SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 102

 

1. Info

To:    soma pavamāna
From:   trita āptya
Metres:   1st set of styles: nicṛduṣṇik (1-4, 8); uṣṇik (5-7)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.102.01   (Mandala. Sukta. Rik)

7.5.04.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रा॒णा शिशु॑र्म॒हीनां॑ हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं ।

विश्वा॒ परि॑ प्रि॒या भु॑व॒दध॑ द्वि॒ता ॥

Samhita Devanagari Nonaccented

क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।

विश्वा परि प्रिया भुवदध द्विता ॥

Samhita Transcription Accented

krāṇā́ śíśurmahī́nām hinvánnṛtásya dī́dhitim ǀ

víśvā pári priyā́ bhuvadádha dvitā́ ǁ

Samhita Transcription Nonaccented

krāṇā śiśurmahīnām hinvannṛtasya dīdhitim ǀ

viśvā pari priyā bhuvadadha dvitā ǁ

Padapatha Devanagari Accented

क्रा॒णा । शिशुः॑ । म॒हीना॑म् । हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् ।

विश्वा॑ । परि॑ । प्रि॒या । भु॒व॒त् । अध॑ । द्वि॒ता ॥

Padapatha Devanagari Nonaccented

क्राणा । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् ।

विश्वा । परि । प्रिया । भुवत् । अध । द्विता ॥

Padapatha Transcription Accented

krāṇā́ ǀ śíśuḥ ǀ mahī́nām ǀ hinván ǀ ṛtásya ǀ dī́dhitim ǀ

víśvā ǀ pári ǀ priyā́ ǀ bhuvat ǀ ádha ǀ dvitā́ ǁ

Padapatha Transcription Nonaccented

krāṇā ǀ śiśuḥ ǀ mahīnām ǀ hinvan ǀ ṛtasya ǀ dīdhitim ǀ

viśvā ǀ pari ǀ priyā ǀ bhuvat ǀ adha ǀ dvitā ǁ

09.102.02   (Mandala. Sukta. Rik)

7.5.04.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ त्रि॒तस्य॑ पा॒ष्यो॒३॒॑रभ॑क्त॒ यद्गुहा॑ प॒दं ।

य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रध॑ प्रि॒यं ॥

Samhita Devanagari Nonaccented

उप त्रितस्य पाष्योरभक्त यद्गुहा पदं ।

यज्ञस्य सप्त धामभिरध प्रियं ॥

Samhita Transcription Accented

úpa tritásya pāṣyórábhakta yádgúhā padám ǀ

yajñásya saptá dhā́mabhirádha priyám ǁ

Samhita Transcription Nonaccented

upa tritasya pāṣyorabhakta yadguhā padam ǀ

yajñasya sapta dhāmabhiradha priyam ǁ

Padapatha Devanagari Accented

उप॑ । त्रि॒तस्य॑ । पा॒ष्योः॑ । अभ॑क्त । यत् । गुहा॑ । प॒दम् ।

य॒ज्ञस्य॑ । स॒प्त । धाम॑ऽभिः । अध॑ । प्रि॒यम् ॥

Padapatha Devanagari Nonaccented

उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहा । पदम् ।

यज्ञस्य । सप्त । धामऽभिः । अध । प्रियम् ॥

Padapatha Transcription Accented

úpa ǀ tritásya ǀ pāṣyóḥ ǀ ábhakta ǀ yát ǀ gúhā ǀ padám ǀ

yajñásya ǀ saptá ǀ dhā́ma-bhiḥ ǀ ádha ǀ priyám ǁ

Padapatha Transcription Nonaccented

upa ǀ tritasya ǀ pāṣyoḥ ǀ abhakta ǀ yat ǀ guhā ǀ padam ǀ

yajñasya ǀ sapta ǀ dhāma-bhiḥ ǀ adha ǀ priyam ǁ

09.102.03   (Mandala. Sukta. Rik)

7.5.04.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिं ।

मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिं ।

मिमीते अस्य योजना वि सुक्रतुः ॥

Samhita Transcription Accented

trī́ṇi tritásya dhā́rayā pṛṣṭhéṣvérayā rayím ǀ

mímīte asya yójanā ví sukrátuḥ ǁ

Samhita Transcription Nonaccented

trīṇi tritasya dhārayā pṛṣṭheṣverayā rayim ǀ

mimīte asya yojanā vi sukratuḥ ǁ

Padapatha Devanagari Accented

त्रीणि॑ । त्रि॒तस्य॑ । धार॑या । पृ॒ष्ठेषु॑ । आ । ई॒र॒य॒ । र॒यिम् ।

मिमी॑ते । अ॒स्य॒ । योज॑ना । वि । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

त्रीणि । त्रितस्य । धारया । पृष्ठेषु । आ । ईरय । रयिम् ।

मिमीते । अस्य । योजना । वि । सुऽक्रतुः ॥

Padapatha Transcription Accented

trī́ṇi ǀ tritásya ǀ dhā́rayā ǀ pṛṣṭhéṣu ǀ ā́ ǀ īraya ǀ rayím ǀ

mímīte ǀ asya ǀ yójanā ǀ ví ǀ su-krátuḥ ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ tritasya ǀ dhārayā ǀ pṛṣṭheṣu ǀ ā ǀ īraya ǀ rayim ǀ

mimīte ǀ asya ǀ yojanā ǀ vi ǀ su-kratuḥ ǁ

09.102.04   (Mandala. Sukta. Rik)

7.5.04.04    (Ashtaka. Adhyaya. Varga. Rik)

09.06.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये ।

अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥

Samhita Devanagari Nonaccented

जज्ञानं सप्त मातरो वेधामशासत श्रिये ।

अयं ध्रुवो रयीणां चिकेत यत् ॥

Samhita Transcription Accented

jajñānám saptá mātáro vedhā́maśāsata śriyé ǀ

ayám dhruvó rayīṇā́m cíketa yát ǁ

Samhita Transcription Nonaccented

jajñānam sapta mātaro vedhāmaśāsata śriye ǀ

ayam dhruvo rayīṇām ciketa yat ǁ

Padapatha Devanagari Accented

ज॒ज्ञा॒नम् । स॒प्त । मा॒तरः॑ । वे॒धाम् । अ॒शा॒स॒त॒ । श्रि॒ये ।

अ॒यम् । ध्रु॒वः । र॒यी॒णाम् । चिके॑त । यत् ॥

Padapatha Devanagari Nonaccented

जज्ञानम् । सप्त । मातरः । वेधाम् । अशासत । श्रिये ।

अयम् । ध्रुवः । रयीणाम् । चिकेत । यत् ॥

Padapatha Transcription Accented

jajñānám ǀ saptá ǀ mātáraḥ ǀ vedhā́m ǀ aśāsata ǀ śriyé ǀ

ayám ǀ dhruváḥ ǀ rayīṇā́m ǀ cíketa ǀ yát ǁ

Padapatha Transcription Nonaccented

jajñānam ǀ sapta ǀ mātaraḥ ǀ vedhām ǀ aśāsata ǀ śriye ǀ

ayam ǀ dhruvaḥ ǀ rayīṇām ǀ ciketa ǀ yat ǁ

09.102.05   (Mandala. Sukta. Rik)

7.5.04.05    (Ashtaka. Adhyaya. Varga. Rik)

09.06.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।

स्पा॒र्हा भ॑वंति॒ रंत॑यो जु॒षंत॒ यत् ॥

Samhita Devanagari Nonaccented

अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।

स्पार्हा भवंति रंतयो जुषंत यत् ॥

Samhita Transcription Accented

asyá vraté sajóṣaso víśve devā́so adrúhaḥ ǀ

spārhā́ bhavanti rántayo juṣánta yát ǁ

Samhita Transcription Nonaccented

asya vrate sajoṣaso viśve devāso adruhaḥ ǀ

spārhā bhavanti rantayo juṣanta yat ǁ

Padapatha Devanagari Accented

अ॒स्य । व्र॒ते । स॒ऽजोष॑सः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ ।

स्पा॒र्हाः । भ॒व॒न्ति॒ । रन्त॑यः । जु॒षन्त॑ । यत् ॥

Padapatha Devanagari Nonaccented

अस्य । व्रते । सऽजोषसः । विश्वे । देवासः । अद्रुहः ।

स्पार्हाः । भवन्ति । रन्तयः । जुषन्त । यत् ॥

Padapatha Transcription Accented

asyá ǀ vraté ǀ sa-jóṣasaḥ ǀ víśve ǀ devā́saḥ ǀ adrúhaḥ ǀ

spārhā́ḥ ǀ bhavanti ǀ rántayaḥ ǀ juṣánta ǀ yát ǁ

Padapatha Transcription Nonaccented

asya ǀ vrate ǀ sa-joṣasaḥ ǀ viśve ǀ devāsaḥ ǀ adruhaḥ ǀ

spārhāḥ ǀ bhavanti ǀ rantayaḥ ǀ juṣanta ǀ yat ǁ

09.102.06   (Mandala. Sukta. Rik)

7.5.05.01    (Ashtaka. Adhyaya. Varga. Rik)

09.06.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमी॒ गर्भ॑मृता॒वृधो॑ दृ॒शे चारु॒मजी॑जनन् ।

क॒विं मंहि॑ष्ठमध्व॒रे पु॑रु॒स्पृहं॑ ॥

Samhita Devanagari Nonaccented

यमी गर्भमृतावृधो दृशे चारुमजीजनन् ।

कविं मंहिष्ठमध्वरे पुरुस्पृहं ॥

Samhita Transcription Accented

yámī gárbhamṛtāvṛ́dho dṛśé cā́rumájījanan ǀ

kavím máṃhiṣṭhamadhvaré puruspṛ́ham ǁ

Samhita Transcription Nonaccented

yamī garbhamṛtāvṛdho dṛśe cārumajījanan ǀ

kavim maṃhiṣṭhamadhvare puruspṛham ǁ

Padapatha Devanagari Accented

यम् । ई॒मिति॑ । गर्भ॑म् । ऋ॒त॒ऽवृधः॑ । दृ॒शे । चारु॑म् । अजी॑जनन् ।

क॒विम् । मंहि॑ष्ठम् । अ॒ध्व॒रे । पु॒रु॒ऽस्पृह॑म् ॥

Padapatha Devanagari Nonaccented

यम् । ईमिति । गर्भम् । ऋतऽवृधः । दृशे । चारुम् । अजीजनन् ।

कविम् । मंहिष्ठम् । अध्वरे । पुरुऽस्पृहम् ॥

Padapatha Transcription Accented

yám ǀ īmíti ǀ gárbham ǀ ṛta-vṛ́dhaḥ ǀ dṛśé ǀ cā́rum ǀ ájījanan ǀ

kavím ǀ máṃhiṣṭham ǀ adhvaré ǀ puru-spṛ́ham ǁ

Padapatha Transcription Nonaccented

yam ǀ īmiti ǀ garbham ǀ ṛta-vṛdhaḥ ǀ dṛśe ǀ cārum ǀ ajījanan ǀ

kavim ǀ maṃhiṣṭham ǀ adhvare ǀ puru-spṛham ǁ

09.102.07   (Mandala. Sukta. Rik)

7.5.05.02    (Ashtaka. Adhyaya. Varga. Rik)

09.06.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।

त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यदं॑ज॒ते ॥

Samhita Devanagari Nonaccented

समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।

तन्वाना यज्ञमानुषग्यदंजते ॥

Samhita Transcription Accented

samīcīné abhí tmánā yahvī́ ṛtásya mātárā ǀ

tanvānā́ yajñámānuṣágyádañjaté ǁ

Samhita Transcription Nonaccented

samīcīne abhi tmanā yahvī ṛtasya mātarā ǀ

tanvānā yajñamānuṣagyadañjate ǁ

Padapatha Devanagari Accented

स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । अ॒भि । त्मना॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।

त॒न्वा॒नाः । य॒ज्ञम् । आ॒नु॒षक् । यत् । अ॒ञ्ज॒ते ॥

Padapatha Devanagari Nonaccented

समीचीने इति सम्ऽईचीने । अभि । त्मना । यह्वी इति । ऋतस्य । मातरा ।

तन्वानाः । यज्ञम् । आनुषक् । यत् । अञ्जते ॥

Padapatha Transcription Accented

samīcīné íti sam-īcīné ǀ abhí ǀ tmánā ǀ yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ

tanvānā́ḥ ǀ yajñám ǀ ānuṣák ǀ yát ǀ añjaté ǁ

Padapatha Transcription Nonaccented

samīcīne iti sam-īcīne ǀ abhi ǀ tmanā ǀ yahvī iti ǀ ṛtasya ǀ mātarā ǀ

tanvānāḥ ǀ yajñam ǀ ānuṣak ǀ yat ǀ añjate ǁ

09.102.08   (Mandala. Sukta. Rik)

7.5.05.03    (Ashtaka. Adhyaya. Varga. Rik)

09.06.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रत्वा॑ शु॒क्रेभि॑र॒क्षभि॑र्ऋ॒णोरप॑ व्र॒जं दि॒वः ।

हि॒न्वन्नृ॒तस्य॒ दीधि॑तिं॒ प्राध्व॒रे ॥

Samhita Devanagari Nonaccented

क्रत्वा शुक्रेभिरक्षभिर्ऋणोरप व्रजं दिवः ।

हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥

Samhita Transcription Accented

krátvā śukrébhirakṣábhirṛṇórápa vrajám diváḥ ǀ

hinvánnṛtásya dī́dhitim prā́dhvaré ǁ

Samhita Transcription Nonaccented

kratvā śukrebhirakṣabhirṛṇorapa vrajam divaḥ ǀ

hinvannṛtasya dīdhitim prādhvare ǁ

Padapatha Devanagari Accented

क्रत्वा॑ । शु॒क्रेभिः॑ । अ॒क्षऽभिः॑ । ऋ॒णोः । अप॑ । व्र॒जम् । दि॒वः ।

हि॒न्वन् । ऋ॒तस्य॑ । दीधि॑तिम् । प्र । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

क्रत्वा । शुक्रेभिः । अक्षऽभिः । ऋणोः । अप । व्रजम् । दिवः ।

हिन्वन् । ऋतस्य । दीधितिम् । प्र । अध्वरे ॥

Padapatha Transcription Accented

krátvā ǀ śukrébhiḥ ǀ akṣá-bhiḥ ǀ ṛṇóḥ ǀ ápa ǀ vrajám ǀ diváḥ ǀ

hinván ǀ ṛtásya ǀ dī́dhitim ǀ prá ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

kratvā ǀ śukrebhiḥ ǀ akṣa-bhiḥ ǀ ṛṇoḥ ǀ apa ǀ vrajam ǀ divaḥ ǀ

hinvan ǀ ṛtasya ǀ dīdhitim ǀ pra ǀ adhvare ǁ