SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 7

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 5, 6); triṣṭup (2, 4); virāṭtrisṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.007.01   (Mandala. Sukta. Rik)

7.6.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।

सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥

Samhita Devanagari Nonaccented

स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव ।

सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥

Samhita Transcription Accented

svastí no divó agne pṛthivyā́ viśvā́yurdhehi yajáthāya deva ǀ

sácemahi táva dasma praketáiruruṣyā́ ṇa urúbhirdeva śáṃsaiḥ ǁ

Samhita Transcription Nonaccented

svasti no divo agne pṛthivyā viśvāyurdhehi yajathāya deva ǀ

sacemahi tava dasma praketairuruṣyā ṇa urubhirdeva śaṃsaiḥ ǁ

Padapatha Devanagari Accented

स्व॒स्ति । नः॒ । दि॒वः । अ॒ग्ने॒ । पृ॒थि॒व्याः । वि॒श्वऽआ॑युः । धे॒हि॒ । य॒जथा॑य । दे॒व॒ ।

सचे॑महि । तव॑ । द॒स्म॒ । प्र॒ऽके॒तैः । उ॒रु॒ष्य । नः॒ । उ॒रुऽभिः॑ । दे॒व॒ । शंसैः॑ ॥

Padapatha Devanagari Nonaccented

स्वस्ति । नः । दिवः । अग्ने । पृथिव्याः । विश्वऽआयुः । धेहि । यजथाय । देव ।

सचेमहि । तव । दस्म । प्रऽकेतैः । उरुष्य । नः । उरुऽभिः । देव । शंसैः ॥

Padapatha Transcription Accented

svastí ǀ naḥ ǀ diváḥ ǀ agne ǀ pṛthivyā́ḥ ǀ viśvá-āyuḥ ǀ dhehi ǀ yajáthāya ǀ deva ǀ

sácemahi ǀ táva ǀ dasma ǀ pra-ketáiḥ ǀ uruṣyá ǀ naḥ ǀ urú-bhiḥ ǀ deva ǀ śáṃsaiḥ ǁ

Padapatha Transcription Nonaccented

svasti ǀ naḥ ǀ divaḥ ǀ agne ǀ pṛthivyāḥ ǀ viśva-āyuḥ ǀ dhehi ǀ yajathāya ǀ deva ǀ

sacemahi ǀ tava ǀ dasma ǀ pra-ketaiḥ ǀ uruṣya ǀ naḥ ǀ uru-bhiḥ ǀ deva ǀ śaṃsaiḥ ǁ

10.007.02   (Mandala. Sukta. Rik)

7.6.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णंति॒ राधः॑ ।

य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥

Samhita Devanagari Nonaccented

इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणंति राधः ।

यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥

Samhita Transcription Accented

imā́ agne matáyastúbhyam jātā́ góbhiráśvairabhí gṛṇanti rā́dhaḥ ǀ

yadā́ te márto ánu bhógamā́naḍváso dádhāno matíbhiḥ sujāta ǁ

Samhita Transcription Nonaccented

imā agne matayastubhyam jātā gobhiraśvairabhi gṛṇanti rādhaḥ ǀ

yadā te marto anu bhogamānaḍvaso dadhāno matibhiḥ sujāta ǁ

Padapatha Devanagari Accented

इ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ ।

य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥

Padapatha Devanagari Nonaccented

इमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः ।

यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मतिऽभिः । सुऽजात ॥

Padapatha Transcription Accented

imā́ḥ ǀ agne ǀ matáyaḥ ǀ túbhyam ǀ jātā́ḥ ǀ góbhiḥ ǀ áśvaiḥ ǀ abhí ǀ gṛṇanti ǀ rā́dhaḥ ǀ

yadā́ ǀ te ǀ mártaḥ ǀ ánu ǀ bhógam ǀ ā́naṭ ǀ váso íti ǀ dádhānaḥ ǀ matí-bhiḥ ǀ su-jāta ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ agne ǀ matayaḥ ǀ tubhyam ǀ jātāḥ ǀ gobhiḥ ǀ aśvaiḥ ǀ abhi ǀ gṛṇanti ǀ rādhaḥ ǀ

yadā ǀ te ǀ martaḥ ǀ anu ǀ bhogam ǀ ānaṭ ǀ vaso iti ǀ dadhānaḥ ǀ mati-bhiḥ ǀ su-jāta ǁ

10.007.03   (Mandala. Sukta. Rik)

7.6.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यं ।

अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥

Samhita Devanagari Nonaccented

अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायं ।

अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥

Samhita Transcription Accented

agním manye pitáramagnímāpímagním bhrā́taram sádamítsákhāyam ǀ

agnéránīkam bṛhatáḥ saparyam diví śukrám yajatám sū́ryasya ǁ

Samhita Transcription Nonaccented

agnim manye pitaramagnimāpimagnim bhrātaram sadamitsakhāyam ǀ

agneranīkam bṛhataḥ saparyam divi śukram yajatam sūryasya ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् ।

अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒म् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥

Padapatha Devanagari Nonaccented

अग्निम् । मन्ये । पितरम् । अग्निम् । आपिम् । अग्निम् । भ्रातरम् । सदम् । इत् । सखायम् ।

अग्नेः । अनीकम् । बृहतः । सपर्यम् । दिवि । शुक्रम् । यजतम् । सूर्यस्य ॥

Padapatha Transcription Accented

agním ǀ manye ǀ pitáram ǀ agním ǀ āpím ǀ agním ǀ bhrā́taram ǀ sádam ǀ ít ǀ sákhāyam ǀ

agnéḥ ǀ ánīkam ǀ bṛhatáḥ ǀ saparyam ǀ diví ǀ śukrám ǀ yajatám ǀ sū́ryasya ǁ

Padapatha Transcription Nonaccented

agnim ǀ manye ǀ pitaram ǀ agnim ǀ āpim ǀ agnim ǀ bhrātaram ǀ sadam ǀ it ǀ sakhāyam ǀ

agneḥ ǀ anīkam ǀ bṛhataḥ ǀ saparyam ǀ divi ǀ śukram ǀ yajatam ǀ sūryasya ǁ

10.007.04   (Mandala. Sukta. Rik)

7.6.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।

ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥

Samhita Devanagari Nonaccented

सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता ।

ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥

Samhita Transcription Accented

sidhrā́ agne dhíyo asmé sánutrīryám trā́yase dáma ā́ nítyahotā ǀ

ṛtā́vā sá rohídaśvaḥ purukṣúrdyúbhirasmā áhabhirvāmámastu ǁ

Samhita Transcription Nonaccented

sidhrā agne dhiyo asme sanutrīryam trāyase dama ā nityahotā ǀ

ṛtāvā sa rohidaśvaḥ purukṣurdyubhirasmā ahabhirvāmamastu ǁ

Padapatha Devanagari Accented

सि॒ध्राः । अ॒ग्ने॒ । धियः॑ । अ॒स्मे इति॑ । सनु॑त्रीः । यम् । त्राय॑से । दमे॑ । आ । नित्य॑ऽहोता ।

ऋ॒तऽवा॑ । सः । रो॒हित्ऽअ॑श्वः । पु॒रु॒ऽक्षुः । द्युऽभिः॑ । अ॒स्मै॒ । अह॑ऽभिः । वा॒मम् । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

सिध्राः । अग्ने । धियः । अस्मे इति । सनुत्रीः । यम् । त्रायसे । दमे । आ । नित्यऽहोता ।

ऋतऽवा । सः । रोहित्ऽअश्वः । पुरुऽक्षुः । द्युऽभिः । अस्मै । अहऽभिः । वामम् । अस्तु ॥

Padapatha Transcription Accented

sidhrā́ḥ ǀ agne ǀ dhíyaḥ ǀ asmé íti ǀ sánutrīḥ ǀ yám ǀ trā́yase ǀ dáme ǀ ā́ ǀ nítya-hotā ǀ

ṛtá-vā ǀ sáḥ ǀ rohít-aśvaḥ ǀ puru-kṣúḥ ǀ dyú-bhiḥ ǀ asmai ǀ áha-bhiḥ ǀ vāmám ǀ astu ǁ

Padapatha Transcription Nonaccented

sidhrāḥ ǀ agne ǀ dhiyaḥ ǀ asme iti ǀ sanutrīḥ ǀ yam ǀ trāyase ǀ dame ǀ ā ǀ nitya-hotā ǀ

ṛta-vā ǀ saḥ ǀ rohit-aśvaḥ ǀ puru-kṣuḥ ǀ dyu-bhiḥ ǀ asmai ǀ aha-bhiḥ ǀ vāmam ǀ astu ǁ

10.007.05   (Mandala. Sukta. Rik)

7.6.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रं ।

बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनंत वि॒क्षु होता॑रं॒ न्य॑सादयंत ॥

Samhita Devanagari Nonaccented

द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारं ।

बाहुभ्यामग्निमायवोऽजनंत विक्षु होतारं न्यसादयंत ॥

Samhita Transcription Accented

dyúbhirhitám mitrámiva prayógam pratnámṛtvíjamadhvarásya jārám ǀ

bāhúbhyāmagnímāyávo’jananta vikṣú hótāram nyásādayanta ǁ

Samhita Transcription Nonaccented

dyubhirhitam mitramiva prayogam pratnamṛtvijamadhvarasya jāram ǀ

bāhubhyāmagnimāyavo’jananta vikṣu hotāram nyasādayanta ǁ

Padapatha Devanagari Accented

द्युऽभिः॑ । हि॒तम् । मि॒त्रम्ऽइ॑व । प्र॒ऽयोग॑म् । प्र॒त्नम् । ऋ॒त्विज॑म् । अ॒ध्व॒रस्य॑ । जा॒रम् ।

बा॒हुऽभ्या॑म् । अ॒ग्निम् । आ॒यवः॑ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥

Padapatha Devanagari Nonaccented

द्युऽभिः । हितम् । मित्रम्ऽइव । प्रऽयोगम् । प्रत्नम् । ऋत्विजम् । अध्वरस्य । जारम् ।

बाहुऽभ्याम् । अग्निम् । आयवः । अजनन्त । विक्षु । होतारम् । नि । असादयन्त ॥

Padapatha Transcription Accented

dyú-bhiḥ ǀ hitám ǀ mitrám-iva ǀ pra-yógam ǀ pratnám ǀ ṛtvíjam ǀ adhvarásya ǀ jārám ǀ

bāhú-bhyām ǀ agním ǀ āyávaḥ ǀ ajananta ǀ vikṣú ǀ hótāram ǀ ní ǀ asādayanta ǁ

Padapatha Transcription Nonaccented

dyu-bhiḥ ǀ hitam ǀ mitram-iva ǀ pra-yogam ǀ pratnam ǀ ṛtvijam ǀ adhvarasya ǀ jāram ǀ

bāhu-bhyām ǀ agnim ǀ āyavaḥ ǀ ajananta ǀ vikṣu ǀ hotāram ǀ ni ǀ asādayanta ǁ

10.007.06   (Mandala. Sukta. Rik)

7.6.02.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः ।

यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥

Samhita Devanagari Nonaccented

स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः ।

यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥

Samhita Transcription Accented

svayám yajasva diví deva devā́nkím te pā́kaḥ kṛṇavadápracetāḥ ǀ

yáthā́yaja ṛtúbhirdeva devā́nevā́ yajasva tanvám sujāta ǁ

Samhita Transcription Nonaccented

svayam yajasva divi deva devānkim te pākaḥ kṛṇavadapracetāḥ ǀ

yathāyaja ṛtubhirdeva devānevā yajasva tanvam sujāta ǁ

Padapatha Devanagari Accented

स्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः॑ । कृ॒ण॒व॒त् । अप्र॑ऽचेताः ।

यथा॑ । अय॑जः । ऋ॒तुऽभिः॑ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥

Padapatha Devanagari Nonaccented

स्वयम् । यजस्व । दिवि । देव । देवान् । किम् । ते । पाकः । कृणवत् । अप्रऽचेताः ।

यथा । अयजः । ऋतुऽभिः । देव । देवान् । एव । यजस्व । तन्वम् । सुऽजात ॥

Padapatha Transcription Accented

svayám ǀ yajasva ǀ diví ǀ deva ǀ devā́n ǀ kím ǀ te ǀ pā́kaḥ ǀ kṛṇavat ǀ ápra-cetāḥ ǀ

yáthā ǀ áyajaḥ ǀ ṛtú-bhiḥ ǀ deva ǀ devā́n ǀ evá ǀ yajasva ǀ tanvám ǀ su-jāta ǁ

Padapatha Transcription Nonaccented

svayam ǀ yajasva ǀ divi ǀ deva ǀ devān ǀ kim ǀ te ǀ pākaḥ ǀ kṛṇavat ǀ apra-cetāḥ ǀ

yathā ǀ ayajaḥ ǀ ṛtu-bhiḥ ǀ deva ǀ devān ǀ eva ǀ yajasva ǀ tanvam ǀ su-jāta ǁ

10.007.07   (Mandala. Sukta. Rik)

7.6.02.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।

रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥

Samhita Devanagari Nonaccented

भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।

रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ॥

Samhita Transcription Accented

bhávā no agne’vitótá gopā́ bhávā vayaskṛ́dutá no vayodhā́ḥ ǀ

rā́svā ca naḥ sumaho havyádātim trā́svotá nastanvó áprayucchan ǁ

Samhita Transcription Nonaccented

bhavā no agne’vitota gopā bhavā vayaskṛduta no vayodhāḥ ǀ

rāsvā ca naḥ sumaho havyadātim trāsvota nastanvo aprayucchan ǁ

Padapatha Devanagari Accented

भव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः ।

रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः॒ । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥

Padapatha Devanagari Nonaccented

भव । नः । अग्ने । अविता । उत । गोपाः । भव । वयःऽकृत् । उत । नः । वयःऽधाः ।

रास्व । च । नः । सुऽमहः । हव्यऽदातिम् । त्रास्व । उत । नः । तन्वः । अप्रऽयुच्छन् ॥

Padapatha Transcription Accented

bháva ǀ naḥ ǀ agne ǀ avitā́ ǀ utá ǀ gopā́ḥ ǀ bháva ǀ vayaḥ-kṛ́t ǀ utá ǀ naḥ ǀ vayaḥ-dhā́ḥ ǀ

rā́sva ǀ ca ǀ naḥ ǀ su-mahaḥ ǀ havyá-dātim ǀ trā́sva ǀ utá ǀ naḥ ǀ tanváḥ ǀ ápra-yucchan ǁ

Padapatha Transcription Nonaccented

bhava ǀ naḥ ǀ agne ǀ avitā ǀ uta ǀ gopāḥ ǀ bhava ǀ vayaḥ-kṛt ǀ uta ǀ naḥ ǀ vayaḥ-dhāḥ ǀ

rāsva ǀ ca ǀ naḥ ǀ su-mahaḥ ǀ havya-dātim ǀ trāsva ǀ uta ǀ naḥ ǀ tanvaḥ ǀ apra-yucchan ǁ