SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 113

 

1. Info

To:    soma pavamāna
From:   kaśyapa mārīca
Metres:   1st set of styles: nicṛtpaṅkti (5, 6, 8-11); virāṭpaṅkti (1, 2, 7); bhurikpaṅkti (3); paṅktiḥ (4)

2nd set of styles: paṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.113.01   (Mandala. Sukta. Rik)

7.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒र्य॒णाव॑ति॒ सोम॒मिंद्रः॑ पिबतु वृत्र॒हा ।

बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

शर्यणावति सोममिंद्रः पिबतु वृत्रहा ।

बलं दधान आत्मनि करिष्यन्वीर्यं महदिंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

śaryaṇā́vati sómamíndraḥ pibatu vṛtrahā́ ǀ

bálam dádhāna ātmáni kariṣyánvīryám mahádíndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

śaryaṇāvati somamindraḥ pibatu vṛtrahā ǀ

balam dadhāna ātmani kariṣyanvīryam mahadindrāyendo pari srava ǁ

Padapatha Devanagari Accented

श॒र्य॒णाऽव॑ति । सोम॑म् । इन्द्रः॑ । पि॒ब॒तु॒ । वृ॒त्र॒ऽहा ।

बल॑म् । दधा॑नः । आ॒त्मनि॑ । क॒रि॒ष्यन् । वी॒र्य॑म् । म॒हत् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

शर्यणाऽवति । सोमम् । इन्द्रः । पिबतु । वृत्रऽहा ।

बलम् । दधानः । आत्मनि । करिष्यन् । वीर्यम् । महत् । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

śaryaṇā́-vati ǀ sómam ǀ índraḥ ǀ pibatu ǀ vṛtra-hā́ ǀ

bálam ǀ dádhānaḥ ǀ ātmáni ǀ kariṣyán ǀ vīryám ǀ mahát ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

śaryaṇā-vati ǀ somam ǀ indraḥ ǀ pibatu ǀ vṛtra-hā ǀ

balam ǀ dadhānaḥ ǀ ātmani ǀ kariṣyan ǀ vīryam ǀ mahat ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.02   (Mandala. Sukta. Rik)

7.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः ।

ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।

ऋतवाकेन सत्येन श्रद्धया तपसा सुत इंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

ā́ pavasva diśām pata ārjīkā́tsoma mīḍhvaḥ ǀ

ṛtavākéna satyéna śraddháyā tápasā sutá índrāyendo pári srava ǁ

Samhita Transcription Nonaccented

ā pavasva diśām pata ārjīkātsoma mīḍhvaḥ ǀ

ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava ǁ

Padapatha Devanagari Accented

आ । प॒व॒स्व॒ । दि॒शा॒म् । प॒ते॒ । आ॒र्जी॒कात् । सो॒म॒ । मी॒ढ्वः॒ ।

ऋ॒त॒ऽवा॒केन॑ । स॒त्येन॑ । श्र॒द्धया॑ । तप॑सा । सु॒तः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

आ । पवस्व । दिशाम् । पते । आर्जीकात् । सोम । मीढ्वः ।

ऋतऽवाकेन । सत्येन । श्रद्धया । तपसा । सुतः । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

ā́ ǀ pavasva ǀ diśām ǀ pate ǀ ārjīkā́t ǀ soma ǀ mīḍhvaḥ ǀ

ṛta-vākéna ǀ satyéna ǀ śraddháyā ǀ tápasā ǀ sutáḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

ā ǀ pavasva ǀ diśām ǀ pate ǀ ārjīkāt ǀ soma ǀ mīḍhvaḥ ǀ

ṛta-vākena ǀ satyena ǀ śraddhayā ǀ tapasā ǀ sutaḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.03   (Mandala. Sukta. Rik)

7.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् ।

तं गं॑ध॒र्वाः प्रत्य॑गृभ्णं॒तं सोमे॒ रस॒माद॑धु॒रिंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।

तं गंधर्वाः प्रत्यगृभ्णंतं सोमे रसमादधुरिंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

parjányavṛddham mahiṣám tám sū́ryasya duhitā́bharat ǀ

tám gandharvā́ḥ prátyagṛbhṇantám sóme rásamā́dadhuríndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

parjanyavṛddham mahiṣam tam sūryasya duhitābharat ǀ

tam gandharvāḥ pratyagṛbhṇantam some rasamādadhurindrāyendo pari srava ǁ

Padapatha Devanagari Accented

प॒र्जन्य॑ऽवृद्धम् । म॒हि॒षम् । तम् । सूर्य॑स्य । दु॒हि॒ता । आ । अ॒भ॒र॒त् ।

तम् । ग॒न्ध॒र्वाः । प्रति॑ । अ॒गृ॒भ्ण॒न् । तम् । सोमे॑ । रस॑म् । आ । अ॒द॒धुः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

पर्जन्यऽवृद्धम् । महिषम् । तम् । सूर्यस्य । दुहिता । आ । अभरत् ।

तम् । गन्धर्वाः । प्रति । अगृभ्णन् । तम् । सोमे । रसम् । आ । अदधुः । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

parjánya-vṛddham ǀ mahiṣám ǀ tám ǀ sū́ryasya ǀ duhitā́ ǀ ā́ ǀ abharat ǀ

tám ǀ gandharvā́ḥ ǀ práti ǀ agṛbhṇan ǀ tám ǀ sóme ǀ rásam ǀ ā́ ǀ adadhuḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

parjanya-vṛddham ǀ mahiṣam ǀ tam ǀ sūryasya ǀ duhitā ǀ ā ǀ abharat ǀ

tam ǀ gandharvāḥ ǀ prati ǀ agṛbhṇan ǀ tam ǀ some ǀ rasam ǀ ā ǀ adadhuḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.04   (Mandala. Sukta. Rik)

7.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्त्सत्यकर्मन् ।

श्र॒द्धां वद॑न्त्सोम राजंधा॒त्रा सो॑म॒ परि॑ष्कृत॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

ऋतं वदन्नृतद्युम्न सत्यं वदन्त्सत्यकर्मन् ।

श्रद्धां वदन्त्सोम राजंधात्रा सोम परिष्कृत इंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

ṛtám vádannṛtadyumna satyám vádantsatyakarman ǀ

śraddhā́m vádantsoma rājandhātrā́ soma páriṣkṛta índrāyendo pári srava ǁ

Samhita Transcription Nonaccented

ṛtam vadannṛtadyumna satyam vadantsatyakarman ǀ

śraddhām vadantsoma rājandhātrā soma pariṣkṛta indrāyendo pari srava ǁ

Padapatha Devanagari Accented

ऋ॒तम् । वद॑न् । ऋ॒त॒ऽद्यु॒म्न॒ । स॒त्यम् । वद॑न् । स॒त्य॒ऽक॒र्म॒न् ।

श्र॒द्धाम् । वद॑न् । सो॒म॒ । रा॒ज॒न् । धा॒त्रा । सो॒म॒ । परि॑ऽकृतः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

ऋतम् । वदन् । ऋतऽद्युम्न । सत्यम् । वदन् । सत्यऽकर्मन् ।

श्रद्धाम् । वदन् । सोम । राजन् । धात्रा । सोम । परिऽकृतः । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

ṛtám ǀ vádan ǀ ṛta-dyumna ǀ satyám ǀ vádan ǀ satya-karman ǀ

śraddhā́m ǀ vádan ǀ soma ǀ rājan ǀ dhātrā́ ǀ soma ǀ pári-kṛtaḥ ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ vadan ǀ ṛta-dyumna ǀ satyam ǀ vadan ǀ satya-karman ǀ

śraddhām ǀ vadan ǀ soma ǀ rājan ǀ dhātrā ǀ soma ǀ pari-kṛtaḥ ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.05   (Mandala. Sukta. Rik)

7.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वंति संस्र॒वाः ।

सं यं॑ति र॒सिनो॒ रसाः॑ पुना॒नो ब्रह्म॑णा हर॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

सत्यमुग्रस्य बृहतः सं स्रवंति संस्रवाः ।

सं यंति रसिनो रसाः पुनानो ब्रह्मणा हर इंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

satyámugrasya bṛhatáḥ sám sravanti saṃsravā́ḥ ǀ

sám yanti rasíno rásāḥ punānó bráhmaṇā hara índrāyendo pári srava ǁ

Samhita Transcription Nonaccented

satyamugrasya bṛhataḥ sam sravanti saṃsravāḥ ǀ

sam yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava ǁ

Padapatha Devanagari Accented

स॒त्यम्ऽउ॑ग्रस्य । बृ॒ह॒तः । सम् । स्र॒व॒न्ति॒ । स॒म्ऽस्र॒वाः ।

सम् । य॒न्ति॒ । र॒सिनः॑ । रसाः॑ । पु॒ना॒नः । ब्रह्म॑णा । ह॒रे॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

सत्यम्ऽउग्रस्य । बृहतः । सम् । स्रवन्ति । सम्ऽस्रवाः ।

सम् । यन्ति । रसिनः । रसाः । पुनानः । ब्रह्मणा । हरे । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

satyám-ugrasya ǀ bṛhatáḥ ǀ sám ǀ sravanti ǀ sam-sravā́ḥ ǀ

sám ǀ yanti ǀ rasínaḥ ǀ rásāḥ ǀ punānáḥ ǀ bráhmaṇā ǀ hare ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

satyam-ugrasya ǀ bṛhataḥ ǀ sam ǀ sravanti ǀ sam-sravāḥ ǀ

sam ǀ yanti ǀ rasinaḥ ǀ rasāḥ ǀ punānaḥ ǀ brahmaṇā ǀ hare ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.06   (Mandala. Sukta. Rik)

7.5.27.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॑ ब्र॒ह्मा प॑वमान च्छंद॒स्यां॒३॒॑ वाचं॒ वद॑न् ।

ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नानं॒दं ज॒नय॒न्निंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

यत्र ब्रह्मा पवमान च्छंदस्यां वाचं वदन् ।

ग्राव्णा सोमे महीयते सोमेनानंदं जनयन्निंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

yátra brahmā́ pavamāna cchandasyā́m vā́cam vádan ǀ

grā́vṇā sóme mahīyáte sómenānandám janáyanníndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

yatra brahmā pavamāna cchandasyām vācam vadan ǀ

grāvṇā some mahīyate somenānandam janayannindrāyendo pari srava ǁ

Padapatha Devanagari Accented

यत्र॑ । ब्र॒ह्मा । प॒व॒मा॒न॒ । छ॒न्द॒स्या॑म् । वाच॑म् । वद॑न् ।

ग्राव्णा॑ । सोमे॑ । म॒ही॒यते॑ । सोमे॑न । आ॒ऽन॒न्दम् । ज॒नय॑न् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

यत्र । ब्रह्मा । पवमान । छन्दस्याम् । वाचम् । वदन् ।

ग्राव्णा । सोमे । महीयते । सोमेन । आऽनन्दम् । जनयन् । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

yátra ǀ brahmā́ ǀ pavamāna ǀ chandasyā́m ǀ vā́cam ǀ vádan ǀ

grā́vṇā ǀ sóme ǀ mahīyáte ǀ sómena ǀ ā-nandám ǀ janáyan ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

yatra ǀ brahmā ǀ pavamāna ǀ chandasyām ǀ vācam ǀ vadan ǀ

grāvṇā ǀ some ǀ mahīyate ǀ somena ǀ ā-nandam ǀ janayan ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.07   (Mandala. Sukta. Rik)

7.5.27.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तं ।

तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

यत्र ज्योतिरजस्रं यस्मिँल्लोके स्वर्हितं ।

तस्मिन्मां धेहि पवमानामृते लोके अक्षित इंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

yátra jyótirájasram yásmim̐lloké svárhitám ǀ

tásminmā́m dhehi pavamānāmṛ́te loké ákṣita índrāyendo pári srava ǁ

Samhita Transcription Nonaccented

yatra jyotirajasram yasmim̐lloke svarhitam ǀ

tasminmām dhehi pavamānāmṛte loke akṣita indrāyendo pari srava ǁ

Padapatha Devanagari Accented

यत्र॑ । ज्योतिः॑ । अज॑स्रम् । यस्मि॑न् । लो॒के । स्वः॑ । हि॒तम् ।

तस्मि॑न् । माम् । धे॒हि॒ । प॒व॒मा॒न॒ । अ॒मृते॑ । लो॒के । अक्षि॑ते । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

यत्र । ज्योतिः । अजस्रम् । यस्मिन् । लोके । स्वः । हितम् ।

तस्मिन् । माम् । धेहि । पवमान । अमृते । लोके । अक्षिते । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

yátra ǀ jyótiḥ ǀ ájasram ǀ yásmin ǀ loké ǀ sváḥ ǀ hitám ǀ

tásmin ǀ mā́m ǀ dhehi ǀ pavamāna ǀ amṛ́te ǀ loké ǀ ákṣite ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

yatra ǀ jyotiḥ ǀ ajasram ǀ yasmin ǀ loke ǀ svaḥ ǀ hitam ǀ

tasmin ǀ mām ǀ dhehi ǀ pavamāna ǀ amṛte ǀ loke ǀ akṣite ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.08   (Mandala. Sukta. Rik)

7.5.27.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः ।

यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।

यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

yátra rā́jā vaivasvató yátrāvaródhanam diváḥ ǀ

yátrāmū́ryahvátīrā́pastátra mā́mamṛ́tam kṛdhī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

yatra rājā vaivasvato yatrāvarodhanam divaḥ ǀ

yatrāmūryahvatīrāpastatra māmamṛtam kṛdhīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

यत्र॑ । राजा॑ । वै॒व॒स्व॒तः । यत्र॑ । अ॒व॒ऽरोध॑नम् । दि॒वः ।

यत्र॑ । अ॒मूः । य॒ह्वतीः॑ । आपः॑ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

यत्र । राजा । वैवस्वतः । यत्र । अवऽरोधनम् । दिवः ।

यत्र । अमूः । यह्वतीः । आपः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

yátra ǀ rā́jā ǀ vaivasvatáḥ ǀ yátra ǀ ava-ródhanam ǀ diváḥ ǀ

yátra ǀ amū́ḥ ǀ yahvátīḥ ǀ ā́paḥ ǀ tátra ǀ mā́m ǀ amṛ́tam ǀ kṛdhi ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

yatra ǀ rājā ǀ vaivasvataḥ ǀ yatra ǀ ava-rodhanam ǀ divaḥ ǀ

yatra ǀ amūḥ ǀ yahvatīḥ ǀ āpaḥ ǀ tatra ǀ mām ǀ amṛtam ǀ kṛdhi ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.09   (Mandala. Sukta. Rik)

7.5.27.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः ।

लो॒का यत्र॒ ज्योति॑ष्मंत॒स्तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।

लोका यत्र ज्योतिष्मंतस्तत्र माममृतं कृधींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

yátrānukāmám cáraṇam trināké tridivé diváḥ ǀ

lokā́ yátra jyótiṣmantastátra mā́mamṛ́tam kṛdhī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

yatrānukāmam caraṇam trināke tridive divaḥ ǀ

lokā yatra jyotiṣmantastatra māmamṛtam kṛdhīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

यत्र॑ । अ॒नु॒ऽका॒मम् । चर॑णम् । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । दि॒वः ।

लो॒काः । यत्र॑ । ज्योति॑ष्मन्तः । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

यत्र । अनुऽकामम् । चरणम् । त्रिऽनाके । त्रिऽदिवे । दिवः ।

लोकाः । यत्र । ज्योतिष्मन्तः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

yátra ǀ anu-kāmám ǀ cáraṇam ǀ tri-nāké ǀ tri-divé ǀ diváḥ ǀ

lokā́ḥ ǀ yátra ǀ jyótiṣmantaḥ ǀ tátra ǀ mā́m ǀ amṛ́tam ǀ kṛdhi ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

yatra ǀ anu-kāmam ǀ caraṇam ǀ tri-nāke ǀ tri-dive ǀ divaḥ ǀ

lokāḥ ǀ yatra ǀ jyotiṣmantaḥ ǀ tatra ǀ mām ǀ amṛtam ǀ kṛdhi ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.10   (Mandala. Sukta. Rik)

7.5.27.05    (Ashtaka. Adhyaya. Varga. Rik)

09.07.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टपं॑ ।

स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपं ।

स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

yátra kā́mā nikāmā́śca yátra bradhnásya viṣṭápam ǀ

svadhā́ ca yátra tṛ́ptiśca tátra mā́mamṛ́tam kṛdhī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

yatra kāmā nikāmāśca yatra bradhnasya viṣṭapam ǀ

svadhā ca yatra tṛptiśca tatra māmamṛtam kṛdhīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

यत्र॑ । कामाः॑ । नि॒ऽका॒माः । च॒ । यत्र॑ । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् ।

स्व॒धा । च॒ । यत्र॑ । तृप्तिः॑ । च॒ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

यत्र । कामाः । निऽकामाः । च । यत्र । ब्रध्नस्य । विष्टपम् ।

स्वधा । च । यत्र । तृप्तिः । च । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

yátra ǀ kā́māḥ ǀ ni-kāmā́ḥ ǀ ca ǀ yátra ǀ bradhnásya ǀ viṣṭápam ǀ

svadhā́ ǀ ca ǀ yátra ǀ tṛ́ptiḥ ǀ ca ǀ tátra ǀ mā́m ǀ amṛ́tam ǀ kṛdhi ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

yatra ǀ kāmāḥ ǀ ni-kāmāḥ ǀ ca ǀ yatra ǀ bradhnasya ǀ viṣṭapam ǀ

svadhā ǀ ca ǀ yatra ǀ tṛptiḥ ǀ ca ǀ tatra ǀ mām ǀ amṛtam ǀ kṛdhi ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.113.11   (Mandala. Sukta. Rik)

7.5.27.06    (Ashtaka. Adhyaya. Varga. Rik)

09.07.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रा॑नं॒दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते ।

काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

यत्रानंदाश्च मोदाश्च मुदः प्रमुद आसते ।

कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

yátrānandā́śca módāśca múdaḥ pramúda ā́sate ǀ

kā́masya yátrāptā́ḥ kā́māstátra mā́mamṛ́tam kṛdhī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

yatrānandāśca modāśca mudaḥ pramuda āsate ǀ

kāmasya yatrāptāḥ kāmāstatra māmamṛtam kṛdhīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

यत्र॑ । आ॒न॒न्दाः । च॒ । मोदाः॑ । च॒ । मुदः॑ । प्र॒ऽमुदः॑ । आस॑ते ।

काम॑स्य । यत्र॑ । आ॒प्ताः । कामाः॑ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

यत्र । आनन्दाः । च । मोदाः । च । मुदः । प्रऽमुदः । आसते ।

कामस्य । यत्र । आप्ताः । कामाः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

yátra ǀ ānandā́ḥ ǀ ca ǀ módāḥ ǀ ca ǀ múdaḥ ǀ pra-múdaḥ ǀ ā́sate ǀ

kā́masya ǀ yátra ǀ āptā́ḥ ǀ kā́māḥ ǀ tátra ǀ mā́m ǀ amṛ́tam ǀ kṛdhi ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

yatra ǀ ānandāḥ ǀ ca ǀ modāḥ ǀ ca ǀ mudaḥ ǀ pra-mudaḥ ǀ āsate ǀ

kāmasya ǀ yatra ǀ āptāḥ ǀ kāmāḥ ǀ tatra ǀ mām ǀ amṛtam ǀ kṛdhi ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ