SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 8

 

1. Info

To:    1-6: agni;
7-9: indra
From:   triśiras tvāṣṭra
Metres:   1st set of styles: nicṛttriṣṭup (1, 5-7, 9); pādanicṛttriṣṭup (3, 4, 8); virāṭtrisṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.008.01   (Mandala. Sukta. Rik)

7.6.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति ।

दि॒वश्चि॒दंताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥

Samhita Devanagari Nonaccented

प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।

दिवश्चिदंताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध ॥

Samhita Transcription Accented

prá ketúnā bṛhatā́ yātyagnírā́ ródasī vṛṣabhó roravīti ǀ

diváścidántām̐ upamā́m̐ údānaḷapā́mupásthe mahiṣó vavardha ǁ

Samhita Transcription Nonaccented

pra ketunā bṛhatā yātyagnirā rodasī vṛṣabho roravīti ǀ

divaścidantām̐ upamām̐ udānaḷapāmupasthe mahiṣo vavardha ǁ

Padapatha Devanagari Accented

प्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ।

दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥

Padapatha Devanagari Nonaccented

प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति ।

दिवः । चित् । अन्तान् । उपऽमान् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥

Padapatha Transcription Accented

prá ǀ ketúnā ǀ bṛhatā́ ǀ yāti ǀ agníḥ ǀ ā́ ǀ ródasī íti ǀ vṛṣabháḥ ǀ roravīti ǀ

diváḥ ǀ cit ǀ ántān ǀ upa-mā́n ǀ út ǀ ānaṭ ǀ apā́m ǀ upá-sthe ǀ mahiṣáḥ ǀ vavardha ǁ

Padapatha Transcription Nonaccented

pra ǀ ketunā ǀ bṛhatā ǀ yāti ǀ agniḥ ǀ ā ǀ rodasī iti ǀ vṛṣabhaḥ ǀ roravīti ǀ

divaḥ ǀ cit ǀ antān ǀ upa-mān ǀ ut ǀ ānaṭ ǀ apām ǀ upa-sthe ǀ mahiṣaḥ ǀ vavardha ǁ

10.008.02   (Mandala. Sukta. Rik)

7.6.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् ।

स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥

Samhita Devanagari Nonaccented

मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवाँ अरावीत् ।

स देवतात्युद्यतानि कृण्वन्त्स्वेषु क्षयेषु प्रथमो जिगाति ॥

Samhita Transcription Accented

mumóda gárbho vṛṣabháḥ kakúdmānasremā́ vatsáḥ śímīvām̐ arāvīt ǀ

sá devátātyúdyatāni kṛṇvántsvéṣu kṣáyeṣu prathamó jigāti ǁ

Samhita Transcription Nonaccented

mumoda garbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvām̐ arāvīt ǀ

sa devatātyudyatāni kṛṇvantsveṣu kṣayeṣu prathamo jigāti ǁ

Padapatha Devanagari Accented

मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् ।

सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥

Padapatha Devanagari Nonaccented

मुमोद । गर्भः । वृषभः । ककुत्ऽमान् । अस्रेमा । वत्सः । शिमीऽवान् । अरावीत् ।

सः । देवऽताति । उत्ऽयतानि । कृण्वन् । स्वेषु । क्षयेषु । प्रथमः । जिगाति ॥

Padapatha Transcription Accented

mumóda ǀ gárbhaḥ ǀ vṛṣabháḥ ǀ kakút-mān ǀ asremā́ ǀ vatsáḥ ǀ śímī-vān ǀ arāvīt ǀ

sáḥ ǀ devá-tāti ǀ út-yatāni ǀ kṛṇván ǀ svéṣu ǀ kṣáyeṣu ǀ prathamáḥ ǀ jigāti ǁ

Padapatha Transcription Nonaccented

mumoda ǀ garbhaḥ ǀ vṛṣabhaḥ ǀ kakut-mān ǀ asremā ǀ vatsaḥ ǀ śimī-vān ǀ arāvīt ǀ

saḥ ǀ deva-tāti ǀ ut-yatāni ǀ kṛṇvan ǀ sveṣu ǀ kṣayeṣu ǀ prathamaḥ ǀ jigāti ǁ

10.008.03   (Mandala. Sukta. Rik)

7.6.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ ।

अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषंत ॥

Samhita Devanagari Nonaccented

आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः ।

अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषंत ॥

Samhita Transcription Accented

ā́ yó mūrdhā́nam pitrórárabdha nyádhvaré dadhire sū́ro árṇaḥ ǀ

ásya pátmannáruṣīráśvabudhnā ṛtásya yónau tanvó juṣanta ǁ

Samhita Transcription Nonaccented

ā yo mūrdhānam pitrorarabdha nyadhvare dadhire sūro arṇaḥ ǀ

asya patmannaruṣīraśvabudhnā ṛtasya yonau tanvo juṣanta ǁ

Padapatha Devanagari Accented

आ । यः । मू॒र्धान॑म् । पि॒त्रोः । अर॑ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः॑ । अर्णः॑ ।

अस्य॑ । पत्म॑न् । अरु॑षीः । अश्व॑ऽबुध्नाः । ऋ॒तस्य॑ । योनौ॑ । त॒न्वः॑ । जु॒ष॒न्त॒ ॥

Padapatha Devanagari Nonaccented

आ । यः । मूर्धानम् । पित्रोः । अरब्ध । नि । अध्वरे । दधिरे । सूरः । अर्णः ।

अस्य । पत्मन् । अरुषीः । अश्वऽबुध्नाः । ऋतस्य । योनौ । तन्वः । जुषन्त ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ mūrdhā́nam ǀ pitróḥ ǀ árabdha ǀ ní ǀ adhvaré ǀ dadhire ǀ sū́raḥ ǀ árṇaḥ ǀ

ásya ǀ pátman ǀ áruṣīḥ ǀ áśva-budhnāḥ ǀ ṛtásya ǀ yónau ǀ tanváḥ ǀ juṣanta ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ mūrdhānam ǀ pitroḥ ǀ arabdha ǀ ni ǀ adhvare ǀ dadhire ǀ sūraḥ ǀ arṇaḥ ǀ

asya ǀ patman ǀ aruṣīḥ ǀ aśva-budhnāḥ ǀ ṛtasya ǀ yonau ǀ tanvaḥ ǀ juṣanta ǁ

10.008.04   (Mandala. Sukta. Rik)

7.6.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒षौ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ ।

ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥

Samhita Devanagari Nonaccented

उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा ।

ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै ॥

Samhita Transcription Accented

uṣáuṣo hí vaso ágraméṣi tvám yamáyorabhavo vibhā́vā ǀ

ṛtā́ya saptá dadhiṣe padā́ni janáyanmitrám tanvé svā́yai ǁ

Samhita Transcription Nonaccented

uṣauṣo hi vaso agrameṣi tvam yamayorabhavo vibhāvā ǀ

ṛtāya sapta dadhiṣe padāni janayanmitram tanve svāyai ǁ

Padapatha Devanagari Accented

उ॒षःऽउ॑षः । हि । व॒सो॒ इति॑ । अग्र॑म् । एषि॑ । त्वम् । य॒मयोः॑ । अ॒भ॒वः॒ । वि॒भाऽवा॑ ।

ऋ॒ताय॑ । स॒प्त । द॒धि॒षे॒ । प॒दानि॑ । ज॒नय॑न् । मि॒त्रम् । त॒न्वे॑ । स्वायै॑ ॥

Padapatha Devanagari Nonaccented

उषःऽउषः । हि । वसो इति । अग्रम् । एषि । त्वम् । यमयोः । अभवः । विभाऽवा ।

ऋताय । सप्त । दधिषे । पदानि । जनयन् । मित्रम् । तन्वे । स्वायै ॥

Padapatha Transcription Accented

uṣáḥ-uṣaḥ ǀ hí ǀ vaso íti ǀ ágram ǀ éṣi ǀ tvám ǀ yamáyoḥ ǀ abhavaḥ ǀ vibhā́-vā ǀ

ṛtā́ya ǀ saptá ǀ dadhiṣe ǀ padā́ni ǀ janáyan ǀ mitrám ǀ tanvé ǀ svā́yai ǁ

Padapatha Transcription Nonaccented

uṣaḥ-uṣaḥ ǀ hi ǀ vaso iti ǀ agram ǀ eṣi ǀ tvam ǀ yamayoḥ ǀ abhavaḥ ǀ vibhā-vā ǀ

ṛtāya ǀ sapta ǀ dadhiṣe ǀ padāni ǀ janayan ǀ mitram ǀ tanve ǀ svāyai ǁ

10.008.05   (Mandala. Sukta. Rik)

7.6.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ ।

भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥

Samhita Devanagari Nonaccented

भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि ।

भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥

Samhita Transcription Accented

bhúvaścákṣurmahá ṛtásya gopā́ bhúvo váruṇo yádṛtā́ya véṣi ǀ

bhúvo apā́m nápājjātavedo bhúvo dūtó yásya havyám jújoṣaḥ ǁ

Samhita Transcription Nonaccented

bhuvaścakṣurmaha ṛtasya gopā bhuvo varuṇo yadṛtāya veṣi ǀ

bhuvo apām napājjātavedo bhuvo dūto yasya havyam jujoṣaḥ ǁ

Padapatha Devanagari Accented

भुवः॑ । चक्षुः॑ । म॒हः । ऋ॒तस्य॑ । गो॒पाः । भुवः॑ । वरु॑णः । यत् । ऋ॒ताय॑ । वेषि॑ ।

भुवः॑ । अ॒पाम् । नपा॑त् । जा॒त॒ऽवे॒दः॒ । भुवः॑ । दू॒तः । यस्य॑ । ह॒व्यम् । जुजो॑षः ॥

Padapatha Devanagari Nonaccented

भुवः । चक्षुः । महः । ऋतस्य । गोपाः । भुवः । वरुणः । यत् । ऋताय । वेषि ।

भुवः । अपाम् । नपात् । जातऽवेदः । भुवः । दूतः । यस्य । हव्यम् । जुजोषः ॥

Padapatha Transcription Accented

bhúvaḥ ǀ cákṣuḥ ǀ maháḥ ǀ ṛtásya ǀ gopā́ḥ ǀ bhúvaḥ ǀ váruṇaḥ ǀ yát ǀ ṛtā́ya ǀ véṣi ǀ

bhúvaḥ ǀ apā́m ǀ nápāt ǀ jāta-vedaḥ ǀ bhúvaḥ ǀ dūtáḥ ǀ yásya ǀ havyám ǀ jújoṣaḥ ǁ

Padapatha Transcription Nonaccented

bhuvaḥ ǀ cakṣuḥ ǀ mahaḥ ǀ ṛtasya ǀ gopāḥ ǀ bhuvaḥ ǀ varuṇaḥ ǀ yat ǀ ṛtāya ǀ veṣi ǀ

bhuvaḥ ǀ apām ǀ napāt ǀ jāta-vedaḥ ǀ bhuvaḥ ǀ dūtaḥ ǀ yasya ǀ havyam ǀ jujoṣaḥ ǁ

10.008.06   (Mandala. Sukta. Rik)

7.6.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।

दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं॑ ॥

Samhita Devanagari Nonaccented

भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।

दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहं ॥

Samhita Transcription Accented

bhúvo yajñásya rájasaśca netā́ yátrā niyúdbhiḥ sácase śivā́bhiḥ ǀ

diví mūrdhā́nam dadhiṣe svarṣā́m jihvā́magne cakṛṣe havyavā́ham ǁ

Samhita Transcription Nonaccented

bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacase śivābhiḥ ǀ

divi mūrdhānam dadhiṣe svarṣām jihvāmagne cakṛṣe havyavāham ǁ

Padapatha Devanagari Accented

भुवः॑ । य॒ज्ञस्य॑ । रज॑सः । च॒ । ने॒ता । यत्र॑ । नि॒युत्ऽभिः॑ । सच॑से । शि॒वाभिः॑ ।

दि॒वि । मू॒र्धान॑म् । द॒धि॒षे॒ । स्वः॒ऽसाम् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒ऽवाह॑म् ॥

Padapatha Devanagari Nonaccented

भुवः । यज्ञस्य । रजसः । च । नेता । यत्र । नियुत्ऽभिः । सचसे । शिवाभिः ।

दिवि । मूर्धानम् । दधिषे । स्वःऽसाम् । जिह्वाम् । अग्ने । चकृषे । हव्यऽवाहम् ॥

Padapatha Transcription Accented

bhúvaḥ ǀ yajñásya ǀ rájasaḥ ǀ ca ǀ netā́ ǀ yátra ǀ niyút-bhiḥ ǀ sácase ǀ śivā́bhiḥ ǀ

diví ǀ mūrdhā́nam ǀ dadhiṣe ǀ svaḥ-sā́m ǀ jihvā́m ǀ agne ǀ cakṛṣe ǀ havya-vā́ham ǁ

Padapatha Transcription Nonaccented

bhuvaḥ ǀ yajñasya ǀ rajasaḥ ǀ ca ǀ netā ǀ yatra ǀ niyut-bhiḥ ǀ sacase ǀ śivābhiḥ ǀ

divi ǀ mūrdhānam ǀ dadhiṣe ǀ svaḥ-sām ǀ jihvām ǀ agne ǀ cakṛṣe ǀ havya-vāham ǁ

10.008.07   (Mandala. Sukta. Rik)

7.6.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अं॒तरि॒च्छंधी॒तिं पि॒तुरेवैः॒ पर॑स्य ।

स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥

Samhita Devanagari Nonaccented

अस्य त्रितः क्रतुना वव्रे अंतरिच्छंधीतिं पितुरेवैः परस्य ।

सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥

Samhita Transcription Accented

asyá tritáḥ krátunā vavré antáricchándhītím pitúrévaiḥ párasya ǀ

sacasyámānaḥ pitrórupásthe jāmí bruvāṇá ā́yudhāni veti ǁ

Samhita Transcription Nonaccented

asya tritaḥ kratunā vavre antaricchandhītim piturevaiḥ parasya ǀ

sacasyamānaḥ pitrorupasthe jāmi bruvāṇa āyudhāni veti ǁ

Padapatha Devanagari Accented

अ॒स्य । त्रि॒तः । क्रतु॑ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः॑ । पर॑स्य ।

स॒च॒स्यमा॑नः । पि॒त्रोः । उ॒पऽस्थे॑ । जा॒मि । ब्रु॒वा॒णः । आयु॑धानि । वे॒ति॒ ॥

Padapatha Devanagari Nonaccented

अस्य । त्रितः । क्रतुना । वव्रे । अन्तः । इच्छन् । धीतिम् । पितुः । एवैः । परस्य ।

सचस्यमानः । पित्रोः । उपऽस्थे । जामि । ब्रुवाणः । आयुधानि । वेति ॥

Padapatha Transcription Accented

asyá ǀ tritáḥ ǀ krátunā ǀ vavré ǀ antáḥ ǀ icchán ǀ dhītím ǀ pitúḥ ǀ évaiḥ ǀ párasya ǀ

sacasyámānaḥ ǀ pitróḥ ǀ upá-sthe ǀ jāmí ǀ bruvāṇáḥ ǀ ā́yudhāni ǀ veti ǁ

Padapatha Transcription Nonaccented

asya ǀ tritaḥ ǀ kratunā ǀ vavre ǀ antaḥ ǀ icchan ǀ dhītim ǀ pituḥ ǀ evaiḥ ǀ parasya ǀ

sacasyamānaḥ ǀ pitroḥ ǀ upa-sthe ǀ jāmi ǀ bruvāṇaḥ ǀ āyudhāni ǀ veti ǁ

10.008.08   (Mandala. Sukta. Rik)

7.6.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स पित्र्या॒ण्यायु॑धानि वि॒द्वानिंद्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् ।

त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वांत्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥

Samhita Devanagari Nonaccented

स पित्र्याण्यायुधानि विद्वानिंद्रेषित आप्त्यो अभ्ययुध्यत् ।

त्रिशीर्षाणं सप्तरश्मिं जघन्वांत्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥

Samhita Transcription Accented

sá pítryāṇyā́yudhāni vidvā́níndreṣita āptyó abhyáyudhyat ǀ

triśīrṣā́ṇam saptáraśmim jaghanvā́ntvāṣṭrásya cinníḥ sasṛje tritó gā́ḥ ǁ

Samhita Transcription Nonaccented

sa pitryāṇyāyudhāni vidvānindreṣita āptyo abhyayudhyat ǀ

triśīrṣāṇam saptaraśmim jaghanvāntvāṣṭrasya cinniḥ sasṛje trito gāḥ ǁ

Padapatha Devanagari Accented

सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् ।

त्रि॒ऽशी॒र्षाण॑म् । स॒प्तऽर॑श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य॑ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥

Padapatha Devanagari Nonaccented

सः । पित्र्याणि । आयुधानि । विद्वान् । इन्द्रऽइषितः । आप्त्यः । अभि । अयुध्यत् ।

त्रिऽशीर्षाणम् । सप्तऽरश्मिम् । जघन्वान् । त्वाष्ट्रस्य । चित् । निः । ससृजे । त्रितः । गाः ॥

Padapatha Transcription Accented

sáḥ ǀ pítryāṇi ǀ ā́yudhāni ǀ vidvā́n ǀ índra-iṣitaḥ ǀ āptyáḥ ǀ abhí ǀ ayudhyat ǀ

tri-śīrṣā́ṇam ǀ saptá-raśmim ǀ jaghanvā́n ǀ tvāṣṭrásya ǀ cit ǀ níḥ ǀ sasṛje ǀ tritáḥ ǀ gā́ḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pitryāṇi ǀ āyudhāni ǀ vidvān ǀ indra-iṣitaḥ ǀ āptyaḥ ǀ abhi ǀ ayudhyat ǀ

tri-śīrṣāṇam ǀ sapta-raśmim ǀ jaghanvān ǀ tvāṣṭrasya ǀ cit ǀ niḥ ǀ sasṛje ǀ tritaḥ ǀ gāḥ ǁ

10.008.09   (Mandala. Sukta. Rik)

7.6.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरीदिंद्र॑ उ॒दिन॑क्षंत॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानं ।

त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥

Samhita Devanagari Nonaccented

भूरीदिंद्र उदिनक्षंतमोजोऽवाभिनत्सत्पतिर्मन्यमानं ।

त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥

Samhita Transcription Accented

bhū́rī́díndra udínakṣantamójó’vābhinatsátpatirmányamānam ǀ

tvāṣṭrásya cidviśvárūpasya gónāmācakrāṇástrī́ṇi śīrṣā́ párā vark ǁ

Samhita Transcription Nonaccented

bhūrīdindra udinakṣantamojo’vābhinatsatpatirmanyamānam ǀ

tvāṣṭrasya cidviśvarūpasya gonāmācakrāṇastrīṇi śīrṣā parā vark ǁ

Padapatha Devanagari Accented

भूरि॑ । इत् । इन्द्रः॑ । उ॒त्ऽइन॑क्षन्तम् । ओजः॑ । अव॑ । अ॒भि॒न॒त् । सत्ऽप॑तिः । मन्य॑मानम् ।

त्वा॒ष्ट्रस्य॑ । चि॒त् । वि॒श्वऽरू॑पस्य । गोना॑म् । आ॒ऽच॒क्रा॒णः । त्रीणि॑ । शी॒र्षा । परा॑ । व॒र्गिति॑ वर्क् ॥

Padapatha Devanagari Nonaccented

भूरि । इत् । इन्द्रः । उत्ऽइनक्षन्तम् । ओजः । अव । अभिनत् । सत्ऽपतिः । मन्यमानम् ।

त्वाष्ट्रस्य । चित् । विश्वऽरूपस्य । गोनाम् । आऽचक्राणः । त्रीणि । शीर्षा । परा । वर्गिति वर्क् ॥

Padapatha Transcription Accented

bhū́ri ǀ ít ǀ índraḥ ǀ ut-ínakṣantam ǀ ójaḥ ǀ áva ǀ abhinat ǀ sát-patiḥ ǀ mányamānam ǀ

tvāṣṭrásya ǀ cit ǀ viśvá-rūpasya ǀ gónām ǀ ā-cakrāṇáḥ ǀ trī́ṇi ǀ śīrṣā́ ǀ párā ǀ vargíti várk ǁ

Padapatha Transcription Nonaccented

bhūri ǀ it ǀ indraḥ ǀ ut-inakṣantam ǀ ojaḥ ǀ ava ǀ abhinat ǀ sat-patiḥ ǀ manyamānam ǀ

tvāṣṭrasya ǀ cit ǀ viśva-rūpasya ǀ gonām ǀ ā-cakrāṇaḥ ǀ trīṇi ǀ śīrṣā ǀ parā ǀ vargiti vark ǁ