SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 62

 

1. Info

To:    soma pavamāna
From:   jamadagni bhārgava
Metres:   1st set of styles: gāyatrī (2, 5, 11-19, 21, 22, 24, 27, 30); nicṛdgāyatrī (1, 6, 7, 9, 10, 23, 25, 28, 29); virāḍgāyatrī (8, 20, 26); kakummatīgāyatrī (3); pipīlikāmadhyāgāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.062.01   (Mandala. Sukta. Rik)

7.1.24.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते अ॑सृग्र॒मिंद॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।

विश्वा॑न्य॒भि सौभ॑गा ॥

Samhita Devanagari Nonaccented

एते असृग्रमिंदवस्तिरः पवित्रमाशवः ।

विश्वान्यभि सौभगा ॥

Samhita Transcription Accented

eté asṛgramíndavastiráḥ pavítramāśávaḥ ǀ

víśvānyabhí sáubhagā ǁ

Samhita Transcription Nonaccented

ete asṛgramindavastiraḥ pavitramāśavaḥ ǀ

viśvānyabhi saubhagā ǁ

Padapatha Devanagari Accented

ए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।

विश्वा॑नि । अ॒भि । सौभ॑गा ॥

Padapatha Devanagari Nonaccented

एते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः ।

विश्वानि । अभि । सौभगा ॥

Padapatha Transcription Accented

eté ǀ asṛgram ǀ índavaḥ ǀ tiráḥ ǀ pavítram ǀ āśávaḥ ǀ

víśvāni ǀ abhí ǀ sáubhagā ǁ

Padapatha Transcription Nonaccented

ete ǀ asṛgram ǀ indavaḥ ǀ tiraḥ ǀ pavitram ǀ āśavaḥ ǀ

viśvāni ǀ abhi ǀ saubhagā ǁ

09.062.02   (Mandala. Sukta. Rik)

7.1.24.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒घ्नंतो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।

तना॑ कृ॒ण्वंतो॒ अर्व॑ते ॥

Samhita Devanagari Nonaccented

विघ्नंतो दुरिता पुरु सुगा तोकाय वाजिनः ।

तना कृण्वंतो अर्वते ॥

Samhita Transcription Accented

vighnánto duritā́ purú sugā́ tokā́ya vājínaḥ ǀ

tánā kṛṇvánto árvate ǁ

Samhita Transcription Nonaccented

vighnanto duritā puru sugā tokāya vājinaḥ ǀ

tanā kṛṇvanto arvate ǁ

Padapatha Devanagari Accented

वि॒ऽघ्नन्तः॑ । दुः॒ऽइ॒ता । पु॒रु । सु॒ऽगा । तो॒काय॑ । वा॒जिनः॑ ।

तना॑ । कृ॒ण्वन्तः॑ । अर्व॑ते ॥

Padapatha Devanagari Nonaccented

विऽघ्नन्तः । दुःऽइता । पुरु । सुऽगा । तोकाय । वाजिनः ।

तना । कृण्वन्तः । अर्वते ॥

Padapatha Transcription Accented

vi-ghnántaḥ ǀ duḥ-itā́ ǀ purú ǀ su-gā́ ǀ tokā́ya ǀ vājínaḥ ǀ

tánā ǀ kṛṇvántaḥ ǀ árvate ǁ

Padapatha Transcription Nonaccented

vi-ghnantaḥ ǀ duḥ-itā ǀ puru ǀ su-gā ǀ tokāya ǀ vājinaḥ ǀ

tanā ǀ kṛṇvantaḥ ǀ arvate ǁ

09.062.03   (Mandala. Sukta. Rik)

7.1.24.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ण्वंतो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षंति सुष्टु॒तिं ।

इळा॑म॒स्मभ्यं॑ सं॒यतं॑ ॥

Samhita Devanagari Nonaccented

कृण्वंतो वरिवो गवेऽभ्यर्षंति सुष्टुतिं ।

इळामस्मभ्यं संयतं ॥

Samhita Transcription Accented

kṛṇvánto várivo gáve’bhyárṣanti suṣṭutím ǀ

íḷāmasmábhyam saṃyátam ǁ

Samhita Transcription Nonaccented

kṛṇvanto varivo gave’bhyarṣanti suṣṭutim ǀ

iḷāmasmabhyam saṃyatam ǁ

Padapatha Devanagari Accented

कृ॒ण्वन्तः॑ । वरि॑वः । गवे॑ । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् ।

इळा॑म् । अ॒स्मभ्य॑म् । स॒म्ऽयत॑म् ॥

Padapatha Devanagari Nonaccented

कृण्वन्तः । वरिवः । गवे । अभि । अर्षन्ति । सुऽस्तुतिम् ।

इळाम् । अस्मभ्यम् । सम्ऽयतम् ॥

Padapatha Transcription Accented

kṛṇvántaḥ ǀ várivaḥ ǀ gáve ǀ abhí ǀ arṣanti ǀ su-stutím ǀ

íḷām ǀ asmábhyam ǀ sam-yátam ǁ

Padapatha Transcription Nonaccented

kṛṇvantaḥ ǀ varivaḥ ǀ gave ǀ abhi ǀ arṣanti ǀ su-stutim ǀ

iḷām ǀ asmabhyam ǀ sam-yatam ǁ

09.062.04   (Mandala. Sukta. Rik)

7.1.24.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः ।

श्ये॒नो न योनि॒मास॑दत् ॥

Samhita Devanagari Nonaccented

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।

श्येनो न योनिमासदत् ॥

Samhita Transcription Accented

ásāvyaṃśúrmádāyāpsú dákṣo giriṣṭhā́ḥ ǀ

śyenó ná yónimā́sadat ǁ

Samhita Transcription Nonaccented

asāvyaṃśurmadāyāpsu dakṣo giriṣṭhāḥ ǀ

śyeno na yonimāsadat ǁ

Padapatha Devanagari Accented

असा॑वि । अं॒शुः । मदा॑य । अ॒प्ऽसु । दक्षः॑ । गि॒रि॒ऽस्थाः ।

श्ये॒नः । न । योनि॑म् । आ । अ॒स॒द॒त् ॥

Padapatha Devanagari Nonaccented

असावि । अंशुः । मदाय । अप्ऽसु । दक्षः । गिरिऽस्थाः ।

श्येनः । न । योनिम् । आ । असदत् ॥

Padapatha Transcription Accented

ásāvi ǀ aṃśúḥ ǀ mádāya ǀ ap-sú ǀ dákṣaḥ ǀ giri-sthā́ḥ ǀ

śyenáḥ ǀ ná ǀ yónim ǀ ā́ ǀ asadat ǁ

Padapatha Transcription Nonaccented

asāvi ǀ aṃśuḥ ǀ madāya ǀ ap-su ǀ dakṣaḥ ǀ giri-sthāḥ ǀ

śyenaḥ ǀ na ǀ yonim ǀ ā ǀ asadat ǁ

09.062.05   (Mandala. Sukta. Rik)

7.1.24.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒भ्रमंधो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः ।

स्वदं॑ति॒ गावः॒ पयो॑भिः ॥

Samhita Devanagari Nonaccented

शुभ्रमंधो देववातमप्सु धूतो नृभिः सुतः ।

स्वदंति गावः पयोभिः ॥

Samhita Transcription Accented

śubhrámándho devávātamapsú dhūtó nṛ́bhiḥ sutáḥ ǀ

svádanti gā́vaḥ páyobhiḥ ǁ

Samhita Transcription Nonaccented

śubhramandho devavātamapsu dhūto nṛbhiḥ sutaḥ ǀ

svadanti gāvaḥ payobhiḥ ǁ

Padapatha Devanagari Accented

शु॒भ्रम् । अन्धः॑ । दे॒वऽवा॑तम् । अ॒प्ऽसु । धू॒तः । नृऽभिः॑ । सु॒तः ।

स्वद॑न्ति । गावः॑ । पयः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

शुभ्रम् । अन्धः । देवऽवातम् । अप्ऽसु । धूतः । नृऽभिः । सुतः ।

स्वदन्ति । गावः । पयःऽभिः ॥

Padapatha Transcription Accented

śubhrám ǀ ándhaḥ ǀ devá-vātam ǀ ap-sú ǀ dhūtáḥ ǀ nṛ́-bhiḥ ǀ sutáḥ ǀ

svádanti ǀ gā́vaḥ ǀ páyaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

śubhram ǀ andhaḥ ǀ deva-vātam ǀ ap-su ǀ dhūtaḥ ǀ nṛ-bhiḥ ǀ sutaḥ ǀ

svadanti ǀ gāvaḥ ǀ payaḥ-bhiḥ ǁ

09.062.06   (Mandala. Sukta. Rik)

7.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।

मध्वो॒ रसं॑ सध॒मादे॑ ॥

Samhita Devanagari Nonaccented

आदीमश्वं न हेतारोऽशूशुभन्नमृताय ।

मध्वो रसं सधमादे ॥

Samhita Transcription Accented

ā́dīmáśvam ná hétāró’śūśubhannamṛ́tāya ǀ

mádhvo rásam sadhamā́de ǁ

Samhita Transcription Nonaccented

ādīmaśvam na hetāro’śūśubhannamṛtāya ǀ

madhvo rasam sadhamāde ǁ

Padapatha Devanagari Accented

आत् । ई॒म् । अश्व॑म् । न । हेता॑रः । अशू॑शुभन् । अ॒मृता॑य ।

मध्वः॑ । रस॑म् । स॒ध॒ऽमादे॑ ॥

Padapatha Devanagari Nonaccented

आत् । ईम् । अश्वम् । न । हेतारः । अशूशुभन् । अमृताय ।

मध्वः । रसम् । सधऽमादे ॥

Padapatha Transcription Accented

ā́t ǀ īm ǀ áśvam ǀ ná ǀ hétāraḥ ǀ áśūśubhan ǀ amṛ́tāya ǀ

mádhvaḥ ǀ rásam ǀ sadha-mā́de ǁ

Padapatha Transcription Nonaccented

āt ǀ īm ǀ aśvam ǀ na ǀ hetāraḥ ǀ aśūśubhan ǀ amṛtāya ǀ

madhvaḥ ǀ rasam ǀ sadha-māde ǁ

09.062.07   (Mandala. Sukta. Rik)

7.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिंद ऊ॒तये॑ ।

ताभिः॑ प॒वित्र॒मास॑दः ॥

Samhita Devanagari Nonaccented

यास्ते धारा मधुश्चुतोऽसृग्रमिंद ऊतये ।

ताभिः पवित्रमासदः ॥

Samhita Transcription Accented

yā́ste dhā́rā madhuścútó’sṛgraminda ūtáye ǀ

tā́bhiḥ pavítramā́sadaḥ ǁ

Samhita Transcription Nonaccented

yāste dhārā madhuścuto’sṛgraminda ūtaye ǀ

tābhiḥ pavitramāsadaḥ ǁ

Padapatha Devanagari Accented

याः । ते॒ । धाराः॑ । म॒धु॒ऽश्चुतः॑ । असृ॑ग्रम् । इ॒न्दो॒ इति॑ । ऊ॒तये॑ ।

ताभिः॑ । प॒वित्र॑म् । आ । अ॒स॒दः॒ ॥

Padapatha Devanagari Nonaccented

याः । ते । धाराः । मधुऽश्चुतः । असृग्रम् । इन्दो इति । ऊतये ।

ताभिः । पवित्रम् । आ । असदः ॥

Padapatha Transcription Accented

yā́ḥ ǀ te ǀ dhā́rāḥ ǀ madhu-ścútaḥ ǀ ásṛgram ǀ indo íti ǀ ūtáye ǀ

tā́bhiḥ ǀ pavítram ǀ ā́ ǀ asadaḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ te ǀ dhārāḥ ǀ madhu-ścutaḥ ǀ asṛgram ǀ indo iti ǀ ūtaye ǀ

tābhiḥ ǀ pavitram ǀ ā ǀ asadaḥ ǁ

09.062.08   (Mandala. Sukta. Rik)

7.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॒र्षेंद्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।

सीद॒न्योना॒ वने॒ष्वा ॥

Samhita Devanagari Nonaccented

सो अर्षेंद्राय पीतये तिरो रोमाण्यव्यया ।

सीदन्योना वनेष्वा ॥

Samhita Transcription Accented

só arṣéndrāya pītáye tiró rómāṇyavyáyā ǀ

sī́danyónā váneṣvā́ ǁ

Samhita Transcription Nonaccented

so arṣendrāya pītaye tiro romāṇyavyayā ǀ

sīdanyonā vaneṣvā ǁ

Padapatha Devanagari Accented

सः । अ॒र्ष॒ । इन्द्रा॑य । पी॒तये॑ । ति॒रः । रोमा॑णि । अ॒व्यया॑ ।

सीद॑न् । योना॑ । वने॑षु । आ ॥

Padapatha Devanagari Nonaccented

सः । अर्ष । इन्द्राय । पीतये । तिरः । रोमाणि । अव्यया ।

सीदन् । योना । वनेषु । आ ॥

Padapatha Transcription Accented

sáḥ ǀ arṣa ǀ índrāya ǀ pītáye ǀ tiráḥ ǀ rómāṇi ǀ avyáyā ǀ

sī́dan ǀ yónā ǀ váneṣu ǀ ā́ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ arṣa ǀ indrāya ǀ pītaye ǀ tiraḥ ǀ romāṇi ǀ avyayā ǀ

sīdan ǀ yonā ǀ vaneṣu ǀ ā ǁ

09.062.09   (Mandala. Sukta. Rik)

7.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अंगि॑रोभ्यः ।

व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥

Samhita Devanagari Nonaccented

त्वमिंदो परि स्रव स्वादिष्ठो अंगिरोभ्यः ।

वरिवोविद्घृतं पयः ॥

Samhita Transcription Accented

tvámindo pári srava svā́diṣṭho áṅgirobhyaḥ ǀ

varivovídghṛtám páyaḥ ǁ

Samhita Transcription Nonaccented

tvamindo pari srava svādiṣṭho aṅgirobhyaḥ ǀ

varivovidghṛtam payaḥ ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ । स्वादि॑ष्ठः । अङ्गि॑रःऽभ्यः ।

व॒रि॒वः॒ऽवित् । घृ॒तम् । पयः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्दो इति । परि । स्रव । स्वादिष्ठः । अङ्गिरःऽभ्यः ।

वरिवःऽवित् । घृतम् । पयः ॥

Padapatha Transcription Accented

tvám ǀ indo íti ǀ pári ǀ srava ǀ svā́diṣṭhaḥ ǀ áṅgiraḥ-bhyaḥ ǀ

varivaḥ-vít ǀ ghṛtám ǀ páyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ indo iti ǀ pari ǀ srava ǀ svādiṣṭhaḥ ǀ aṅgiraḥ-bhyaḥ ǀ

varivaḥ-vit ǀ ghṛtam ǀ payaḥ ǁ

09.062.10   (Mandala. Sukta. Rik)

7.1.25.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति ।

हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥

Samhita Devanagari Nonaccented

अयं विचर्षणिर्हितः पवमानः स चेतति ।

हिन्वान आप्यं बृहत् ॥

Samhita Transcription Accented

ayám vícarṣaṇirhitáḥ pávamānaḥ sá cetati ǀ

hinvāná ā́pyam bṛhát ǁ

Samhita Transcription Nonaccented

ayam vicarṣaṇirhitaḥ pavamānaḥ sa cetati ǀ

hinvāna āpyam bṛhat ǁ

Padapatha Devanagari Accented

अ॒यम् । विऽच॑र्षणिः । हि॒तः । पव॑मानः । सः । चे॒त॒ति॒ ।

हि॒न्वा॒नः । आप्य॑म् । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

अयम् । विऽचर्षणिः । हितः । पवमानः । सः । चेतति ।

हिन्वानः । आप्यम् । बृहत् ॥

Padapatha Transcription Accented

ayám ǀ ví-carṣaṇiḥ ǀ hitáḥ ǀ pávamānaḥ ǀ sáḥ ǀ cetati ǀ

hinvānáḥ ǀ ā́pyam ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

ayam ǀ vi-carṣaṇiḥ ǀ hitaḥ ǀ pavamānaḥ ǀ saḥ ǀ cetati ǀ

hinvānaḥ ǀ āpyam ǀ bṛhat ǁ

09.062.11   (Mandala. Sukta. Rik)

7.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा ।

कर॒द्वसू॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

एष वृषा वृषव्रतः पवमानो अशस्तिहा ।

करद्वसूनि दाशुषे ॥

Samhita Transcription Accented

eṣá vṛ́ṣā vṛ́ṣavrataḥ pávamāno aśastihā́ ǀ

káradvásūni dāśúṣe ǁ

Samhita Transcription Nonaccented

eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā ǀ

karadvasūni dāśuṣe ǁ

Padapatha Devanagari Accented

ए॒षः । वृषा॑ । वृष॑ऽव्रतः । पव॑मानः । अ॒श॒स्ति॒ऽहा ।

कर॑त् । वसू॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

एषः । वृषा । वृषऽव्रतः । पवमानः । अशस्तिऽहा ।

करत् । वसूनि । दाशुषे ॥

Padapatha Transcription Accented

eṣáḥ ǀ vṛ́ṣā ǀ vṛ́ṣa-vrataḥ ǀ pávamānaḥ ǀ aśasti-hā́ ǀ

kárat ǀ vásūni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ vṛṣā ǀ vṛṣa-vrataḥ ǀ pavamānaḥ ǀ aśasti-hā ǀ

karat ǀ vasūni ǀ dāśuṣe ǁ

09.062.12   (Mandala. Sukta. Rik)

7.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।

पु॒रु॒श्चं॒द्रं पु॑रु॒स्पृहं॑ ॥

Samhita Devanagari Nonaccented

आ पवस्व सहस्रिणं रयिं गोमंतमश्विनं ।

पुरुश्चंद्रं पुरुस्पृहं ॥

Samhita Transcription Accented

ā́ pavasva sahasríṇam rayím gómantamaśvínam ǀ

puruścandrám puruspṛ́ham ǁ

Samhita Transcription Nonaccented

ā pavasva sahasriṇam rayim gomantamaśvinam ǀ

puruścandram puruspṛham ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

पु॒रु॒ऽच॒न्द्रम् । पु॒रु॒ऽस्पृह॑म् ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । सहस्रिणम् । रयिम् । गोऽमन्तम् । अश्विनम् ।

पुरुऽचन्द्रम् । पुरुऽस्पृहम् ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ sahasríṇam ǀ rayím ǀ gó-mantam ǀ aśvínam ǀ

puru-candrám ǀ puru-spṛ́ham ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ sahasriṇam ǀ rayim ǀ go-mantam ǀ aśvinam ǀ

puru-candram ǀ puru-spṛham ǁ

09.062.13   (Mandala. Sukta. Rik)

7.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।

उ॒रु॒गा॒यः क॒विक्र॑तुः ॥

Samhita Devanagari Nonaccented

एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।

उरुगायः कविक्रतुः ॥

Samhita Transcription Accented

eṣá syá pári ṣicyate marmṛjyámāna āyúbhiḥ ǀ

urugāyáḥ kavíkratuḥ ǁ

Samhita Transcription Nonaccented

eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ ǀ

urugāyaḥ kavikratuḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । परि॑ । सि॒च्य॒ते॒ । म॒र्मृ॒ज्यमा॑नः । आ॒युऽभिः॑ ।

उ॒रु॒ऽगा॒यः । क॒विऽक्र॑तुः ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । परि । सिच्यते । मर्मृज्यमानः । आयुऽभिः ।

उरुऽगायः । कविऽक्रतुः ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ pári ǀ sicyate ǀ marmṛjyámānaḥ ǀ āyú-bhiḥ ǀ

uru-gāyáḥ ǀ kaví-kratuḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ pari ǀ sicyate ǀ marmṛjyamānaḥ ǀ āyu-bhiḥ ǀ

uru-gāyaḥ ǀ kavi-kratuḥ ǁ

09.062.14   (Mandala. Sukta. Rik)

7.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।

इंद्रा॑य पवते॒ मदः॑ ॥

Samhita Devanagari Nonaccented

सहस्रोतिः शतामघो विमानो रजसः कविः ।

इंद्राय पवते मदः ॥

Samhita Transcription Accented

sahásrotiḥ śatā́magho vimā́no rájasaḥ kavíḥ ǀ

índrāya pavate mádaḥ ǁ

Samhita Transcription Nonaccented

sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ ǀ

indrāya pavate madaḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽऊतिः । श॒तऽम॑घः । वि॒ऽमानः॑ । रज॑सः । क॒विः ।

इन्द्रा॑य । प॒व॒ते॒ । मदः॑ ॥

Padapatha Devanagari Nonaccented

सहस्रऽऊतिः । शतऽमघः । विऽमानः । रजसः । कविः ।

इन्द्राय । पवते । मदः ॥

Padapatha Transcription Accented

sahásra-ūtiḥ ǀ śatá-maghaḥ ǀ vi-mā́naḥ ǀ rájasaḥ ǀ kavíḥ ǀ

índrāya ǀ pavate ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

sahasra-ūtiḥ ǀ śata-maghaḥ ǀ vi-mānaḥ ǀ rajasaḥ ǀ kaviḥ ǀ

indrāya ǀ pavate ǀ madaḥ ǁ

09.062.15   (Mandala. Sukta. Rik)

7.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रा जा॒त इ॒ह स्तु॒त इंदु॒रिंद्रा॑य धीयते ।

विर्योना॑ वस॒तावि॑व ॥

Samhita Devanagari Nonaccented

गिरा जात इह स्तुत इंदुरिंद्राय धीयते ।

विर्योना वसताविव ॥

Samhita Transcription Accented

girā́ jātá ihá stutá índuríndrāya dhīyate ǀ

víryónā vasatā́viva ǁ

Samhita Transcription Nonaccented

girā jāta iha stuta indurindrāya dhīyate ǀ

viryonā vasatāviva ǁ

Padapatha Devanagari Accented

गि॒रा । जा॒तः । इ॒ह । स्तु॒तः । इन्दुः॑ । इन्द्रा॑य । धी॒य॒ते॒ ।

विः । योना॑ । व॒स॒तौऽइ॑व ॥

Padapatha Devanagari Nonaccented

गिरा । जातः । इह । स्तुतः । इन्दुः । इन्द्राय । धीयते ।

विः । योना । वसतौऽइव ॥

Padapatha Transcription Accented

girā́ ǀ jātáḥ ǀ ihá ǀ stutáḥ ǀ índuḥ ǀ índrāya ǀ dhīyate ǀ

víḥ ǀ yónā ǀ vasatáu-iva ǁ

Padapatha Transcription Nonaccented

girā ǀ jātaḥ ǀ iha ǀ stutaḥ ǀ induḥ ǀ indrāya ǀ dhīyate ǀ

viḥ ǀ yonā ǀ vasatau-iva ǁ

09.062.16   (Mandala. Sukta. Rik)

7.1.27.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् ।

च॒मूषु॒ शक्म॑ना॒सदं॑ ॥

Samhita Devanagari Nonaccented

पवमानः सुतो नृभिः सोमो वाजमिवासरत् ।

चमूषु शक्मनासदं ॥

Samhita Transcription Accented

pávamānaḥ sutó nṛ́bhiḥ sómo vā́jamivāsarat ǀ

camū́ṣu śákmanāsádam ǁ

Samhita Transcription Nonaccented

pavamānaḥ suto nṛbhiḥ somo vājamivāsarat ǀ

camūṣu śakmanāsadam ǁ

Padapatha Devanagari Accented

पव॑मानः । सु॒तः । नृऽभिः॑ । सोमः॑ । वाज॑म्ऽइव । अ॒स॒र॒त् ।

च॒मूषु॑ । शक्म॑ना । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

पवमानः । सुतः । नृऽभिः । सोमः । वाजम्ऽइव । असरत् ।

चमूषु । शक्मना । आऽसदम् ॥

Padapatha Transcription Accented

pávamānaḥ ǀ sutáḥ ǀ nṛ́-bhiḥ ǀ sómaḥ ǀ vā́jam-iva ǀ asarat ǀ

camū́ṣu ǀ śákmanā ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ sutaḥ ǀ nṛ-bhiḥ ǀ somaḥ ǀ vājam-iva ǀ asarat ǀ

camūṣu ǀ śakmanā ǀ ā-sadam ǁ

09.062.17   (Mandala. Sukta. Rik)

7.1.27.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्रि॑पृ॒ष्ठे त्रि॑वंधु॒रे रथे॑ युंजंति॒ यात॑वे ।

ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

तं त्रिपृष्ठे त्रिवंधुरे रथे युंजंति यातवे ।

ऋषीणां सप्त धीतिभिः ॥

Samhita Transcription Accented

tám tripṛṣṭhé trivandhuré ráthe yuñjanti yā́tave ǀ

ṛ́ṣīṇām saptá dhītíbhiḥ ǁ

Samhita Transcription Nonaccented

tam tripṛṣṭhe trivandhure rathe yuñjanti yātave ǀ

ṛṣīṇām sapta dhītibhiḥ ǁ

Padapatha Devanagari Accented

तम् । त्रि॒ऽपृ॒ष्ठे । त्रि॒ऽव॒न्धु॒रे । रथे॑ । यु॒ञ्ज॒न्ति॒ । यात॑वे ।

ऋषी॑णाम् । स॒प्त । धी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

तम् । त्रिऽपृष्ठे । त्रिऽवन्धुरे । रथे । युञ्जन्ति । यातवे ।

ऋषीणाम् । सप्त । धीतिऽभिः ॥

Padapatha Transcription Accented

tám ǀ tri-pṛṣṭhé ǀ tri-vandhuré ǀ ráthe ǀ yuñjanti ǀ yā́tave ǀ

ṛ́ṣīṇām ǀ saptá ǀ dhītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ tri-pṛṣṭhe ǀ tri-vandhure ǀ rathe ǀ yuñjanti ǀ yātave ǀ

ṛṣīṇām ǀ sapta ǀ dhīti-bhiḥ ǁ

09.062.18   (Mandala. Sukta. Rik)

7.1.27.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।

हरिं॑ हिनोत वा॒जिनं॑ ॥

Samhita Devanagari Nonaccented

तं सोतारो धनस्पृतमाशुं वाजाय यातवे ।

हरिं हिनोत वाजिनं ॥

Samhita Transcription Accented

tám sotāro dhanaspṛ́tamāśúm vā́jāya yā́tave ǀ

hárim hinota vājínam ǁ

Samhita Transcription Nonaccented

tam sotāro dhanaspṛtamāśum vājāya yātave ǀ

harim hinota vājinam ǁ

Padapatha Devanagari Accented

तम् । सो॒ता॒रः॒ । ध॒न॒ऽस्पृत॑म् । आ॒शुम् । वाजा॑य । यात॑वे ।

हरि॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ॥

Padapatha Devanagari Nonaccented

तम् । सोतारः । धनऽस्पृतम् । आशुम् । वाजाय । यातवे ।

हरिम् । हिनोत । वाजिनम् ॥

Padapatha Transcription Accented

tám ǀ sotāraḥ ǀ dhana-spṛ́tam ǀ āśúm ǀ vā́jāya ǀ yā́tave ǀ

hárim ǀ hinota ǀ vājínam ǁ

Padapatha Transcription Nonaccented

tam ǀ sotāraḥ ǀ dhana-spṛtam ǀ āśum ǀ vājāya ǀ yātave ǀ

harim ǀ hinota ǀ vājinam ǁ

09.062.19   (Mandala. Sukta. Rik)

7.1.27.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।

शूरो॒ न गोषु॑ तिष्ठति ॥

Samhita Devanagari Nonaccented

आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।

शूरो न गोषु तिष्ठति ॥

Samhita Transcription Accented

āviśánkaláśam sutó víśvā árṣannabhí śríyaḥ ǀ

śū́ro ná góṣu tiṣṭhati ǁ

Samhita Transcription Nonaccented

āviśankalaśam suto viśvā arṣannabhi śriyaḥ ǀ

śūro na goṣu tiṣṭhati ǁ

Padapatha Devanagari Accented

आ॒ऽवि॒शन् । क॒लश॑म् । सु॒तः । विश्वा॑ । अर्ष॑न् । अ॒भि । श्रियः॑ ।

शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥

Padapatha Devanagari Nonaccented

आऽविशन् । कलशम् । सुतः । विश्वा । अर्षन् । अभि । श्रियः ।

शूरः । न । गोषु । तिष्ठति ॥

Padapatha Transcription Accented

ā-viśán ǀ kaláśam ǀ sutáḥ ǀ víśvā ǀ árṣan ǀ abhí ǀ śríyaḥ ǀ

śū́raḥ ǀ ná ǀ góṣu ǀ tiṣṭhati ǁ

Padapatha Transcription Nonaccented

ā-viśan ǀ kalaśam ǀ sutaḥ ǀ viśvā ǀ arṣan ǀ abhi ǀ śriyaḥ ǀ

śūraḥ ǀ na ǀ goṣu ǀ tiṣṭhati ǁ

09.062.20   (Mandala. Sukta. Rik)

7.1.27.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त॑ इंदो॒ मदा॑य॒ कं पयो॑ दुहंत्या॒यवः॑ ।

दे॒वा दे॒वेभ्यो॒ मधु॑ ॥

Samhita Devanagari Nonaccented

आ त इंदो मदाय कं पयो दुहंत्यायवः ।

देवा देवेभ्यो मधु ॥

Samhita Transcription Accented

ā́ ta indo mádāya kám páyo duhantyāyávaḥ ǀ

devā́ devébhyo mádhu ǁ

Samhita Transcription Nonaccented

ā ta indo madāya kam payo duhantyāyavaḥ ǀ

devā devebhyo madhu ǁ

Padapatha Devanagari Accented

आ । ते॒ । इ॒न्दो॒ इति॑ । मदा॑य । कम् । पयः॑ । दु॒ह॒न्ति॒ । आ॒यवः॑ ।

दे॒वाः । दे॒वेभ्यः॑ । मधु॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । इन्दो इति । मदाय । कम् । पयः । दुहन्ति । आयवः ।

देवाः । देवेभ्यः । मधु ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ indo íti ǀ mádāya ǀ kám ǀ páyaḥ ǀ duhanti ǀ āyávaḥ ǀ

devā́ḥ ǀ devébhyaḥ ǀ mádhu ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ indo iti ǀ madāya ǀ kam ǀ payaḥ ǀ duhanti ǀ āyavaḥ ǀ

devāḥ ǀ devebhyaḥ ǀ madhu ǁ

09.062.21   (Mandala. Sukta. Rik)

7.1.28.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमं ।

दे॒वेभ्यो॑ देव॒श्रुत्त॑मं ॥

Samhita Devanagari Nonaccented

आ नः सोमं पवित्र आ सृजता मधुमत्तमं ।

देवेभ्यो देवश्रुत्तमं ॥

Samhita Transcription Accented

ā́ naḥ sómam pavítra ā́ sṛjátā mádhumattamam ǀ

devébhyo devaśrúttamam ǁ

Samhita Transcription Nonaccented

ā naḥ somam pavitra ā sṛjatā madhumattamam ǀ

devebhyo devaśruttamam ǁ

Padapatha Devanagari Accented

आ । नः॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒जत॑ । मधु॑मत्ऽतमम् ।

दे॒वेभ्यः॑ । दे॒व॒श्रुत्ऽत॑मम् ॥

Padapatha Devanagari Nonaccented

आ । नः । सोमम् । पवित्रे । आ । सृजत । मधुमत्ऽतमम् ।

देवेभ्यः । देवश्रुत्ऽतमम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ sómam ǀ pavítre ǀ ā́ ǀ sṛjáta ǀ mádhumat-tamam ǀ

devébhyaḥ ǀ devaśrút-tamam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ somam ǀ pavitre ǀ ā ǀ sṛjata ǀ madhumat-tamam ǀ

devebhyaḥ ǀ devaśrut-tamam ǁ

09.062.22   (Mandala. Sukta. Rik)

7.1.28.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।

म॒दिंत॑मस्य॒ धार॑या ॥

Samhita Devanagari Nonaccented

एते सोमा असृक्षत गृणानाः श्रवसे महे ।

मदिंतमस्य धारया ॥

Samhita Transcription Accented

eté sómā asṛkṣata gṛṇānā́ḥ śrávase mahé ǀ

madíntamasya dhā́rayā ǁ

Samhita Transcription Nonaccented

ete somā asṛkṣata gṛṇānāḥ śravase mahe ǀ

madintamasya dhārayā ǁ

Padapatha Devanagari Accented

ए॒ते । सोमाः॑ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव॑से । म॒हे ।

म॒दिन्ऽत॑मस्य । धार॑या ॥

Padapatha Devanagari Nonaccented

एते । सोमाः । असृक्षत । गृणानाः । श्रवसे । महे ।

मदिन्ऽतमस्य । धारया ॥

Padapatha Transcription Accented

eté ǀ sómāḥ ǀ asṛkṣata ǀ gṛṇānā́ḥ ǀ śrávase ǀ mahé ǀ

madín-tamasya ǀ dhā́rayā ǁ

Padapatha Transcription Nonaccented

ete ǀ somāḥ ǀ asṛkṣata ǀ gṛṇānāḥ ǀ śravase ǀ mahe ǀ

madin-tamasya ǀ dhārayā ǁ

09.062.23   (Mandala. Sukta. Rik)

7.1.28.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।

स॒नद्वा॑जः॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।

सनद्वाजः परि स्रव ॥

Samhita Transcription Accented

abhí gávyāni vītáye nṛmṇā́ punānó arṣasi ǀ

sanádvājaḥ pári srava ǁ

Samhita Transcription Nonaccented

abhi gavyāni vītaye nṛmṇā punāno arṣasi ǀ

sanadvājaḥ pari srava ǁ

Padapatha Devanagari Accented

अ॒भि । गव्या॑नि । वी॒तये॑ । नृ॒म्णा । पु॒ना॒नः । अ॒र्ष॒सि॒ ।

स॒नत्ऽवा॑जः । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

अभि । गव्यानि । वीतये । नृम्णा । पुनानः । अर्षसि ।

सनत्ऽवाजः । परि । स्रव ॥

Padapatha Transcription Accented

abhí ǀ gávyāni ǀ vītáye ǀ nṛmṇā́ ǀ punānáḥ ǀ arṣasi ǀ

sanát-vājaḥ ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

abhi ǀ gavyāni ǀ vītaye ǀ nṛmṇā ǀ punānaḥ ǀ arṣasi ǀ

sanat-vājaḥ ǀ pari ǀ srava ǁ

09.062.24   (Mandala. Sukta. Rik)

7.1.28.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।

गृ॒णा॒नो ज॒मद॑ग्निना ॥

Samhita Devanagari Nonaccented

उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।

गृणानो जमदग्निना ॥

Samhita Transcription Accented

utá no gómatīríṣo víśvā arṣa pariṣṭúbhaḥ ǀ

gṛṇānó jamádagninā ǁ

Samhita Transcription Nonaccented

uta no gomatīriṣo viśvā arṣa pariṣṭubhaḥ ǀ

gṛṇāno jamadagninā ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । विश्वाः॑ । अ॒र्ष॒ । प॒रि॒ऽस्तुभः॑ ।

गृ॒णा॒नः । ज॒मत्ऽअ॑ग्निना ॥

Padapatha Devanagari Nonaccented

उत । नः । गोऽमतीः । इषः । विश्वाः । अर्ष । परिऽस्तुभः ।

गृणानः । जमत्ऽअग्निना ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ víśvāḥ ǀ arṣa ǀ pari-stúbhaḥ ǀ

gṛṇānáḥ ǀ jamát-agninā ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ viśvāḥ ǀ arṣa ǀ pari-stubhaḥ ǀ

gṛṇānaḥ ǀ jamat-agninā ǁ

09.062.25   (Mandala. Sukta. Rik)

7.1.28.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।

अ॒भि विश्वा॑नि॒ काव्या॑ ॥

Samhita Devanagari Nonaccented

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।

अभि विश्वानि काव्या ॥

Samhita Transcription Accented

pávasva vācó agriyáḥ sóma citrā́bhirūtíbhiḥ ǀ

abhí víśvāni kā́vyā ǁ

Samhita Transcription Nonaccented

pavasva vāco agriyaḥ soma citrābhirūtibhiḥ ǀ

abhi viśvāni kāvyā ǁ

Padapatha Devanagari Accented

पव॑स्व । वा॒चः । अ॒ग्रि॒यः । सोम॑ । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।

अ॒भि । विश्वा॑नि । काव्या॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । वाचः । अग्रियः । सोम । चित्राभिः । ऊतिऽभिः ।

अभि । विश्वानि । काव्या ॥

Padapatha Transcription Accented

pávasva ǀ vācáḥ ǀ agriyáḥ ǀ sóma ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǀ

abhí ǀ víśvāni ǀ kā́vyā ǁ

Padapatha Transcription Nonaccented

pavasva ǀ vācaḥ ǀ agriyaḥ ǀ soma ǀ citrābhiḥ ǀ ūti-bhiḥ ǀ

abhi ǀ viśvāni ǀ kāvyā ǁ

09.062.26   (Mandala. Sukta. Rik)

7.1.29.01    (Ashtaka. Adhyaya. Varga. Rik)

09.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् ।

पव॑स्व विश्वमेजय ॥

Samhita Devanagari Nonaccented

त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।

पवस्व विश्वमेजय ॥

Samhita Transcription Accented

tvám samudríyā apó’griyó vā́ca īráyan ǀ

pávasva viśvamejaya ǁ

Samhita Transcription Nonaccented

tvam samudriyā apo’griyo vāca īrayan ǀ

pavasva viśvamejaya ǁ

Padapatha Devanagari Accented

त्वम् । स॒मु॒द्रियाः॑ । अ॒पः । अ॒ग्रि॒यः । वाचः॑ । ई॒रय॑न् ।

पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । समुद्रियाः । अपः । अग्रियः । वाचः । ईरयन् ।

पवस्व । विश्वम्ऽएजय ॥

Padapatha Transcription Accented

tvám ǀ samudríyāḥ ǀ apáḥ ǀ agriyáḥ ǀ vā́caḥ ǀ īráyan ǀ

pávasva ǀ viśvam-ejaya ǁ

Padapatha Transcription Nonaccented

tvam ǀ samudriyāḥ ǀ apaḥ ǀ agriyaḥ ǀ vācaḥ ǀ īrayan ǀ

pavasva ǀ viśvam-ejaya ǁ

09.062.27   (Mandala. Sukta. Rik)

7.1.29.02    (Ashtaka. Adhyaya. Varga. Rik)

09.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।

तुभ्य॑मर्षंति॒ सिंध॑वः ॥

Samhita Devanagari Nonaccented

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।

तुभ्यमर्षंति सिंधवः ॥

Samhita Transcription Accented

túbhyemā́ bhúvanā kave mahimné soma tasthire ǀ

túbhyamarṣanti síndhavaḥ ǁ

Samhita Transcription Nonaccented

tubhyemā bhuvanā kave mahimne soma tasthire ǀ

tubhyamarṣanti sindhavaḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इ॒मा । भुव॑ना । क॒वे॒ । म॒हि॒म्ने । सो॒म॒ । त॒स्थि॒रे॒ ।

तुभ्य॑म् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ॥

Padapatha Devanagari Nonaccented

तुभ्य । इमा । भुवना । कवे । महिम्ने । सोम । तस्थिरे ।

तुभ्यम् । अर्षन्ति । सिन्धवः ॥

Padapatha Transcription Accented

túbhya ǀ imā́ ǀ bhúvanā ǀ kave ǀ mahimné ǀ soma ǀ tasthire ǀ

túbhyam ǀ arṣanti ǀ síndhavaḥ ǁ

Padapatha Transcription Nonaccented

tubhya ǀ imā ǀ bhuvanā ǀ kave ǀ mahimne ǀ soma ǀ tasthire ǀ

tubhyam ǀ arṣanti ǀ sindhavaḥ ǁ

09.062.28   (Mandala. Sukta. Rik)

7.1.29.03    (Ashtaka. Adhyaya. Varga. Rik)

09.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यंत्यस॒श्चतः॑ ।

अ॒भि शु॒क्रामु॑प॒स्तिरं॑ ॥

Samhita Devanagari Nonaccented

प्र ते दिवो न वृष्टयो धारा यंत्यसश्चतः ।

अभि शुक्रामुपस्तिरं ॥

Samhita Transcription Accented

prá te divó ná vṛṣṭáyo dhā́rā yantyasaścátaḥ ǀ

abhí śukrā́mupastíram ǁ

Samhita Transcription Nonaccented

pra te divo na vṛṣṭayo dhārā yantyasaścataḥ ǀ

abhi śukrāmupastiram ǁ

Padapatha Devanagari Accented

प्र । ते॒ । दि॒वः । न । वृ॒ष्टयः॑ । धाराः॑ । य॒न्ति॒ । अ॒स॒श्चतः॑ ।

अ॒भि । शु॒क्राम् । उ॒प॒ऽस्तिर॑म् ॥

Padapatha Devanagari Nonaccented

प्र । ते । दिवः । न । वृष्टयः । धाराः । यन्ति । असश्चतः ।

अभि । शुक्राम् । उपऽस्तिरम् ॥

Padapatha Transcription Accented

prá ǀ te ǀ diváḥ ǀ ná ǀ vṛṣṭáyaḥ ǀ dhā́rāḥ ǀ yanti ǀ asaścátaḥ ǀ

abhí ǀ śukrā́m ǀ upa-stíram ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ divaḥ ǀ na ǀ vṛṣṭayaḥ ǀ dhārāḥ ǀ yanti ǀ asaścataḥ ǀ

abhi ǀ śukrām ǀ upa-stiram ǁ

09.062.29   (Mandala. Sukta. Rik)

7.1.29.04    (Ashtaka. Adhyaya. Varga. Rik)

09.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॒येंदुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नं ।

ई॒शा॒नं वी॒तिरा॑धसं ॥

Samhita Devanagari Nonaccented

इंद्रायेंदुं पुनीतनोग्रं दक्षाय साधनं ।

ईशानं वीतिराधसं ॥

Samhita Transcription Accented

índrāyéndum punītanográm dákṣāya sā́dhanam ǀ

īśānám vītírādhasam ǁ

Samhita Transcription Nonaccented

indrāyendum punītanogram dakṣāya sādhanam ǀ

īśānam vītirādhasam ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । इन्दु॑म् । पु॒नी॒त॒न॒ । उ॒ग्रम् । दक्षा॑य । साध॑नम् ।

ई॒शा॒नम् । वी॒तिऽरा॑धसम् ॥

Padapatha Devanagari Nonaccented

इन्द्राय । इन्दुम् । पुनीतन । उग्रम् । दक्षाय । साधनम् ।

ईशानम् । वीतिऽराधसम् ॥

Padapatha Transcription Accented

índrāya ǀ índum ǀ punītana ǀ ugrám ǀ dákṣāya ǀ sā́dhanam ǀ

īśānám ǀ vītí-rādhasam ǁ

Padapatha Transcription Nonaccented

indrāya ǀ indum ǀ punītana ǀ ugram ǀ dakṣāya ǀ sādhanam ǀ

īśānam ǀ vīti-rādhasam ǁ

09.062.30   (Mandala. Sukta. Rik)

7.1.29.05    (Ashtaka. Adhyaya. Varga. Rik)

09.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।

दध॑त्स्तो॒त्रे सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

पवमान ऋतः कविः सोमः पवित्रमासदत् ।

दधत्स्तोत्रे सुवीर्यं ॥

Samhita Transcription Accented

pávamāna ṛtáḥ kavíḥ sómaḥ pavítramā́sadat ǀ

dádhatstotré suvī́ryam ǁ

Samhita Transcription Nonaccented

pavamāna ṛtaḥ kaviḥ somaḥ pavitramāsadat ǀ

dadhatstotre suvīryam ǁ

Padapatha Devanagari Accented

पव॑मानः । ऋ॒तः । क॒विः । सोमः॑ । प॒वित्र॑म् । आ । अ॒स॒द॒त् ।

दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

पवमानः । ऋतः । कविः । सोमः । पवित्रम् । आ । असदत् ।

दधत् । स्तोत्रे । सुऽवीर्यम् ॥

Padapatha Transcription Accented

pávamānaḥ ǀ ṛtáḥ ǀ kavíḥ ǀ sómaḥ ǀ pavítram ǀ ā́ ǀ asadat ǀ

dádhat ǀ stotré ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ ṛtaḥ ǀ kaviḥ ǀ somaḥ ǀ pavitram ǀ ā ǀ asadat ǀ

dadhat ǀ stotre ǀ su-vīryam ǁ