SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 59

 

1. Info

To:    soma pavamāna
From:   avatsāra kāśyapa
Metres:   1st set of styles: nicṛdgāyatrī (3, 4); gāyatrī (1); svarāḍārcīgāyatrī (2)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.059.01   (Mandala. Sukta. Rik)

7.1.16.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.187   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।

प्र॒जाव॒द्रत्न॒मा भ॑र ॥

Samhita Devanagari Nonaccented

पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् ।

प्रजावद्रत्नमा भर ॥

Samhita Transcription Accented

pávasva gojídaśvajídviśvajítsoma raṇyajít ǀ

prajā́vadrátnamā́ bhara ǁ

Samhita Transcription Nonaccented

pavasva gojidaśvajidviśvajitsoma raṇyajit ǀ

prajāvadratnamā bhara ǁ

Padapatha Devanagari Accented

पव॑स्व । गो॒ऽजित् । अ॒श्व॒ऽजित् । वि॒श्व॒ऽजित् । सो॒म॒ । र॒ण्य॒ऽजित् ।

प्र॒जाऽव॑त् । रत्न॑म् । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

पवस्व । गोऽजित् । अश्वऽजित् । विश्वऽजित् । सोम । रण्यऽजित् ।

प्रजाऽवत् । रत्नम् । आ । भर ॥

Padapatha Transcription Accented

pávasva ǀ go-jít ǀ aśva-jít ǀ viśva-jít ǀ soma ǀ raṇya-jít ǀ

prajā́-vat ǀ rátnam ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

pavasva ǀ go-jit ǀ aśva-jit ǀ viśva-jit ǀ soma ǀ raṇya-jit ǀ

prajā-vat ǀ ratnam ǀ ā ǀ bhara ǁ

09.059.02   (Mandala. Sukta. Rik)

7.1.16.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.188   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः ।

पव॑स्व धि॒षणा॑भ्यः ॥

Samhita Devanagari Nonaccented

पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः ।

पवस्व धिषणाभ्यः ॥

Samhita Transcription Accented

pávasvādbhyó ádābhyaḥ pávasváuṣadhībhyaḥ ǀ

pávasva dhiṣáṇābhyaḥ ǁ

Samhita Transcription Nonaccented

pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ ǀ

pavasva dhiṣaṇābhyaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । अ॒त्ऽभ्यः । अदा॑भ्यः । पव॑स्व । ओष॑धीभ्यः ।

पव॑स्व । धि॒षणा॑भ्यः ॥

Padapatha Devanagari Nonaccented

पवस्व । अत्ऽभ्यः । अदाभ्यः । पवस्व । ओषधीभ्यः ।

पवस्व । धिषणाभ्यः ॥

Padapatha Transcription Accented

pávasva ǀ at-bhyáḥ ǀ ádābhyaḥ ǀ pávasva ǀ óṣadhībhyaḥ ǀ

pávasva ǀ dhiṣáṇābhyaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ at-bhyaḥ ǀ adābhyaḥ ǀ pavasva ǀ oṣadhībhyaḥ ǀ

pavasva ǀ dhiṣaṇābhyaḥ ǁ

09.059.03   (Mandala. Sukta. Rik)

7.1.16.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.189   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।

क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥

Samhita Devanagari Nonaccented

त्वं सोम पवमानो विश्वानि दुरिता तर ।

कविः सीद नि बर्हिषि ॥

Samhita Transcription Accented

tvám soma pávamāno víśvāni duritā́ tara ǀ

kavíḥ sīda ní barhíṣi ǁ

Samhita Transcription Nonaccented

tvam soma pavamāno viśvāni duritā tara ǀ

kaviḥ sīda ni barhiṣi ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । पव॑मानः । विश्वा॑नि । दुः॒ऽइ॒ता । त॒र॒ ।

क॒विः । सी॒द॒ । नि । ब॒र्हिषि॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । पवमानः । विश्वानि । दुःऽइता । तर ।

कविः । सीद । नि । बर्हिषि ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ pávamānaḥ ǀ víśvāni ǀ duḥ-itā́ ǀ tara ǀ

kavíḥ ǀ sīda ǀ ní ǀ barhíṣi ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ pavamānaḥ ǀ viśvāni ǀ duḥ-itā ǀ tara ǀ

kaviḥ ǀ sīda ǀ ni ǀ barhiṣi ǁ

09.059.04   (Mandala. Sukta. Rik)

7.1.16.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.190   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् ।

इंदो॒ विश्वाँ॑ अ॒भीद॑सि ॥

Samhita Devanagari Nonaccented

पवमान स्वर्विदो जायमानोऽभवो महान् ।

इंदो विश्वाँ अभीदसि ॥

Samhita Transcription Accented

pávamāna svárvido jā́yamāno’bhavo mahā́n ǀ

índo víśvām̐ abhī́dasi ǁ

Samhita Transcription Nonaccented

pavamāna svarvido jāyamāno’bhavo mahān ǀ

indo viśvām̐ abhīdasi ǁ

Padapatha Devanagari Accented

पव॑मान । स्वः॑ । वि॒दः॒ । जाय॑मानः । अ॒भ॒वः॒ । म॒हान् ।

इन्दो॒ इति॑ । विश्वा॑न् । अ॒भि । इत् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

पवमान । स्वः । विदः । जायमानः । अभवः । महान् ।

इन्दो इति । विश्वान् । अभि । इत् । असि ॥

Padapatha Transcription Accented

pávamāna ǀ sváḥ ǀ vidaḥ ǀ jā́yamānaḥ ǀ abhavaḥ ǀ mahā́n ǀ

índo íti ǀ víśvān ǀ abhí ǀ ít ǀ asi ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ svaḥ ǀ vidaḥ ǀ jāyamānaḥ ǀ abhavaḥ ǀ mahān ǀ

indo iti ǀ viśvān ǀ abhi ǀ it ǀ asi ǁ