SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 1

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: pādanicṛttriṣṭup (1, 6); virāṭtrisṭup (2, 3); nicṛttriṣṭup (4, 5); svarāḍārcītriṣṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.001.01   (Mandala. Sukta. Rik)

7.5.29.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वांतम॑सो॒ ज्योति॒षागा॑त् ।

अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वंग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥

Samhita Devanagari Nonaccented

अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वांतमसो ज्योतिषागात् ।

अग्निर्भानुना रुशता स्वंग आ जातो विश्वा सद्मान्यप्राः ॥

Samhita Transcription Accented

ágre bṛhánnuṣásāmūrdhvó asthānnirjaganvā́ntámaso jyótiṣā́gāt ǀ

agnírbhānúnā rúśatā sváṅga ā́ jātó víśvā sádmānyaprāḥ ǁ

Samhita Transcription Nonaccented

agre bṛhannuṣasāmūrdhvo asthānnirjaganvāntamaso jyotiṣāgāt ǀ

agnirbhānunā ruśatā svaṅga ā jāto viśvā sadmānyaprāḥ ǁ

Padapatha Devanagari Accented

अग्रे॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् ।

अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥

Padapatha Devanagari Nonaccented

अग्रे । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निःऽजगन्वान् । तमसः । ज्योतिषा । आ । अगात् ।

अग्निः । भानुना । रुशता । सुऽअङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः ॥

Padapatha Transcription Accented

ágre ǀ bṛhán ǀ uṣásām ǀ ūrdhváḥ ǀ asthāt ǀ niḥ-jaganvā́n ǀ támasaḥ ǀ jyótiṣā ǀ ā́ ǀ agāt ǀ

agníḥ ǀ bhānúnā ǀ rúśatā ǀ su-áṅgaḥ ǀ ā́ ǀ jātáḥ ǀ víśvā ǀ sádmāni ǀ aprāḥ ǁ

Padapatha Transcription Nonaccented

agre ǀ bṛhan ǀ uṣasām ǀ ūrdhvaḥ ǀ asthāt ǀ niḥ-jaganvān ǀ tamasaḥ ǀ jyotiṣā ǀ ā ǀ agāt ǀ

agniḥ ǀ bhānunā ǀ ruśatā ǀ su-aṅgaḥ ǀ ā ǀ jātaḥ ǀ viśvā ǀ sadmāni ǀ aprāḥ ǁ

10.001.02   (Mandala. Sukta. Rik)

7.5.29.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।

चि॒त्रः शिशुः॒ परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥

Samhita Devanagari Nonaccented

स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।

चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥

Samhita Transcription Accented

sá jātó gárbho asi ródasyorágne cā́rurvíbhṛta óṣadhīṣu ǀ

citráḥ śíśuḥ pári támāṃsyaktū́nprá mātṛ́bhyo ádhi kánikradadgāḥ ǁ

Samhita Transcription Nonaccented

sa jāto garbho asi rodasyoragne cārurvibhṛta oṣadhīṣu ǀ

citraḥ śiśuḥ pari tamāṃsyaktūnpra mātṛbhyo adhi kanikradadgāḥ ǁ

Padapatha Devanagari Accented

सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु ।

चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥

Padapatha Devanagari Nonaccented

सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विऽभृतः । ओषधीषु ।

चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृऽभ्यः । अधि । कनिक्रदत् । गाः ॥

Padapatha Transcription Accented

sáḥ ǀ jātáḥ ǀ gárbhaḥ ǀ asi ǀ ródasyoḥ ǀ ágne ǀ cā́ruḥ ǀ ví-bhṛtaḥ ǀ óṣadhīṣu ǀ

citráḥ ǀ śíśuḥ ǀ pári ǀ támāṃsi ǀ aktū́n ǀ prá ǀ mātṛ́-bhyaḥ ǀ ádhi ǀ kánikradat ǀ gāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jātaḥ ǀ garbhaḥ ǀ asi ǀ rodasyoḥ ǀ agne ǀ cāruḥ ǀ vi-bhṛtaḥ ǀ oṣadhīṣu ǀ

citraḥ ǀ śiśuḥ ǀ pari ǀ tamāṃsi ǀ aktūn ǀ pra ǀ mātṛ-bhyaḥ ǀ adhi ǀ kanikradat ǀ gāḥ ǁ

10.001.03   (Mandala. Sukta. Rik)

7.5.29.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वांजा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीयं॑ ।

आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्चं॒त्यत्र॑ ॥

Samhita Devanagari Nonaccented

विष्णुरित्था परममस्य विद्वांजातो बृहन्नभि पाति तृतीयं ।

आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चंत्यत्र ॥

Samhita Transcription Accented

víṣṇuritthā́ paramámasya vidvā́ñjātó bṛhánnabhí pāti tṛtī́yam ǀ

āsā́ yádasya páyo ákrata svám sácetaso abhyárcantyátra ǁ

Samhita Transcription Nonaccented

viṣṇuritthā paramamasya vidvāñjāto bṛhannabhi pāti tṛtīyam ǀ

āsā yadasya payo akrata svam sacetaso abhyarcantyatra ǁ

Padapatha Devanagari Accented

विष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् ।

आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥

Padapatha Devanagari Nonaccented

विष्णुः । इत्था । परमम् । अस्य । विद्वान् । जातः । बृहन् । अभि । पाति । तृतीयम् ।

आसा । यत् । अस्य । पयः । अक्रत । स्वम् । सऽचेतसः । अभि । अर्चन्ति । अत्र ॥

Padapatha Transcription Accented

víṣṇuḥ ǀ itthā́ ǀ paramám ǀ asya ǀ vidvā́n ǀ jātáḥ ǀ bṛhán ǀ abhí ǀ pāti ǀ tṛtī́yam ǀ

āsā́ ǀ yát ǀ asya ǀ páyaḥ ǀ ákrata ǀ svám ǀ sá-cetasaḥ ǀ abhí ǀ arcanti ǀ átra ǁ

Padapatha Transcription Nonaccented

viṣṇuḥ ǀ itthā ǀ paramam ǀ asya ǀ vidvān ǀ jātaḥ ǀ bṛhan ǀ abhi ǀ pāti ǀ tṛtīyam ǀ

āsā ǀ yat ǀ asya ǀ payaḥ ǀ akrata ǀ svam ǀ sa-cetasaḥ ǀ abhi ǀ arcanti ǀ atra ǁ

10.001.04   (Mandala. Sukta. Rik)

7.5.29.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चरं॒त्यन्नैः॑ ।

ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥

Samhita Devanagari Nonaccented

अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरंत्यन्नैः ।

ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥

Samhita Transcription Accented

áta u tvā pitubhṛ́to jánitrīrannāvṛ́dham práti carantyánnaiḥ ǀ

tā́ īm prátyeṣi púnaranyárūpā ási tvám vikṣú mā́nuṣīṣu hótā ǁ

Samhita Transcription Nonaccented

ata u tvā pitubhṛto janitrīrannāvṛdham prati carantyannaiḥ ǀ

tā īm pratyeṣi punaranyarūpā asi tvam vikṣu mānuṣīṣu hotā ǁ

Padapatha Devanagari Accented

अतः॑ । ऊं॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ ।

ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥

Padapatha Devanagari Nonaccented

अतः । ऊं इति । त्वा । पितुऽभृतः । जनित्रीः । अन्नऽवृधम् । प्रति । चरन्ति । अन्नैः ।

ताः । ईम् । प्रति । एषि । पुनः । अन्यऽरूपाः । असि । त्वम् । विक्षु । मानुषीषु । होता ॥

Padapatha Transcription Accented

átaḥ ǀ ūṃ íti ǀ tvā ǀ pitu-bhṛ́taḥ ǀ jánitrīḥ ǀ anna-vṛ́dham ǀ práti ǀ caranti ǀ ánnaiḥ ǀ

tā́ḥ ǀ īm ǀ práti ǀ eṣi ǀ púnaḥ ǀ anyá-rūpāḥ ǀ ási ǀ tvám ǀ vikṣú ǀ mā́nuṣīṣu ǀ hótā ǁ

Padapatha Transcription Nonaccented

ataḥ ǀ ūṃ iti ǀ tvā ǀ pitu-bhṛtaḥ ǀ janitrīḥ ǀ anna-vṛdham ǀ prati ǀ caranti ǀ annaiḥ ǀ

tāḥ ǀ īm ǀ prati ǀ eṣi ǀ punaḥ ǀ anya-rūpāḥ ǀ asi ǀ tvam ǀ vikṣu ǀ mānuṣīṣu ǀ hotā ǁ

10.001.05   (Mandala. Sukta. Rik)

7.5.29.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुशं॑तं ।

प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नां ॥

Samhita Devanagari Nonaccented

होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशंतं ।

प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानां ॥

Samhita Transcription Accented

hótāram citrárathamadhvarásya yajñásyayajñasya ketúm rúśantam ǀ

prátyardhim devásyadevasya mahnā́ śriyā́ tvágnímátithim jánānām ǁ

Samhita Transcription Nonaccented

hotāram citrarathamadhvarasya yajñasyayajñasya ketum ruśantam ǀ

pratyardhim devasyadevasya mahnā śriyā tvagnimatithim janānām ǁ

Padapatha Devanagari Accented

होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् ।

प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥

Padapatha Devanagari Nonaccented

होतारम् । चित्रऽरथम् । अध्वरस्य । यज्ञस्यऽयज्ञस्य । केतुम् । रुशन्तम् ।

प्रतिऽअर्धिम् । देवस्यऽदेवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम् ॥

Padapatha Transcription Accented

hótāram ǀ citrá-ratham ǀ adhvarásya ǀ yajñásya-yajñasya ǀ ketúm ǀ rúśantam ǀ

práti-ardhim ǀ devásya-devasya ǀ mahnā́ ǀ śriyā́ ǀ tvám ǀ agním ǀ átithim ǀ jánānām ǁ

Padapatha Transcription Nonaccented

hotāram ǀ citra-ratham ǀ adhvarasya ǀ yajñasya-yajñasya ǀ ketum ǀ ruśantam ǀ

prati-ardhim ǀ devasya-devasya ǀ mahnā ǀ śriyā ǀ tvam ǀ agnim ǀ atithim ǀ janānām ǁ

10.001.06   (Mandala. Sukta. Rik)

7.5.29.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।

अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥

Samhita Devanagari Nonaccented

स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।

अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥

Samhita Transcription Accented

sá tú vástrāṇyádha péśanāni vásāno agnírnā́bhā pṛthivyā́ḥ ǀ

aruṣó jātáḥ padá íḷāyāḥ puróhito rājanyakṣīhá devā́n ǁ

Samhita Transcription Nonaccented

sa tu vastrāṇyadha peśanāni vasāno agnirnābhā pṛthivyāḥ ǀ

aruṣo jātaḥ pada iḷāyāḥ purohito rājanyakṣīha devān ǁ

Padapatha Devanagari Accented

सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः ।

अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥

Padapatha Devanagari Nonaccented

सः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः ।

अरुषः । जातः । पदे । इळायाः । पुरःऽहितः । राजन् । यक्षि । इह । देवान् ॥

Padapatha Transcription Accented

sáḥ ǀ tú ǀ vástrāṇi ǀ ádha ǀ péśanāni ǀ vásānaḥ ǀ agníḥ ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ

aruṣáḥ ǀ jātáḥ ǀ padé ǀ íḷāyāḥ ǀ puráḥ-hitaḥ ǀ rājan ǀ yakṣi ǀ ihá ǀ devā́n ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tu ǀ vastrāṇi ǀ adha ǀ peśanāni ǀ vasānaḥ ǀ agniḥ ǀ nābhā ǀ pṛthivyāḥ ǀ

aruṣaḥ ǀ jātaḥ ǀ pade ǀ iḷāyāḥ ǀ puraḥ-hitaḥ ǀ rājan ǀ yakṣi ǀ iha ǀ devān ǁ

10.001.07   (Mandala. Sukta. Rik)

7.5.29.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तंथ॑ ।

प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥

Samhita Devanagari Nonaccented

आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततंथ ।

प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥

Samhita Transcription Accented

ā́ hí dyā́vāpṛthivī́ agna ubhé sádā putró ná mātárā tatántha ǀ

prá yāhyácchośató yaviṣṭhā́thā́ vaha sahasyehá devā́n ǁ

Samhita Transcription Nonaccented

ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha ǀ

pra yāhyacchośato yaviṣṭhāthā vaha sahasyeha devān ǁ

Padapatha Devanagari Accented

आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ ।

प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥

Padapatha Devanagari Nonaccented

आ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ ।

प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान् ॥

Padapatha Transcription Accented

ā́ ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ agne ǀ ubhé íti ǀ sádā ǀ putráḥ ǀ ná ǀ mātárā ǀ tatántha ǀ

prá ǀ yāhi ǀ áccha ǀ uśatáḥ ǀ yaviṣṭha ǀ átha ǀ ā́ ǀ vaha ǀ sahasya ǀ ihá ǀ devā́n ǁ

Padapatha Transcription Nonaccented

ā ǀ hi ǀ dyāvāpṛthivī iti ǀ agne ǀ ubhe iti ǀ sadā ǀ putraḥ ǀ na ǀ mātarā ǀ tatantha ǀ

pra ǀ yāhi ǀ accha ǀ uśataḥ ǀ yaviṣṭha ǀ atha ǀ ā ǀ vaha ǀ sahasya ǀ iha ǀ devān ǁ