SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 2

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: triṣṭup (3, 4, 6, 7); nicṛttriṣṭup (2, 5); pādanicṛttriṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.002.01   (Mandala. Sukta. Rik)

7.5.30.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर्ऋ॑तुपते यजे॒ह ।

ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥

Samhita Devanagari Nonaccented

पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँर्ऋतुपते यजेह ।

ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥

Samhita Transcription Accented

piprīhí devā́m̐ uśató yaviṣṭha vidvā́m̐ ṛtū́m̐rṛtupate yajehá ǀ

yé dáivyā ṛtvíjastébhiragne tvám hótṝṇāmasyā́yajiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

piprīhi devām̐ uśato yaviṣṭha vidvām̐ ṛtūm̐rṛtupate yajeha ǀ

ye daivyā ṛtvijastebhiragne tvam hotṝṇāmasyāyajiṣṭhaḥ ǁ

Padapatha Devanagari Accented

पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।

ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥

Padapatha Devanagari Nonaccented

पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह ।

ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥

Padapatha Transcription Accented

piprīhí ǀ devā́n ǀ uśatáḥ ǀ yaviṣṭha ǀ vidvā́n ǀ ṛtū́n ǀ ṛtu-pate ǀ yaja ǀ ihá ǀ

yé ǀ dáivyāḥ ǀ ṛtvíjaḥ ǀ tébhiḥ ǀ agne ǀ tvám ǀ hótṝṇām ǀ asi ǀ ā́-yajiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

piprīhi ǀ devān ǀ uśataḥ ǀ yaviṣṭha ǀ vidvān ǀ ṛtūn ǀ ṛtu-pate ǀ yaja ǀ iha ǀ

ye ǀ daivyāḥ ǀ ṛtvijaḥ ǀ tebhiḥ ǀ agne ǀ tvam ǀ hotṝṇām ǀ asi ǀ ā-yajiṣṭhaḥ ǁ

10.002.02   (Mandala. Sukta. Rik)

7.5.30.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मंधा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।

स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥

Samhita Devanagari Nonaccented

वेषि होत्रमुत पोत्रं जनानां मंधातासि द्रविणोदा ऋतावा ।

स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥

Samhita Transcription Accented

véṣi hotrámutá potrám jánānām mandhātā́si draviṇodā́ ṛtā́vā ǀ

svā́hā vayám kṛṇávāmā havī́ṃṣi devó devā́nyajatvagnírárhan ǁ

Samhita Transcription Nonaccented

veṣi hotramuta potram janānām mandhātāsi draviṇodā ṛtāvā ǀ

svāhā vayam kṛṇavāmā havīṃṣi devo devānyajatvagnirarhan ǁ

Padapatha Devanagari Accented

वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।

स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥

Padapatha Devanagari Nonaccented

वेषि । होत्रम् । उत । पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा ।

स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥

Padapatha Transcription Accented

véṣi ǀ hotrám ǀ utá ǀ potrám ǀ jánānām ǀ mandhātā́ ǀ asi ǀ draviṇaḥ-dā́ḥ ǀ ṛtá-vā ǀ

svā́hā ǀ vayám ǀ kṛṇávāma ǀ havī́ṃṣi ǀ deváḥ ǀ devā́n ǀ yajatu ǀ agníḥ ǀ árhan ǁ

Padapatha Transcription Nonaccented

veṣi ǀ hotram ǀ uta ǀ potram ǀ janānām ǀ mandhātā ǀ asi ǀ draviṇaḥ-dāḥ ǀ ṛta-vā ǀ

svāhā ǀ vayam ǀ kṛṇavāma ǀ havīṃṣi ǀ devaḥ ǀ devān ǀ yajatu ǀ agniḥ ǀ arhan ǁ

10.002.03   (Mandala. Sukta. Rik)

7.5.30.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दे॒वाना॒मपि॒ पंथा॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुं ।

अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥

Samhita Devanagari Nonaccented

आ देवानामपि पंथामगन्म यच्छक्नवाम तदनु प्रवोळ्हुं ।

अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ऋतून्कल्पयाति ॥

Samhita Transcription Accented

ā́ devā́nāmápi pánthāmaganma yácchaknávāma tádánu právoḷhum ǀ

agnírvidvā́ntsá yajātsédu hótā só adhvarā́ntsá ṛtū́nkalpayāti ǁ

Samhita Transcription Nonaccented

ā devānāmapi panthāmaganma yacchaknavāma tadanu pravoḷhum ǀ

agnirvidvāntsa yajātsedu hotā so adhvarāntsa ṛtūnkalpayāti ǁ

Padapatha Devanagari Accented

आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् ।

अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥

Padapatha Devanagari Nonaccented

आ । देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् ।

अग्निः । विद्वान् । सः । यजात् । सः । इत् । ऊं इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥

Padapatha Transcription Accented

ā́ ǀ devā́nām ǀ ápi ǀ pánthām ǀ aganma ǀ yát ǀ śaknávāma ǀ tát ǀ ánu ǀ prá-voḷhum ǀ

agníḥ ǀ vidvā́n ǀ sáḥ ǀ yajāt ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ hótā ǀ sáḥ ǀ adhvarā́n ǀ sáḥ ǀ ṛtū́n ǀ kalpayāti ǁ

Padapatha Transcription Nonaccented

ā ǀ devānām ǀ api ǀ panthām ǀ aganma ǀ yat ǀ śaknavāma ǀ tat ǀ anu ǀ pra-voḷhum ǀ

agniḥ ǀ vidvān ǀ saḥ ǀ yajāt ǀ saḥ ǀ it ǀ ūṃ iti ǀ hotā ǀ saḥ ǀ adhvarān ǀ saḥ ǀ ṛtūn ǀ kalpayāti ǁ

10.002.04   (Mandala. Sukta. Rik)

7.5.30.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।

अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥

Samhita Devanagari Nonaccented

यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।

अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥

Samhita Transcription Accented

yádvo vayám praminā́ma vratā́ni vidúṣām devā áviduṣṭarāsaḥ ǀ

agníṣṭádvíśvamā́ pṛṇāti vidvā́nyébhirdevā́m̐ ṛtúbhiḥ kalpáyāti ǁ

Samhita Transcription Nonaccented

yadvo vayam pramināma vratāni viduṣām devā aviduṣṭarāsaḥ ǀ

agniṣṭadviśvamā pṛṇāti vidvānyebhirdevām̐ ṛtubhiḥ kalpayāti ǁ

Padapatha Devanagari Accented

तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः ।

अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥

Padapatha Devanagari Nonaccented

तत् । वः । वयम् । प्रऽमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःऽतरासः ।

अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुऽभिः । कल्पयाति ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ vayám ǀ pra-minā́ma ǀ vratā́ni ǀ vidúṣām ǀ devāḥ ǀ áviduḥ-tarāsaḥ ǀ

agníḥ ǀ tát ǀ víśvam ǀ ā́ ǀ pṛṇāti ǀ vidvā́n ǀ yébhiḥ ǀ devā́n ǀ ṛtú-bhiḥ ǀ kalpáyāti ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ vayam ǀ pra-mināma ǀ vratāni ǀ viduṣām ǀ devāḥ ǀ aviduḥ-tarāsaḥ ǀ

agniḥ ǀ tat ǀ viśvam ǀ ā ǀ pṛṇāti ǀ vidvān ǀ yebhiḥ ǀ devān ǀ ṛtu-bhiḥ ǀ kalpayāti ǁ

10.002.05   (Mandala. Sukta. Rik)

7.5.30.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।

अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥

Samhita Devanagari Nonaccented

यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।

अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥

Samhita Transcription Accented

yátpākatrā́ mánasā dīnádakṣā ná yajñásya manvaté mártyāsaḥ ǀ

agníṣṭáddhótā kratuvídvijānányájiṣṭho devā́m̐ ṛtuśó yajāti ǁ

Samhita Transcription Nonaccented

yatpākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ ǀ

agniṣṭaddhotā kratuvidvijānanyajiṣṭho devām̐ ṛtuśo yajāti ǁ

Padapatha Devanagari Accented

यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।

अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥

Padapatha Devanagari Nonaccented

यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः ।

अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥

Padapatha Transcription Accented

yát ǀ pāka-trā́ ǀ mánasā ǀ dīná-dakṣāḥ ǀ ná ǀ yajñásya ǀ manvaté ǀ mártyāsaḥ ǀ

agníḥ ǀ tát ǀ hótā ǀ kratu-vít ǀ vi-jānán ǀ yájiṣṭhaḥ ǀ devā́n ǀ ṛtu-śáḥ ǀ yajāti ǁ

Padapatha Transcription Nonaccented

yat ǀ pāka-trā ǀ manasā ǀ dīna-dakṣāḥ ǀ na ǀ yajñasya ǀ manvate ǀ martyāsaḥ ǀ

agniḥ ǀ tat ǀ hotā ǀ kratu-vit ǀ vi-jānan ǀ yajiṣṭhaḥ ǀ devān ǀ ṛtu-śaḥ ǀ yajāti ǁ

10.002.06   (Mandala. Sukta. Rik)

7.5.30.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।

स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥

Samhita Devanagari Nonaccented

विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।

स आ यजस्व नृवतीरनु क्षाः स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥

Samhita Transcription Accented

víśveṣām hyádhvarā́ṇāmánīkam citrám ketúm jánitā tvā jajā́na ǀ

sá ā́ yajasva nṛvátīránu kṣā́ḥ spārhā́ íṣaḥ kṣumátīrviśvájanyāḥ ǁ

Samhita Transcription Nonaccented

viśveṣām hyadhvarāṇāmanīkam citram ketum janitā tvā jajāna ǀ

sa ā yajasva nṛvatīranu kṣāḥ spārhā iṣaḥ kṣumatīrviśvajanyāḥ ǁ

Padapatha Devanagari Accented

विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ ।

सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥

Padapatha Devanagari Nonaccented

विश्वेषाम् । हि । अध्वराणाम् । अनीकम् । चित्रम् । केतुम् । जनिता । त्वा । जजान ।

सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः ॥

Padapatha Transcription Accented

víśveṣām ǀ hí ǀ adhvarā́ṇām ǀ ánīkam ǀ citrám ǀ ketúm ǀ jánitā ǀ tvā ǀ jajā́na ǀ

sáḥ ǀ ā́ ǀ yajasva ǀ nṛ-vátīḥ ǀ ánu ǀ kṣā́ḥ ǀ spārhā́ḥ ǀ íṣaḥ ǀ kṣu-mátīḥ ǀ viśvá-janyāḥ ǁ

Padapatha Transcription Nonaccented

viśveṣām ǀ hi ǀ adhvarāṇām ǀ anīkam ǀ citram ǀ ketum ǀ janitā ǀ tvā ǀ jajāna ǀ

saḥ ǀ ā ǀ yajasva ǀ nṛ-vatīḥ ǀ anu ǀ kṣāḥ ǀ spārhāḥ ǀ iṣaḥ ǀ kṣu-matīḥ ǀ viśva-janyāḥ ǁ

10.002.07   (Mandala. Sukta. Rik)

7.5.30.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।

पंथा॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥

Samhita Devanagari Nonaccented

यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।

पंथामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥

Samhita Transcription Accented

yám tvā dyā́vāpṛthivī́ yám tvā́pastváṣṭā yám tvā sujánimā jajā́na ǀ

pánthāmánu pravidvā́npitṛyā́ṇam dyumádagne samidhānó ví bhāhi ǁ

Samhita Transcription Nonaccented

yam tvā dyāvāpṛthivī yam tvāpastvaṣṭā yam tvā sujanimā jajāna ǀ

panthāmanu pravidvānpitṛyāṇam dyumadagne samidhāno vi bhāhi ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ ।

पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सुऽजनिमा । जजान ।

पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि । भाहि ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ dyā́vāpṛthivī́ íti ǀ yám ǀ tvā ǀ ā́paḥ ǀ tváṣṭā ǀ yám ǀ tvā ǀ su-jánimā ǀ jajā́na ǀ

pánthām ǀ ánu ǀ pra-vidvā́n ǀ pitṛ-yā́nam ǀ dyu-mát ǀ agne ǀ sam-idhānáḥ ǀ ví ǀ bhāhi ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ dyāvāpṛthivī iti ǀ yam ǀ tvā ǀ āpaḥ ǀ tvaṣṭā ǀ yam ǀ tvā ǀ su-janimā ǀ jajāna ǀ

panthām ǀ anu ǀ pra-vidvān ǀ pitṛ-yānam ǀ dyu-mat ǀ agne ǀ sam-idhānaḥ ǀ vi ǀ bhāhi ǁ