SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 112

 

1. Info

To:    soma pavamāna
From:   śiśu āṅgirasa
Metres:   1st set of styles: virāṭpaṅkti (1-3); nicṛtpaṅkti (4)

2nd set of styles: paṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.112.01   (Mandala. Sukta. Rik)

7.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

09.07.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नां ।

तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वंत॑मिच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

नानानं वा उ नो धियो वि व्रतानि जनानां ।

तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वंतमिच्छतींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

nānānám vā́ u no dhíyo ví vratā́ni jánānām ǀ

tákṣā riṣṭám rutám bhiṣágbrahmā́ sunvántamicchatī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

nānānam vā u no dhiyo vi vratāni janānām ǀ

takṣā riṣṭam rutam bhiṣagbrahmā sunvantamicchatīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

ना॒ना॒नम् । वै । ऊं॒ इति॑ । नः॒ । धियः॑ । वि । व्र॒तानि॑ । जना॑नाम् ।

तक्षा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

नानानम् । वै । ऊं इति । नः । धियः । वि । व्रतानि । जनानाम् ।

तक्षा । रिष्टम् । रुतम् । भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

nānānám ǀ vái ǀ ūṃ íti ǀ naḥ ǀ dhíyaḥ ǀ ví ǀ vratā́ni ǀ jánānām ǀ

tákṣā ǀ riṣṭám ǀ rutám ǀ bhiṣák ǀ brahmā́ ǀ sunvántam ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

nānānam ǀ vai ǀ ūṃ iti ǀ naḥ ǀ dhiyaḥ ǀ vi ǀ vratāni ǀ janānām ǀ

takṣā ǀ riṣṭam ǀ rutam ǀ bhiṣak ǀ brahmā ǀ sunvantam ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.112.02   (Mandala. Sukta. Rik)

7.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

09.07.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जर॑तीभि॒रोष॑धीभिः प॒र्णेभिः॑ शकु॒नानां॑ ।

का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवंतमिच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

जरतीभिरोषधीभिः पर्णेभिः शकुनानां ।

कार्मारो अश्मभिर्द्युभिर्हिरण्यवंतमिच्छतींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

járatībhiróṣadhībhiḥ parṇébhiḥ śakunā́nām ǀ

kārmāró áśmabhirdyúbhirhíraṇyavantamicchatī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

jaratībhiroṣadhībhiḥ parṇebhiḥ śakunānām ǀ

kārmāro aśmabhirdyubhirhiraṇyavantamicchatīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

जर॑तीभिः । ओष॑धीभिः । प॒र्णेभिः॑ । श॒कु॒नाना॑म् ।

का॒र्मा॒रः । अश्म॑ऽभिः । द्युऽभिः॑ । हिर॑ण्यऽवन्तम् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

जरतीभिः । ओषधीभिः । पर्णेभिः । शकुनानाम् ।

कार्मारः । अश्मऽभिः । द्युऽभिः । हिरण्यऽवन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

járatībhiḥ ǀ óṣadhībhiḥ ǀ parṇébhiḥ ǀ śakunā́nām ǀ

kārmāráḥ ǀ áśma-bhiḥ ǀ dyú-bhiḥ ǀ híraṇya-vantam ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

jaratībhiḥ ǀ oṣadhībhiḥ ǀ parṇebhiḥ ǀ śakunānām ǀ

kārmāraḥ ǀ aśma-bhiḥ ǀ dyu-bhiḥ ǀ hiraṇya-vantam ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.112.03   (Mandala. Sukta. Rik)

7.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

09.07.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना ।

नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

कारुरहं ततो भिषगुपलप्रक्षिणी नना ।

नानाधियो वसूयवोऽनु गा इव तस्थिमेंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

kārúrahám tató bhiṣágupalaprakṣíṇī nanā́ ǀ

nā́nādhiyo vasūyávó’nu gā́ iva tasthiméndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

kāruraham tato bhiṣagupalaprakṣiṇī nanā ǀ

nānādhiyo vasūyavo’nu gā iva tasthimendrāyendo pari srava ǁ

Padapatha Devanagari Accented

का॒रुः । अ॒हम् । त॒तः । भि॒षक् । उ॒प॒ल॒ऽप्र॒क्षिणी॑ । न॒ना ।

नाना॑ऽधियः । व॒सु॒ऽयवः॑ । अनु॑ । गाःऽइ॑व । त॒स्थि॒म॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

कारुः । अहम् । ततः । भिषक् । उपलऽप्रक्षिणी । नना ।

नानाऽधियः । वसुऽयवः । अनु । गाःऽइव । तस्थिम । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

kārúḥ ǀ ahám ǀ tatáḥ ǀ bhiṣák ǀ upala-prakṣíṇī ǀ nanā́ ǀ

nā́nā-dhiyaḥ ǀ vasu-yávaḥ ǀ ánu ǀ gā́ḥ-iva ǀ tasthima ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

kāruḥ ǀ aham ǀ tataḥ ǀ bhiṣak ǀ upala-prakṣiṇī ǀ nanā ǀ

nānā-dhiyaḥ ǀ vasu-yavaḥ ǀ anu ǀ gāḥ-iva ǀ tasthima ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

09.112.04   (Mandala. Sukta. Rik)

7.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

09.07.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पमं॒त्रिणः॑ ।

शेपो॒ रोम॑ण्वंतौ भे॒दौ वारिन्मं॒डूक॑ इच्छ॒तींद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

अश्वो वोळ्हा सुखं रथं हसनामुपमंत्रिणः ।

शेपो रोमण्वंतौ भेदौ वारिन्मंडूक इच्छतींद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

áśvo vóḷhā sukhám rátham hasanā́mupamantríṇaḥ ǀ

śépo rómaṇvantau bhedáu vā́rínmaṇḍū́ka icchatī́ndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

aśvo voḷhā sukham ratham hasanāmupamantriṇaḥ ǀ

śepo romaṇvantau bhedau vārinmaṇḍūka icchatīndrāyendo pari srava ǁ

Padapatha Devanagari Accented

अश्वः॑ । वोळ्हा॑ । सु॒ऽखम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ ।

शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

अश्वः । वोळ्हा । सुऽखम् । रथम् । हसनाम् । उपऽमन्त्रिणः ।

शेपः । रोमण्ऽवन्तौ । भेदौ । वाः । इत् । मण्डूकः । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

áśvaḥ ǀ vóḷhā ǀ su-khám ǀ rátham ǀ hasanā́m ǀ upa-mantríṇaḥ ǀ

śépaḥ ǀ rómaṇ-vantau ǀ bhedáu ǀ vā́ḥ ǀ ít ǀ maṇḍū́kaḥ ǀ icchati ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

aśvaḥ ǀ voḷhā ǀ su-kham ǀ ratham ǀ hasanām ǀ upa-mantriṇaḥ ǀ

śepaḥ ǀ romaṇ-vantau ǀ bhedau ǀ vāḥ ǀ it ǀ maṇḍūkaḥ ǀ icchati ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ