SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 61

 

1. Info

To:    soma pavamāna
From:   amahīyu āṅgirasa
Metres:   1st set of styles: gāyatrī (2, 3, 6, 7, 9, 13, 14, 16, 17, 20, 21, 26-28); nicṛdgāyatrī (1, 4, 5, 8, 10, 12, 15, 18, 22-24, 29, 30); virāḍgāyatrī (11, 19); kakummatīgāyatrī (25)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.061.01   (Mandala. Sukta. Rik)

7.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इंदो॒ मदे॒ष्वा ।

अ॒वाह॑न्नव॒तीर्नव॑ ॥

Samhita Devanagari Nonaccented

अया वीती परि स्रव यस्त इंदो मदेष्वा ।

अवाहन्नवतीर्नव ॥

Samhita Transcription Accented

ayā́ vītī́ pári srava yásta indo mádeṣvā́ ǀ

avā́hannavatī́rnáva ǁ

Samhita Transcription Nonaccented

ayā vītī pari srava yasta indo madeṣvā ǀ

avāhannavatīrnava ǁ

Padapatha Devanagari Accented

अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ ।

अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥

Padapatha Devanagari Nonaccented

अया । वीती । परि । स्रव । यः । ते । इन्दो इति । मदेषु । आ ।

अवऽअहन् । नवतीः । नव ॥

Padapatha Transcription Accented

ayā́ ǀ vītī́ ǀ pári ǀ srava ǀ yáḥ ǀ te ǀ indo íti ǀ mádeṣu ǀ ā́ ǀ

ava-áhan ǀ navatī́ḥ ǀ náva ǁ

Padapatha Transcription Nonaccented

ayā ǀ vītī ǀ pari ǀ srava ǀ yaḥ ǀ te ǀ indo iti ǀ madeṣu ǀ ā ǀ

ava-ahan ǀ navatīḥ ǀ nava ǁ

09.061.02   (Mandala. Sukta. Rik)

7.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शंब॑रं ।

अध॒ त्यं तु॒र्वशं॒ यदुं॑ ॥

Samhita Devanagari Nonaccented

पुरः सद्य इत्थाधिये दिवोदासाय शंबरं ।

अध त्यं तुर्वशं यदुं ॥

Samhita Transcription Accented

púraḥ sadyá itthā́dhiye dívodāsāya śámbaram ǀ

ádha tyám turváśam yádum ǁ

Samhita Transcription Nonaccented

puraḥ sadya itthādhiye divodāsāya śambaram ǀ

adha tyam turvaśam yadum ǁ

Padapatha Devanagari Accented

पुरः॑ । स॒द्यः । इ॒त्थाऽधि॑ये । दिवः॑ऽदासाय । शम्ब॑रम् ।

अध॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥

Padapatha Devanagari Nonaccented

पुरः । सद्यः । इत्थाऽधिये । दिवःऽदासाय । शम्बरम् ।

अध । त्यम् । तुर्वशम् । यदुम् ॥

Padapatha Transcription Accented

púraḥ ǀ sadyáḥ ǀ itthā́-dhiye ǀ dívaḥ-dāsāya ǀ śámbaram ǀ

ádha ǀ tyám ǀ turváśam ǀ yádum ǁ

Padapatha Transcription Nonaccented

puraḥ ǀ sadyaḥ ǀ itthā-dhiye ǀ divaḥ-dāsāya ǀ śambaram ǀ

adha ǀ tyam ǀ turvaśam ǀ yadum ǁ

09.061.03   (Mandala. Sukta. Rik)

7.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिंदो॒ हिर॑ण्यवत् ।

क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥

Samhita Devanagari Nonaccented

परि णो अश्वमश्वविद्गोमदिंदो हिरण्यवत् ।

क्षरा सहस्रिणीरिषः ॥

Samhita Transcription Accented

pári ṇo áśvamaśvavídgómadindo híraṇyavat ǀ

kṣárā sahasríṇīríṣaḥ ǁ

Samhita Transcription Nonaccented

pari ṇo aśvamaśvavidgomadindo hiraṇyavat ǀ

kṣarā sahasriṇīriṣaḥ ǁ

Padapatha Devanagari Accented

परि॑ । नः॒ । अश्व॑म् । अ॒श्व॒ऽवित् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।

क्षर॑ । स॒ह॒स्रिणीः॑ । इषः॑ ॥

Padapatha Devanagari Nonaccented

परि । नः । अश्वम् । अश्वऽवित् । गोऽमत् । इन्दो इति । हिरण्यऽवत् ।

क्षर । सहस्रिणीः । इषः ॥

Padapatha Transcription Accented

pári ǀ naḥ ǀ áśvam ǀ aśva-vít ǀ gó-mat ǀ indo íti ǀ híraṇya-vat ǀ

kṣára ǀ sahasríṇīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ naḥ ǀ aśvam ǀ aśva-vit ǀ go-mat ǀ indo iti ǀ hiraṇya-vat ǀ

kṣara ǀ sahasriṇīḥ ǀ iṣaḥ ǁ

09.061.04   (Mandala. Sukta. Rik)

7.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युंद॒तः ।

स॒खि॒त्वमा वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

पवमानस्य ते वयं पवित्रमभ्युंदतः ।

सखित्वमा वृणीमहे ॥

Samhita Transcription Accented

pávamānasya te vayám pavítramabhyundatáḥ ǀ

sakhitvámā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

pavamānasya te vayam pavitramabhyundataḥ ǀ

sakhitvamā vṛṇīmahe ǁ

Padapatha Devanagari Accented

पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् । अ॒भि॒ऽउ॒न्द॒तः ।

स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

पवमानस्य । ते । वयम् । पवित्रम् । अभिऽउन्दतः ।

सखिऽत्वम् । आ । वृणीमहे ॥

Padapatha Transcription Accented

pávamānasya ǀ te ǀ vayám ǀ pavítram ǀ abhi-undatáḥ ǀ

sakhi-tvám ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

pavamānasya ǀ te ǀ vayam ǀ pavitram ǀ abhi-undataḥ ǀ

sakhi-tvam ǀ ā ǀ vṛṇīmahe ǁ

09.061.05   (Mandala. Sukta. Rik)

7.1.18.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षरं॑ति॒ धार॑या ।

तेभि॑र्नः सोम मृळय ॥

Samhita Devanagari Nonaccented

ये ते पवित्रमूर्मयोऽभिक्षरंति धारया ।

तेभिर्नः सोम मृळय ॥

Samhita Transcription Accented

yé te pavítramūrmáyo’bhikṣáranti dhā́rayā ǀ

tébhirnaḥ soma mṛḷaya ǁ

Samhita Transcription Nonaccented

ye te pavitramūrmayo’bhikṣaranti dhārayā ǀ

tebhirnaḥ soma mṛḷaya ǁ

Padapatha Devanagari Accented

ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या ।

तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥

Padapatha Devanagari Nonaccented

ये । ते । पवित्रम् । ऊर्मयः । अभिऽक्षरन्ति । धारया ।

तेभिः । नः । सोम । मृळय ॥

Padapatha Transcription Accented

yé ǀ te ǀ pavítram ǀ ūrmáyaḥ ǀ abhi-kṣáranti ǀ dhā́rayā ǀ

tébhiḥ ǀ naḥ ǀ soma ǀ mṛḷaya ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ pavitram ǀ ūrmayaḥ ǀ abhi-kṣaranti ǀ dhārayā ǀ

tebhiḥ ǀ naḥ ǀ soma ǀ mṛḷaya ǁ

09.061.06   (Mandala. Sukta. Rik)

7.1.19.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिषं॑ ।

ईशा॑नः सोम वि॒श्वतः॑ ॥

Samhita Devanagari Nonaccented

स नः पुनान आ भर रयिं वीरवतीमिषं ।

ईशानः सोम विश्वतः ॥

Samhita Transcription Accented

sá naḥ punāná ā́ bhara rayím vīrávatīmíṣam ǀ

ī́śānaḥ soma viśvátaḥ ǁ

Samhita Transcription Nonaccented

sa naḥ punāna ā bhara rayim vīravatīmiṣam ǀ

īśānaḥ soma viśvataḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ।

ईशा॑नः । सो॒म॒ । वि॒श्वतः॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । पुनानः । आ । भर । रयिम् । वीरऽवतीम् । इषम् ।

ईशानः । सोम । विश्वतः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ punānáḥ ǀ ā́ ǀ bhara ǀ rayím ǀ vīrá-vatīm ǀ íṣam ǀ

ī́śānaḥ ǀ soma ǀ viśvátaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ punānaḥ ǀ ā ǀ bhara ǀ rayim ǀ vīra-vatīm ǀ iṣam ǀ

īśānaḥ ǀ soma ǀ viśvataḥ ǁ

09.061.07   (Mandala. Sukta. Rik)

7.1.19.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॒ सिंधु॑मातरं ।

समा॑दि॒त्येभि॑रख्यत ॥

Samhita Devanagari Nonaccented

एतमु त्यं दश क्षिपो मृजंति सिंधुमातरं ।

समादित्येभिरख्यत ॥

Samhita Transcription Accented

etámu tyám dáśa kṣípo mṛjánti síndhumātaram ǀ

sámādityébhirakhyata ǁ

Samhita Transcription Nonaccented

etamu tyam daśa kṣipo mṛjanti sindhumātaram ǀ

samādityebhirakhyata ǁ

Padapatha Devanagari Accented

ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । सिन्धु॑ऽमातरम् ।

सम् । आ॒दि॒त्येभिः॑ । अ॒ख्य॒त॒ ॥

Padapatha Devanagari Nonaccented

एतम् । ऊं इति । त्यम् । दश । क्षिपः । मृजन्ति । सिन्धुऽमातरम् ।

सम् । आदित्येभिः । अख्यत ॥

Padapatha Transcription Accented

etám ǀ ūṃ íti ǀ tyám ǀ dáśa ǀ kṣípaḥ ǀ mṛjánti ǀ síndhu-mātaram ǀ

sám ǀ ādityébhiḥ ǀ akhyata ǁ

Padapatha Transcription Nonaccented

etam ǀ ūṃ iti ǀ tyam ǀ daśa ǀ kṣipaḥ ǀ mṛjanti ǀ sindhu-mātaram ǀ

sam ǀ ādityebhiḥ ǀ akhyata ǁ

09.061.08   (Mandala. Sukta. Rik)

7.1.19.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समिंद्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।

सं सूर्य॑स्य र॒श्मिभिः॑ ॥

Samhita Devanagari Nonaccented

समिंद्रेणोत वायुना सुत एति पवित्र आ ।

सं सूर्यस्य रश्मिभिः ॥

Samhita Transcription Accented

sámíndreṇotá vāyúnā sutá eti pavítra ā́ ǀ

sám sū́ryasya raśmíbhiḥ ǁ

Samhita Transcription Nonaccented

samindreṇota vāyunā suta eti pavitra ā ǀ

sam sūryasya raśmibhiḥ ǁ

Padapatha Devanagari Accented

सम् । इन्द्रे॑ण । उ॒त । वा॒युना॑ । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ ।

सम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ ।

सम् । सूर्यस्य । रश्मिऽभिः ॥

Padapatha Transcription Accented

sám ǀ índreṇa ǀ utá ǀ vāyúnā ǀ sutáḥ ǀ eti ǀ pavítre ǀ ā́ ǀ

sám ǀ sū́ryasya ǀ raśmí-bhiḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ indreṇa ǀ uta ǀ vāyunā ǀ sutaḥ ǀ eti ǀ pavitre ǀ ā ǀ

sam ǀ sūryasya ǀ raśmi-bhiḥ ǁ

09.061.09   (Mandala. Sukta. Rik)

7.1.19.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।

चारु॑र्मि॒त्रे वरु॑णे च ॥

Samhita Devanagari Nonaccented

स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।

चारुर्मित्रे वरुणे च ॥

Samhita Transcription Accented

sá no bhágāya vāyáve pūṣṇé pavasva mádhumān ǀ

cā́rurmitré váruṇe ca ǁ

Samhita Transcription Nonaccented

sa no bhagāya vāyave pūṣṇe pavasva madhumān ǀ

cārurmitre varuṇe ca ǁ

Padapatha Devanagari Accented

सः । नः॒ । भगा॑य । वा॒यवे॑ । पू॒ष्णे । प॒व॒स्व॒ । मधु॑ऽमान् ।

चारुः॑ । मि॒त्रे । वरु॑णे । च॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुऽमान् ।

चारुः । मित्रे । वरुणे । च ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ bhágāya ǀ vāyáve ǀ pūṣṇé ǀ pavasva ǀ mádhu-mān ǀ

cā́ruḥ ǀ mitré ǀ váruṇe ǀ ca ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ bhagāya ǀ vāyave ǀ pūṣṇe ǀ pavasva ǀ madhu-mān ǀ

cāruḥ ǀ mitre ǀ varuṇe ǀ ca ǁ

09.061.10   (Mandala. Sukta. Rik)

7.1.19.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्चा ते॑ जा॒तमंध॑सो दि॒वि षद्भूम्या द॑दे ।

उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥

Samhita Devanagari Nonaccented

उच्चा ते जातमंधसो दिवि षद्भूम्या ददे ।

उग्रं शर्म महि श्रवः ॥

Samhita Transcription Accented

uccā́ te jātámándhaso diví ṣádbhū́myā́ dade ǀ

ugrám śárma máhi śrávaḥ ǁ

Samhita Transcription Nonaccented

uccā te jātamandhaso divi ṣadbhūmyā dade ǀ

ugram śarma mahi śravaḥ ǁ

Padapatha Devanagari Accented

उ॒च्चा । ते॒ । जा॒तम् । अन्ध॑सः । दि॒वि । सत् । भूमिः॑ । आ । द॒दे॒ ।

उ॒ग्रम् । शर्म॑ । महि॑ । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

उच्चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमिः । आ । ददे ।

उग्रम् । शर्म । महि । श्रवः ॥

Padapatha Transcription Accented

uccā́ ǀ te ǀ jātám ǀ ándhasaḥ ǀ diví ǀ sát ǀ bhū́miḥ ǀ ā́ ǀ dade ǀ

ugrám ǀ śárma ǀ máhi ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

uccā ǀ te ǀ jātam ǀ andhasaḥ ǀ divi ǀ sat ǀ bhūmiḥ ǀ ā ǀ dade ǀ

ugram ǀ śarma ǀ mahi ǀ śravaḥ ǁ

09.061.11   (Mandala. Sukta. Rik)

7.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणां ।

सिषा॑संतो वनामहे ॥

Samhita Devanagari Nonaccented

एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।

सिषासंतो वनामहे ॥

Samhita Transcription Accented

enā́ víśvānyaryá ā́ dyumnā́ni mā́nuṣāṇām ǀ

síṣāsanto vanāmahe ǁ

Samhita Transcription Nonaccented

enā viśvānyarya ā dyumnāni mānuṣāṇām ǀ

siṣāsanto vanāmahe ǁ

Padapatha Devanagari Accented

ए॒ना । विश्वा॑नि । अ॒र्यः । आ । द्यु॒म्नानि॑ । मानु॑षाणाम् ।

सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् ।

सिसासन्तः । वनामहे ॥

Padapatha Transcription Accented

enā́ ǀ víśvāni ǀ aryáḥ ǀ ā́ ǀ dyumnā́ni ǀ mā́nuṣāṇām ǀ

sísāsantaḥ ǀ vanāmahe ǁ

Padapatha Transcription Nonaccented

enā ǀ viśvāni ǀ aryaḥ ǀ ā ǀ dyumnāni ǀ mānuṣāṇām ǀ

sisāsantaḥ ǀ vanāmahe ǁ

09.061.12   (Mandala. Sukta. Rik)

7.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॒ इंद्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

व॒रि॒वो॒वित्परि॑ स्रव ॥

Samhita Devanagari Nonaccented

स न इंद्राय यज्यवे वरुणाय मरुद्भ्यः ।

वरिवोवित्परि स्रव ॥

Samhita Transcription Accented

sá na índrāya yájyave váruṇāya marúdbhyaḥ ǀ

varivovítpári srava ǁ

Samhita Transcription Nonaccented

sa na indrāya yajyave varuṇāya marudbhyaḥ ǀ

varivovitpari srava ǁ

Padapatha Devanagari Accented

सः । नः॒ । इन्द्रा॑य । यज्य॑वे । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।

व॒रि॒वः॒ऽवित् । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुत्ऽभ्यः ।

वरिवःऽवित् । परि । स्रव ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ índrāya ǀ yájyave ǀ váruṇāya ǀ marút-bhyaḥ ǀ

varivaḥ-vít ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ indrāya ǀ yajyave ǀ varuṇāya ǀ marut-bhyaḥ ǀ

varivaḥ-vit ǀ pari ǀ srava ǁ

09.061.13   (Mandala. Sukta. Rik)

7.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भं॒गं परि॑ष्कृतं ।

इंदुं॑ दे॒वा अ॑यासिषुः ॥

Samhita Devanagari Nonaccented

उपो षु जातमप्तुरं गोभिर्भंगं परिष्कृतं ।

इंदुं देवा अयासिषुः ॥

Samhita Transcription Accented

úpo ṣú jātámaptúram góbhirbhaṅgám páriṣkṛtam ǀ

índum devā́ ayāsiṣuḥ ǁ

Samhita Transcription Nonaccented

upo ṣu jātamapturam gobhirbhaṅgam pariṣkṛtam ǀ

indum devā ayāsiṣuḥ ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । सु । जा॒तम् । अ॒प्ऽतुर॑म् । गोभिः॑ । भ॒ङ्गम् । परि॑ऽकृतम् ।

इन्दु॑म् । दे॒वाः । अ॒या॒सि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

उपो इति । सु । जातम् । अप्ऽतुरम् । गोभिः । भङ्गम् । परिऽकृतम् ।

इन्दुम् । देवाः । अयासिषुः ॥

Padapatha Transcription Accented

úpo íti ǀ sú ǀ jātám ǀ ap-túram ǀ góbhiḥ ǀ bhaṅgám ǀ pári-kṛtam ǀ

índum ǀ devā́ḥ ǀ ayāsiṣuḥ ǁ

Padapatha Transcription Nonaccented

upo iti ǀ su ǀ jātam ǀ ap-turam ǀ gobhiḥ ǀ bhaṅgam ǀ pari-kṛtam ǀ

indum ǀ devāḥ ǀ ayāsiṣuḥ ǁ

09.061.14   (Mandala. Sukta. Rik)

7.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिद्व॑र्धंतु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।

य इंद्र॑स्य हृदं॒सनिः॑ ॥

Samhita Devanagari Nonaccented

तमिद्वर्धंतु नो गिरो वत्सं संशिश्वरीरिव ।

य इंद्रस्य हृदंसनिः ॥

Samhita Transcription Accented

támídvardhantu no gíro vatsám saṃśíśvarīriva ǀ

yá índrasya hṛdaṃsániḥ ǁ

Samhita Transcription Nonaccented

tamidvardhantu no giro vatsam saṃśiśvarīriva ǀ

ya indrasya hṛdaṃsaniḥ ǁ

Padapatha Devanagari Accented

तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ।

यः । इन्द्र॑स्य । हृ॒द॒म्ऽसनिः॑ ॥

Padapatha Devanagari Nonaccented

तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । संशिश्वरीःऽइव ।

यः । इन्द्रस्य । हृदम्ऽसनिः ॥

Padapatha Transcription Accented

tám ǀ ít ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ vatsám ǀ saṃśíśvarīḥ-iva ǀ

yáḥ ǀ índrasya ǀ hṛdam-sániḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ vatsam ǀ saṃśiśvarīḥ-iva ǀ

yaḥ ǀ indrasya ǀ hṛdam-saniḥ ǁ

09.061.15   (Mandala. Sukta. Rik)

7.1.20.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिषं॑ ।

वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥

Samhita Devanagari Nonaccented

अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषं ।

वर्धा समुद्रमुक्थ्यं ॥

Samhita Transcription Accented

árṣā ṇaḥ soma śám gáve dhukṣásva pipyúṣīmíṣam ǀ

várdhā samudrámukthyám ǁ

Samhita Transcription Nonaccented

arṣā ṇaḥ soma śam gave dhukṣasva pipyuṣīmiṣam ǀ

vardhā samudramukthyam ǁ

Padapatha Devanagari Accented

अर्ष॑ । नः॒ । सो॒म॒ । शम् । गवे॑ । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् ।

वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥

Padapatha Devanagari Nonaccented

अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् ।

वर्ध । समुद्रम् । उक्थ्यम् ॥

Padapatha Transcription Accented

árṣa ǀ naḥ ǀ soma ǀ śám ǀ gáve ǀ dhukṣásva ǀ pipyúṣīm ǀ íṣam ǀ

várdha ǀ samudrám ǀ ukthyám ǁ

Padapatha Transcription Nonaccented

arṣa ǀ naḥ ǀ soma ǀ śam ǀ gave ǀ dhukṣasva ǀ pipyuṣīm ǀ iṣam ǀ

vardha ǀ samudram ǀ ukthyam ǁ

09.061.16   (Mandala. Sukta. Rik)

7.1.21.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुं ।

ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥

Samhita Devanagari Nonaccented

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं ।

ज्योतिर्वैश्वानरं बृहत् ॥

Samhita Transcription Accented

pávamāno ajījanaddiváścitrám ná tanyatúm ǀ

jyótirvaiśvānarám bṛhát ǁ

Samhita Transcription Nonaccented

pavamāno ajījanaddivaścitram na tanyatum ǀ

jyotirvaiśvānaram bṛhat ǁ

Padapatha Devanagari Accented

पव॑मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् ।

ज्योतिः॑ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् ।

ज्योतिः । वैश्वानरम् । बृहत् ॥

Padapatha Transcription Accented

pávamānaḥ ǀ ajījanat ǀ diváḥ ǀ citrám ǀ ná ǀ tanyatúm ǀ

jyótiḥ ǀ vaiśvānarám ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ ajījanat ǀ divaḥ ǀ citram ǀ na ǀ tanyatum ǀ

jyotiḥ ǀ vaiśvānaram ǀ bṛhat ǁ

09.061.17   (Mandala. Sukta. Rik)

7.1.21.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।

वि वार॒मव्य॑मर्षति ॥

Samhita Devanagari Nonaccented

पवमानस्य ते रसो मदो राजन्नदुच्छुनः ।

वि वारमव्यमर्षति ॥

Samhita Transcription Accented

pávamānasya te ráso mádo rājannaducchunáḥ ǀ

ví vā́ramávyamarṣati ǁ

Samhita Transcription Nonaccented

pavamānasya te raso mado rājannaducchunaḥ ǀ

vi vāramavyamarṣati ǁ

Padapatha Devanagari Accented

पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः ।

वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

पवमानस्य । ते । रसः । मदः । राजन् । अदुच्छुनः ।

वि । वारम् । अव्यम् । अर्षति ॥

Padapatha Transcription Accented

pávamānasya ǀ te ǀ rásaḥ ǀ mádaḥ ǀ rājan ǀ aducchunáḥ ǀ

ví ǀ vā́ram ǀ ávyam ǀ arṣati ǁ

Padapatha Transcription Nonaccented

pavamānasya ǀ te ǀ rasaḥ ǀ madaḥ ǀ rājan ǀ aducchunaḥ ǀ

vi ǀ vāram ǀ avyam ǀ arṣati ǁ

09.061.18   (Mandala. Sukta. Rik)

7.1.21.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।

ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥

Samhita Devanagari Nonaccented

पवमान रसस्तव दक्षो वि राजति द्युमान् ।

ज्योतिर्विश्वं स्वर्दृशे ॥

Samhita Transcription Accented

pávamāna rásastáva dákṣo ví rājati dyumā́n ǀ

jyótirvíśvam svárdṛśé ǁ

Samhita Transcription Nonaccented

pavamāna rasastava dakṣo vi rājati dyumān ǀ

jyotirviśvam svardṛśe ǁ

Padapatha Devanagari Accented

पव॑मान । रसः॑ । तव॑ । दक्षः॑ । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।

ज्योतिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥

Padapatha Devanagari Nonaccented

पवमान । रसः । तव । दक्षः । वि । राजति । द्युऽमान् ।

ज्योतिः । विश्वम् । स्वः । दृशे ॥

Padapatha Transcription Accented

pávamāna ǀ rásaḥ ǀ táva ǀ dákṣaḥ ǀ ví ǀ rājati ǀ dyu-mā́n ǀ

jyótiḥ ǀ víśvam ǀ sváḥ ǀ dṛśé ǁ

Padapatha Transcription Nonaccented

pavamāna ǀ rasaḥ ǀ tava ǀ dakṣaḥ ǀ vi ǀ rājati ǀ dyu-mān ǀ

jyotiḥ ǀ viśvam ǀ svaḥ ǀ dṛśe ǁ

09.061.19   (Mandala. Sukta. Rik)

7.1.21.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वांध॑सा ।

दे॒वा॒वीर॑घशंस॒हा ॥

Samhita Devanagari Nonaccented

यस्ते मदो वरेण्यस्तेना पवस्वांधसा ।

देवावीरघशंसहा ॥

Samhita Transcription Accented

yáste mádo váreṇyasténā pavasvā́ndhasā ǀ

devāvī́raghaśaṃsahā́ ǁ

Samhita Transcription Nonaccented

yaste mado vareṇyastenā pavasvāndhasā ǀ

devāvīraghaśaṃsahā ǁ

Padapatha Devanagari Accented

यः । ते॒ । मदः॑ । वरे॑ण्यः । तेन॑ । प॒व॒स्व॒ । अन्ध॑सा ।

दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

Padapatha Devanagari Nonaccented

यः । ते । मदः । वरेण्यः । तेन । पवस्व । अन्धसा ।

देवऽअवीः । अघशंसऽहा ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ mádaḥ ǀ váreṇyaḥ ǀ téna ǀ pavasva ǀ ándhasā ǀ

deva-avī́ḥ ǀ aghaśaṃsa-hā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ madaḥ ǀ vareṇyaḥ ǀ tena ǀ pavasva ǀ andhasā ǀ

deva-avīḥ ǀ aghaśaṃsa-hā ǁ

09.061.20   (Mandala. Sukta. Rik)

7.1.21.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।

गो॒षा उ॑ अश्व॒सा अ॑सि ॥

Samhita Devanagari Nonaccented

जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।

गोषा उ अश्वसा असि ॥

Samhita Transcription Accented

jághnirvṛtrámamitríyam sásnirvā́jam divédive ǀ

goṣā́ u aśvasā́ asi ǁ

Samhita Transcription Nonaccented

jaghnirvṛtramamitriyam sasnirvājam divedive ǀ

goṣā u aśvasā asi ǁ

Padapatha Devanagari Accented

जघ्निः॑ । वृ॒त्रम् । अ॒मि॒त्रिय॑म् । सस्निः॑ । वाज॑म् । दि॒वेऽदि॑वे ।

गो॒ऽसाः । ऊं॒ इति॑ । अ॒श्व॒ऽसाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

जघ्निः । वृत्रम् । अमित्रियम् । सस्निः । वाजम् । दिवेऽदिवे ।

गोऽसाः । ऊं इति । अश्वऽसाः । असि ॥

Padapatha Transcription Accented

jághniḥ ǀ vṛtrám ǀ amitríyam ǀ sásniḥ ǀ vā́jam ǀ divé-dive ǀ

go-sā́ḥ ǀ ūṃ íti ǀ aśva-sā́ḥ ǀ asi ǁ

Padapatha Transcription Nonaccented

jaghniḥ ǀ vṛtram ǀ amitriyam ǀ sasniḥ ǀ vājam ǀ dive-dive ǀ

go-sāḥ ǀ ūṃ iti ǀ aśva-sāḥ ǀ asi ǁ

09.061.21   (Mandala. Sukta. Rik)

7.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।

सीदं॑छ्ये॒नो न योनि॒मा ॥

Samhita Devanagari Nonaccented

सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः ।

सीदंछ्येनो न योनिमा ॥

Samhita Transcription Accented

sámmiślo aruṣó bhava sūpasthā́bhirná dhenúbhiḥ ǀ

sī́dañchyenó ná yónimā́ ǁ

Samhita Transcription Nonaccented

sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ ǀ

sīdañchyeno na yonimā ǁ

Padapatha Devanagari Accented

सम्ऽमि॑श्लः । अ॒रु॒षः । भ॒व॒ । सु॒ऽउ॒प॒स्थाभिः॑ । न । धे॒नुऽभिः॑ ।

सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥

Padapatha Devanagari Nonaccented

सम्ऽमिश्लः । अरुषः । भव । सुऽउपस्थाभिः । न । धेनुऽभिः ।

सीदन् । श्येनः । न । योनिम् । आ ॥

Padapatha Transcription Accented

sám-miślaḥ ǀ aruṣáḥ ǀ bhava ǀ su-upasthā́bhiḥ ǀ ná ǀ dhenú-bhiḥ ǀ

sī́dan ǀ śyenáḥ ǀ ná ǀ yónim ǀ ā́ ǁ

Padapatha Transcription Nonaccented

sam-miślaḥ ǀ aruṣaḥ ǀ bhava ǀ su-upasthābhiḥ ǀ na ǀ dhenu-bhiḥ ǀ

sīdan ǀ śyenaḥ ǀ na ǀ yonim ǀ ā ǁ

09.061.22   (Mandala. Sukta. Rik)

7.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प॑वस्व॒ य आवि॒थेंद्रं॑ वृ॒त्राय॒ हंत॑वे ।

व॒व्रि॒वांसं॑ म॒हीर॒पः ॥

Samhita Devanagari Nonaccented

स पवस्व य आविथेंद्रं वृत्राय हंतवे ।

वव्रिवांसं महीरपः ॥

Samhita Transcription Accented

sá pavasva yá ā́vithéndram vṛtrā́ya hántave ǀ

vavrivā́ṃsam mahī́rapáḥ ǁ

Samhita Transcription Nonaccented

sa pavasva ya āvithendram vṛtrāya hantave ǀ

vavrivāṃsam mahīrapaḥ ǁ

Padapatha Devanagari Accented

सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे ।

व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥

Padapatha Devanagari Nonaccented

सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे ।

वव्रिऽवांसम् । महीः । अपः ॥

Padapatha Transcription Accented

sáḥ ǀ pavasva ǀ yáḥ ǀ ā́vitha ǀ índram ǀ vṛtrā́ya ǀ hántave ǀ

vavri-vā́ṃsam ǀ mahī́ḥ ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pavasva ǀ yaḥ ǀ āvitha ǀ indram ǀ vṛtrāya ǀ hantave ǀ

vavri-vāṃsam ǀ mahīḥ ǀ apaḥ ǁ

09.061.23   (Mandala. Sukta. Rik)

7.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।

पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

सुवीरासो वयं धना जयेम सोम मीढ्वः ।

पुनानो वर्ध नो गिरः ॥

Samhita Transcription Accented

suvī́rāso vayám dhánā jáyema soma mīḍhvaḥ ǀ

punānó vardha no gíraḥ ǁ

Samhita Transcription Nonaccented

suvīrāso vayam dhanā jayema soma mīḍhvaḥ ǀ

punāno vardha no giraḥ ǁ

Padapatha Devanagari Accented

सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ ।

पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

सुऽवीरासः । वयम् । धना । जयेम । सोम । मीढ्वः ।

पुनानः । वर्ध । नः । गिरः ॥

Padapatha Transcription Accented

su-vī́rāsaḥ ǀ vayám ǀ dhánā ǀ jáyema ǀ soma ǀ mīḍhvaḥ ǀ

punānáḥ ǀ vardha ǀ naḥ ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

su-vīrāsaḥ ǀ vayam ǀ dhanā ǀ jayema ǀ soma ǀ mīḍhvaḥ ǀ

punānaḥ ǀ vardha ǀ naḥ ǀ giraḥ ǁ

09.061.24   (Mandala. Sukta. Rik)

7.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वंत॑ आ॒मुरः॑ ।

सोम॑ व्र॒तेषु॑ जागृहि ॥

Samhita Devanagari Nonaccented

त्वोतासस्तवावसा स्याम वन्वंत आमुरः ।

सोम व्रतेषु जागृहि ॥

Samhita Transcription Accented

tvótāsastávā́vasā syā́ma vanvánta āmúraḥ ǀ

sóma vratéṣu jāgṛhi ǁ

Samhita Transcription Nonaccented

tvotāsastavāvasā syāma vanvanta āmuraḥ ǀ

soma vrateṣu jāgṛhi ǁ

Padapatha Devanagari Accented

त्वाऽऊ॑तासः । तव॑ । अव॑सा । स्याम॑ । व॒न्वन्तः॑ । आ॒ऽमुरः॑ ।

सोम॑ । व्र॒तेषु॑ । जा॒गृ॒हि॒ ॥

Padapatha Devanagari Nonaccented

त्वाऽऊतासः । तव । अवसा । स्याम । वन्वन्तः । आऽमुरः ।

सोम । व्रतेषु । जागृहि ॥

Padapatha Transcription Accented

tvā́-ūtāsaḥ ǀ táva ǀ ávasā ǀ syā́ma ǀ vanvántaḥ ǀ ā-múraḥ ǀ

sóma ǀ vratéṣu ǀ jāgṛhi ǁ

Padapatha Transcription Nonaccented

tvā-ūtāsaḥ ǀ tava ǀ avasā ǀ syāma ǀ vanvantaḥ ǀ ā-muraḥ ǀ

soma ǀ vrateṣu ǀ jāgṛhi ǁ

09.061.25   (Mandala. Sukta. Rik)

7.1.22.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।

गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥

Samhita Devanagari Nonaccented

अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।

गच्छन्निंद्रस्य निष्कृतं ॥

Samhita Transcription Accented

apaghnánpavate mṛ́dhó’pa sómo árāvṇaḥ ǀ

gácchanníndrasya niṣkṛtám ǁ

Samhita Transcription Nonaccented

apaghnanpavate mṛdho’pa somo arāvṇaḥ ǀ

gacchannindrasya niṣkṛtam ǁ

Padapatha Devanagari Accented

अ॒प॒ऽघ्नन् । प॒व॒ते॒ । मृधः॑ । अप॑ । सोमः॑ । अरा॑व्णः ।

गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥

Padapatha Devanagari Nonaccented

अपऽघ्नन् । पवते । मृधः । अप । सोमः । अराव्णः ।

गच्छन् । इन्द्रस्य । निःऽकृतम् ॥

Padapatha Transcription Accented

apa-ghnán ǀ pavate ǀ mṛ́dhaḥ ǀ ápa ǀ sómaḥ ǀ árāvṇaḥ ǀ

gácchan ǀ índrasya ǀ niḥ-kṛtám ǁ

Padapatha Transcription Nonaccented

apa-ghnan ǀ pavate ǀ mṛdhaḥ ǀ apa ǀ somaḥ ǀ arāvṇaḥ ǀ

gacchan ǀ indrasya ǀ niḥ-kṛtam ǁ

09.061.26   (Mandala. Sukta. Rik)

7.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।

रास्वें॑दो वी॒रव॒द्यशः॑ ॥

Samhita Devanagari Nonaccented

महो नो राय आ भर पवमान जही मृधः ।

रास्वेंदो वीरवद्यशः ॥

Samhita Transcription Accented

mahó no rāyá ā́ bhara pávamāna jahī́ mṛ́dhaḥ ǀ

rā́svendo vīrávadyáśaḥ ǁ

Samhita Transcription Nonaccented

maho no rāya ā bhara pavamāna jahī mṛdhaḥ ǀ

rāsvendo vīravadyaśaḥ ǁ

Padapatha Devanagari Accented

म॒हः । नः॒ । रा॒यः । आ । भ॒र॒ । पव॑मान । ज॒हि । मृधः॑ ।

रास्व॑ । इ॒न्दो॒ इति॑ । वी॒रऽव॑त् । यशः॑ ॥

Padapatha Devanagari Nonaccented

महः । नः । रायः । आ । भर । पवमान । जहि । मृधः ।

रास्व । इन्दो इति । वीरऽवत् । यशः ॥

Padapatha Transcription Accented

maháḥ ǀ naḥ ǀ rāyáḥ ǀ ā́ ǀ bhara ǀ pávamāna ǀ jahí ǀ mṛ́dhaḥ ǀ

rā́sva ǀ indo íti ǀ vīrá-vat ǀ yáśaḥ ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ naḥ ǀ rāyaḥ ǀ ā ǀ bhara ǀ pavamāna ǀ jahi ǀ mṛdhaḥ ǀ

rāsva ǀ indo iti ǀ vīra-vat ǀ yaśaḥ ǁ

09.061.27   (Mandala. Sukta. Rik)

7.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्सं॑त॒मा मि॑नन् ।

यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥

Samhita Devanagari Nonaccented

न त्वा शतं चन ह्रुतो राधो दित्संतमा मिनन् ।

यत्पुनानो मखस्यसे ॥

Samhita Transcription Accented

ná tvā śatám caná hrúto rā́dho dítsantamā́ minan ǀ

yátpunānó makhasyáse ǁ

Samhita Transcription Nonaccented

na tvā śatam cana hruto rādho ditsantamā minan ǀ

yatpunāno makhasyase ǁ

Padapatha Devanagari Accented

न । त्वा॒ । श॒तम् । च॒न । ह्रुतः॑ । राधः॑ । दित्स॑न्तम् । आ । मि॒न॒न् ।

यत् । पु॒ना॒नः । म॒ख॒स्यसे॑ ॥

Padapatha Devanagari Nonaccented

न । त्वा । शतम् । चन । ह्रुतः । राधः । दित्सन्तम् । आ । मिनन् ।

यत् । पुनानः । मखस्यसे ॥

Padapatha Transcription Accented

ná ǀ tvā ǀ śatám ǀ caná ǀ hrútaḥ ǀ rā́dhaḥ ǀ dítsantam ǀ ā́ ǀ minan ǀ

yát ǀ punānáḥ ǀ makhasyáse ǁ

Padapatha Transcription Nonaccented

na ǀ tvā ǀ śatam ǀ cana ǀ hrutaḥ ǀ rādhaḥ ǀ ditsantam ǀ ā ǀ minan ǀ

yat ǀ punānaḥ ǀ makhasyase ǁ

09.061.28   (Mandala. Sukta. Rik)

7.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्वेंदो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।

विश्वा॒ अप॒ द्विषो॑ जहि ॥

Samhita Devanagari Nonaccented

पवस्वेंदो वृषा सुतः कृधी नो यशसो जने ।

विश्वा अप द्विषो जहि ॥

Samhita Transcription Accented

pávasvendo vṛ́ṣā sutáḥ kṛdhī́ no yaśáso jáne ǀ

víśvā ápa dvíṣo jahi ǁ

Samhita Transcription Nonaccented

pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane ǀ

viśvā apa dviṣo jahi ǁ

Padapatha Devanagari Accented

पव॑स्व । इ॒न्दो॒ इति॑ । वृषा॑ । सु॒तः । कृ॒धि । नः॒ । य॒शसः॑ । जने॑ ।

विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

पवस्व । इन्दो इति । वृषा । सुतः । कृधि । नः । यशसः । जने ।

विश्वाः । अप । द्विषः । जहि ॥

Padapatha Transcription Accented

pávasva ǀ indo íti ǀ vṛ́ṣā ǀ sutáḥ ǀ kṛdhí ǀ naḥ ǀ yaśásaḥ ǀ jáne ǀ

víśvāḥ ǀ ápa ǀ dvíṣaḥ ǀ jahi ǁ

Padapatha Transcription Nonaccented

pavasva ǀ indo iti ǀ vṛṣā ǀ sutaḥ ǀ kṛdhi ǀ naḥ ǀ yaśasaḥ ǀ jane ǀ

viśvāḥ ǀ apa ǀ dviṣaḥ ǀ jahi ǁ

09.061.29   (Mandala. Sukta. Rik)

7.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्य॑ ते स॒ख्ये व॒यं तवें॑दो द्यु॒म्न उ॑त्त॒मे ।

सा॒स॒ह्याम॑ पृतन्य॒तः ॥

Samhita Devanagari Nonaccented

अस्य ते सख्ये वयं तवेंदो द्युम्न उत्तमे ।

सासह्याम पृतन्यतः ॥

Samhita Transcription Accented

ásya te sakhyé vayám távendo dyumná uttamé ǀ

sāsahyā́ma pṛtanyatáḥ ǁ

Samhita Transcription Nonaccented

asya te sakhye vayam tavendo dyumna uttame ǀ

sāsahyāma pṛtanyataḥ ǁ

Padapatha Devanagari Accented

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे ।

स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥

Padapatha Devanagari Nonaccented

अस्य । ते । सख्ये । वयम् । तव । इन्दो इति । द्युम्ने । उत्ऽतमे ।

ससह्याम । पृतन्यतः ॥

Padapatha Transcription Accented

ásya ǀ te ǀ sakhyé ǀ vayám ǀ táva ǀ indo íti ǀ dyumné ǀ ut-tamé ǀ

sasahyā́ma ǀ pṛtanyatáḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ te ǀ sakhye ǀ vayam ǀ tava ǀ indo iti ǀ dyumne ǀ ut-tame ǀ

sasahyāma ǀ pṛtanyataḥ ǁ

09.061.30   (Mandala. Sukta. Rik)

7.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ संति॒ धूर्व॑णे ।

रक्षा॑ समस्य नो नि॒दः ॥

Samhita Devanagari Nonaccented

या ते भीमान्यायुधा तिग्मानि संति धूर्वणे ।

रक्षा समस्य नो निदः ॥

Samhita Transcription Accented

yā́ te bhīmā́nyā́yudhā tigmā́ni sánti dhū́rvaṇe ǀ

rákṣā samasya no nidáḥ ǁ

Samhita Transcription Nonaccented

yā te bhīmānyāyudhā tigmāni santi dhūrvaṇe ǀ

rakṣā samasya no nidaḥ ǁ

Padapatha Devanagari Accented

या । ते॒ । भी॒मानि॑ । आयु॑धा । ति॒ग्मानि॑ । सन्ति॑ । धूर्व॑णे ।

रक्ष॑ । स॒म॒स्य॒ । नः॒ । नि॒दः ॥

Padapatha Devanagari Nonaccented

या । ते । भीमानि । आयुधा । तिग्मानि । सन्ति । धूर्वणे ।

रक्ष । समस्य । नः । निदः ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ bhīmā́ni ǀ ā́yudhā ǀ tigmā́ni ǀ sánti ǀ dhū́rvaṇe ǀ

rákṣa ǀ samasya ǀ naḥ ǀ nidáḥ ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ bhīmāni ǀ āyudhā ǀ tigmāni ǀ santi ǀ dhūrvaṇe ǀ

rakṣa ǀ samasya ǀ naḥ ǀ nidaḥ ǁ