SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 103

 

1. Info

To:    soma pavamāna
From:   dvita āptya
Metres:   1st set of styles: uṣṇik (1, 3); nicṛduṣṇik (2, 5); pādanicṛduṣṇik (4); virāḍuṣnik (6)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.103.01   (Mandala. Sukta. Rik)

7.5.06.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तं ।

भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥

Samhita Devanagari Nonaccented

प्र पुनानाय वेधसे सोमाय वच उद्यतं ।

भृतिं न भरा मतिभिर्जुजोषते ॥

Samhita Transcription Accented

prá punānā́ya vedháse sómāya váca údyatam ǀ

bhṛtím ná bharā matíbhirjújoṣate ǁ

Samhita Transcription Nonaccented

pra punānāya vedhase somāya vaca udyatam ǀ

bhṛtim na bharā matibhirjujoṣate ǁ

Padapatha Devanagari Accented

प्र । पु॒ना॒नाय॑ । वे॒धसे॑ । सोमा॑य । वचः॑ । उत्ऽय॑तम् ।

भृ॒तिम् । न । भ॒र॒ । म॒तिऽभिः॑ । जुजो॑षते ॥

Padapatha Devanagari Nonaccented

प्र । पुनानाय । वेधसे । सोमाय । वचः । उत्ऽयतम् ।

भृतिम् । न । भर । मतिऽभिः । जुजोषते ॥

Padapatha Transcription Accented

prá ǀ punānā́ya ǀ vedháse ǀ sómāya ǀ vácaḥ ǀ út-yatam ǀ

bhṛtím ǀ ná ǀ bhara ǀ matí-bhiḥ ǀ jújoṣate ǁ

Padapatha Transcription Nonaccented

pra ǀ punānāya ǀ vedhase ǀ somāya ǀ vacaḥ ǀ ut-yatam ǀ

bhṛtim ǀ na ǀ bhara ǀ mati-bhiḥ ǀ jujoṣate ǁ

09.103.02   (Mandala. Sukta. Rik)

7.5.06.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रंजा॒नो अ॑र्षति ।

त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरिः॑ ॥

Samhita Devanagari Nonaccented

परि वाराण्यव्यया गोभिरंजानो अर्षति ।

त्री षधस्था पुनानः कृणुते हरिः ॥

Samhita Transcription Accented

pári vā́rāṇyavyáyā góbhirañjānó arṣati ǀ

trī́ ṣadhásthā punānáḥ kṛṇute háriḥ ǁ

Samhita Transcription Nonaccented

pari vārāṇyavyayā gobhirañjāno arṣati ǀ

trī ṣadhasthā punānaḥ kṛṇute hariḥ ǁ

Padapatha Devanagari Accented

परि॑ । वारा॑णि । अ॒व्यया॑ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ ।

त्री । स॒धऽस्था॑ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः॑ ॥

Padapatha Devanagari Nonaccented

परि । वाराणि । अव्यया । गोभिः । अञ्जानः । अर्षति ।

त्री । सधऽस्था । पुनानः । कृणुते । हरिः ॥

Padapatha Transcription Accented

pári ǀ vā́rāṇi ǀ avyáyā ǀ góbhiḥ ǀ añjānáḥ ǀ arṣati ǀ

trī́ ǀ sadhá-sthā ǀ punānáḥ ǀ kṛṇute ǀ háriḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ vārāṇi ǀ avyayā ǀ gobhiḥ ǀ añjānaḥ ǀ arṣati ǀ

trī ǀ sadha-sthā ǀ punānaḥ ǀ kṛṇute ǀ hariḥ ǁ

09.103.03   (Mandala. Sukta. Rik)

7.5.06.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति ।

अ॒भि वाणी॒र्ऋषी॑णां स॒प्त नू॑षत ॥

Samhita Devanagari Nonaccented

परि कोशं मधुश्चुतमव्यये वारे अर्षति ।

अभि वाणीर्ऋषीणां सप्त नूषत ॥

Samhita Transcription Accented

pári kóśam madhuścútamavyáye vā́re arṣati ǀ

abhí vā́ṇīrṛ́ṣīṇām saptá nūṣata ǁ

Samhita Transcription Nonaccented

pari kośam madhuścutamavyaye vāre arṣati ǀ

abhi vāṇīrṛṣīṇām sapta nūṣata ǁ

Padapatha Devanagari Accented

परि॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । अ॒व्यये॑ । वारे॑ । अ॒र्ष॒ति॒ ।

अ॒भि । वाणीः॑ । ऋषी॑णाम् । स॒प्त । नू॒ष॒त॒ ॥

Padapatha Devanagari Nonaccented

परि । कोशम् । मधुऽश्चुतम् । अव्यये । वारे । अर्षति ।

अभि । वाणीः । ऋषीणाम् । सप्त । नूषत ॥

Padapatha Transcription Accented

pári ǀ kóśam ǀ madhu-ścútam ǀ avyáye ǀ vā́re ǀ arṣati ǀ

abhí ǀ vā́ṇīḥ ǀ ṛ́ṣīṇām ǀ saptá ǀ nūṣata ǁ

Padapatha Transcription Nonaccented

pari ǀ kośam ǀ madhu-ścutam ǀ avyaye ǀ vāre ǀ arṣati ǀ

abhi ǀ vāṇīḥ ǀ ṛṣīṇām ǀ sapta ǀ nūṣata ǁ

09.103.04   (Mandala. Sukta. Rik)

7.5.06.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः ।

सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरिः॑ ॥

Samhita Devanagari Nonaccented

परि णेता मतीनां विश्वदेवो अदाभ्यः ।

सोमः पुनानश्चम्वोर्विशद्धरिः ॥

Samhita Transcription Accented

pári ṇetā́ matīnā́m viśvádevo ádābhyaḥ ǀ

sómaḥ punānáścamvórviśaddháriḥ ǁ

Samhita Transcription Nonaccented

pari ṇetā matīnām viśvadevo adābhyaḥ ǀ

somaḥ punānaścamvorviśaddhariḥ ǁ

Padapatha Devanagari Accented

परि॑ । ने॒ता । म॒ती॒नाम् । वि॒श्वऽदे॑वः । अदा॑भ्यः ।

सोमः॑ । पु॒ना॒नः । च॒म्वोः॑ । वि॒श॒त् । हरिः॑ ॥

Padapatha Devanagari Nonaccented

परि । नेता । मतीनाम् । विश्वऽदेवः । अदाभ्यः ।

सोमः । पुनानः । चम्वोः । विशत् । हरिः ॥

Padapatha Transcription Accented

pári ǀ netā́ ǀ matīnā́m ǀ viśvá-devaḥ ǀ ádābhyaḥ ǀ

sómaḥ ǀ punānáḥ ǀ camvóḥ ǀ viśat ǀ háriḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ netā ǀ matīnām ǀ viśva-devaḥ ǀ adābhyaḥ ǀ

somaḥ ǀ punānaḥ ǀ camvoḥ ǀ viśat ǀ hariḥ ǁ

09.103.05   (Mandala. Sukta. Rik)

7.5.06.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ दैवी॒रनु॑ स्व॒धा इंद्रे॑ण याहि स॒रथं॑ ।

पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥

Samhita Devanagari Nonaccented

परि दैवीरनु स्वधा इंद्रेण याहि सरथं ।

पुनानो वाघद्वाघद्भिरमर्त्यः ॥

Samhita Transcription Accented

pári dáivīránu svadhā́ índreṇa yāhi sarátham ǀ

punānó vāghádvāghádbhirámartyaḥ ǁ

Samhita Transcription Nonaccented

pari daivīranu svadhā indreṇa yāhi saratham ǀ

punāno vāghadvāghadbhiramartyaḥ ǁ

Padapatha Devanagari Accented

परि॑ । दैवीः॑ । अनु॑ । स्व॒धाः । इन्द्रे॑ण । या॒हि॒ । स॒ऽरथ॑म् ।

पु॒ना॒नः । वा॒घत् । वा॒घत्ऽभिः॑ । अम॑र्त्यः ॥

Padapatha Devanagari Nonaccented

परि । दैवीः । अनु । स्वधाः । इन्द्रेण । याहि । सऽरथम् ।

पुनानः । वाघत् । वाघत्ऽभिः । अमर्त्यः ॥

Padapatha Transcription Accented

pári ǀ dáivīḥ ǀ ánu ǀ svadhā́ḥ ǀ índreṇa ǀ yāhi ǀ sa-rátham ǀ

punānáḥ ǀ vāghát ǀ vāghát-bhiḥ ǀ ámartyaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ daivīḥ ǀ anu ǀ svadhāḥ ǀ indreṇa ǀ yāhi ǀ sa-ratham ǀ

punānaḥ ǀ vāghat ǀ vāghat-bhiḥ ǀ amartyaḥ ǁ

09.103.06   (Mandala. Sukta. Rik)

7.5.06.06    (Ashtaka. Adhyaya. Varga. Rik)

09.06.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः ।

व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥

Samhita Devanagari Nonaccented

परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः ।

व्यानशिः पवमानो वि धावति ॥

Samhita Transcription Accented

pári sáptirná vājayúrdevó devébhyaḥ sutáḥ ǀ

vyānaśíḥ pávamāno ví dhāvati ǁ

Samhita Transcription Nonaccented

pari saptirna vājayurdevo devebhyaḥ sutaḥ ǀ

vyānaśiḥ pavamāno vi dhāvati ǁ

Padapatha Devanagari Accented

परि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।

वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥

Padapatha Devanagari Nonaccented

परि । सप्तिः । न । वाजऽयुः । देवः । देवेभ्यः । सुतः ।

विऽआनशिः । पवमानः । वि । धावति ॥

Padapatha Transcription Accented

pári ǀ sáptiḥ ǀ ná ǀ vāja-yúḥ ǀ deváḥ ǀ devébhyaḥ ǀ sutáḥ ǀ

vi-ānaśíḥ ǀ pávamānaḥ ǀ ví ǀ dhāvati ǁ

Padapatha Transcription Nonaccented

pari ǀ saptiḥ ǀ na ǀ vāja-yuḥ ǀ devaḥ ǀ devebhyaḥ ǀ sutaḥ ǀ

vi-ānaśiḥ ǀ pavamānaḥ ǀ vi ǀ dhāvati ǁ