑ । पृ॒थि॒व्याः । अधि॑ ।

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । विश्वा । दिवः । वसु । उतो इति । पृथिव्याः । अधि ।

पुनानः । इन्दो इति । आ । भर ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ víśvā ǀ diváḥ ǀ vásu ǀ utó íti ǀ pṛthivyā́ḥ ǀ ádhi ǀ

punānáḥ ǀ indo íti ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ viśvā ǀ divaḥ ǀ vasu ǀ uto iti ǀ pṛthivyāḥ ǀ adhi ǀ

punānaḥ ǀ indo iti ǀ ā ǀ bhara ǁ