SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 10

 

1. Info

To:    1, 3, 5-7, 11, 13: yama;
2, 4, 8-10, 12, 14: yamī
From:   1, 3, 5-7, 11, 13: yamī vaivasvatī;
2, 4, 8-10, 12, 14: yama vaivasvata
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 4, 6, 8); triṣṭup (5, 9, 10, 12); pādanicṛttriṣṭup (3, 11); svarāḍārcītriṣṭup (7, 13); nicṛttriṣṭup (14)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.010.01   (Mandala. Sukta. Rik)

7.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् ।

पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥

Samhita Devanagari Nonaccented

ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।

पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥

Samhita Transcription Accented

ó citsákhāyam sakhyā́ vavṛtyām tiráḥ purū́ cidarṇavám jaganvā́n ǀ

pitúrnápātamā́ dadhīta vedhā́ ádhi kṣámi pratarám dī́dhyānaḥ ǁ

Samhita Transcription Nonaccented

o citsakhāyam sakhyā vavṛtyām tiraḥ purū cidarṇavam jaganvān ǀ

piturnapātamā dadhīta vedhā adhi kṣami prataram dīdhyānaḥ ǁ

Padapatha Devanagari Accented

ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् ।

पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥

Padapatha Devanagari Nonaccented

ओ इति । चित् । सखायम् । सख्या । ववृत्याम् । तिरः । पुरु । चित् । अर्णवम् । जगन्वान् ।

पितुः । नपातम् । आ । दधीत । वेधाः । अधि । क्षमि । प्रऽतरम् । दीध्यानः ॥

Padapatha Transcription Accented

ó íti ǀ cit ǀ sákhāyam ǀ sakhyā́ ǀ vavṛtyām ǀ tiráḥ ǀ purú ǀ cit ǀ arṇavám ǀ jaganvā́n ǀ

pitúḥ ǀ nápātam ǀ ā́ ǀ dadhīta ǀ vedhā́ḥ ǀ ádhi ǀ kṣámi ǀ pra-tarám ǀ dī́dhyānaḥ ǁ

Padapatha Transcription Nonaccented

o iti ǀ cit ǀ sakhāyam ǀ sakhyā ǀ vavṛtyām ǀ tiraḥ ǀ puru ǀ cit ǀ arṇavam ǀ jaganvān ǀ

pituḥ ǀ napātam ǀ ā ǀ dadhīta ǀ vedhāḥ ǀ adhi ǀ kṣami ǀ pra-taram ǀ dīdhyānaḥ ǁ

10.010.02   (Mandala. Sukta. Rik)

7.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।

म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥

Samhita Devanagari Nonaccented

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति ।

महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥

Samhita Transcription Accented

ná te sákhā sakhyám vaṣṭyetátsálakṣmā yádvíṣurūpā bhávāti ǀ

mahásputrā́so ásurasya vīrā́ divó dhartā́ra urviyā́ pári khyan ǁ

Samhita Transcription Nonaccented

na te sakhā sakhyam vaṣṭyetatsalakṣmā yadviṣurūpā bhavāti ǀ

mahasputrāso asurasya vīrā divo dhartāra urviyā pari khyan ǁ

Padapatha Devanagari Accented

न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।

म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥

Padapatha Devanagari Nonaccented

न । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।

महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि । ख्यन् ॥

Padapatha Transcription Accented

ná ǀ te ǀ sákhā ǀ sakhyám ǀ vaṣṭi ǀ etát ǀ sá-lakṣmā ǀ yát ǀ víṣu-rūpā ǀ bhávāti ǀ

maháḥ ǀ putrā́saḥ ǀ ásurasya ǀ vīrā́ḥ ǀ diváḥ ǀ dhartā́raḥ ǀ urviyā́ ǀ pári ǀ khyan ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ sakhā ǀ sakhyam ǀ vaṣṭi ǀ etat ǀ sa-lakṣmā ǀ yat ǀ viṣu-rūpā ǀ bhavāti ǀ

mahaḥ ǀ putrāsaḥ ǀ asurasya ǀ vīrāḥ ǀ divaḥ ǀ dhartāraḥ ǀ urviyā ǀ pari ǀ khyan ǁ

10.010.03   (Mandala. Sukta. Rik)

7.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शंति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य ।

नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥

Samhita Devanagari Nonaccented

उशंति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।

नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥

Samhita Transcription Accented

uśánti ghā té amṛ́tāsa etádékasya cittyajásam mártyasya ǀ

ní te máno mánasi dhāyyasmé jányuḥ pátistanvámā́ viviśyāḥ ǁ

Samhita Transcription Nonaccented

uśanti ghā te amṛtāsa etadekasya cittyajasam martyasya ǀ

ni te mano manasi dhāyyasme janyuḥ patistanvamā viviśyāḥ ǁ

Padapatha Devanagari Accented

उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑सः । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य ।

नि । ते॒ । मनः॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्युः॑ । पतिः॑ । त॒न्व॑म् । आ । वि॒वि॒श्याः॒ ॥

Padapatha Devanagari Nonaccented

उशन्ति । घ । ते । अमृतासः । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य ।

नि । ते । मनः । मनसि । धायि । अस्मे इति । जन्युः । पतिः । तन्वम् । आ । विविश्याः ॥

Padapatha Transcription Accented

uśánti ǀ gha ǀ té ǀ amṛ́tāsaḥ ǀ etát ǀ ékasya ǀ cit ǀ tyajásam ǀ mártyasya ǀ

ní ǀ te ǀ mánaḥ ǀ mánasi ǀ dhāyi ǀ asmé íti ǀ jányuḥ ǀ pátiḥ ǀ tanvám ǀ ā́ ǀ viviśyāḥ ǁ

Padapatha Transcription Nonaccented

uśanti ǀ gha ǀ te ǀ amṛtāsaḥ ǀ etat ǀ ekasya ǀ cit ǀ tyajasam ǀ martyasya ǀ

ni ǀ te ǀ manaḥ ǀ manasi ǀ dhāyi ǀ asme iti ǀ janyuḥ ǀ patiḥ ǀ tanvam ǀ ā ǀ viviśyāḥ ǁ

10.010.04   (Mandala. Sukta. Rik)

7.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वदं॑तो॒ अनृ॑तं रपेम ।

गं॒ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ॑ ॥

Samhita Devanagari Nonaccented

न यत्पुरा चकृमा कद्ध नूनमृता वदंतो अनृतं रपेम ।

गंधर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥

Samhita Transcription Accented

ná yátpurā́ cakṛmā́ káddha nūnámṛtā́ vádanto ánṛtam rapema ǀ

gandharvó apsvápyā ca yóṣā sā́ no nā́bhiḥ paramám jāmí tánnau ǁ

Samhita Transcription Nonaccented

na yatpurā cakṛmā kaddha nūnamṛtā vadanto anṛtam rapema ǀ

gandharvo apsvapyā ca yoṣā sā no nābhiḥ paramam jāmi tannau ǁ

Padapatha Devanagari Accented

न । यत् । पु॒रा । च॒कृ॒म । कत् । ह॒ । नू॒नम् । ऋ॒ता । वद॑न्तः । अनृ॑तम् । र॒पे॒म॒ ।

ग॒न्ध॒र्वः । अ॒प्ऽसु । अप्या॑ । च॒ । योषा॑ । सा । नः॒ । नाभिः॑ । प॒र॒मम् । जा॒मि । तत् । नौ॒ ॥

Padapatha Devanagari Nonaccented

न । यत् । पुरा । चकृम । कत् । ह । नूनम् । ऋता । वदन्तः । अनृतम् । रपेम ।

गन्धर्वः । अप्ऽसु । अप्या । च । योषा । सा । नः । नाभिः । परमम् । जामि । तत् । नौ ॥

Padapatha Transcription Accented

ná ǀ yát ǀ purā́ ǀ cakṛmá ǀ kát ǀ ha ǀ nūnám ǀ ṛtā́ ǀ vádantaḥ ǀ ánṛtam ǀ rapema ǀ

gandharváḥ ǀ ap-sú ǀ ápyā ǀ ca ǀ yóṣā ǀ sā́ ǀ naḥ ǀ nā́bhiḥ ǀ paramám ǀ jāmí ǀ tát ǀ nau ǁ

Padapatha Transcription Nonaccented

na ǀ yat ǀ purā ǀ cakṛma ǀ kat ǀ ha ǀ nūnam ǀ ṛtā ǀ vadantaḥ ǀ anṛtam ǀ rapema ǀ

gandharvaḥ ǀ ap-su ǀ apyā ǀ ca ǀ yoṣā ǀ sā ǀ naḥ ǀ nābhiḥ ǀ paramam ǀ jāmi ǀ tat ǀ nau ǁ

10.010.05   (Mandala. Sukta. Rik)

7.6.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गर्भे॒ नु नौ॑ जनि॒ता दंप॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः ।

नकि॑रस्य॒ प्र मि॑नंति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

गर्भे नु नौ जनिता दंपती कर्देवस्त्वष्टा सविता विश्वरूपः ।

नकिरस्य प्र मिनंति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥

Samhita Transcription Accented

gárbhe nú nau janitā́ dámpatī kardevástváṣṭā savitā́ viśvárūpaḥ ǀ

nákirasya prá minanti vratā́ni véda nāvasyá pṛthivī́ utá dyáuḥ ǁ

Samhita Transcription Nonaccented

garbhe nu nau janitā dampatī kardevastvaṣṭā savitā viśvarūpaḥ ǀ

nakirasya pra minanti vratāni veda nāvasya pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः ।

नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

गर्भे । नु । नौ । जनिता । दम्पती इति दम्ऽपती । कः । देवः । त्वष्टा । सविता । विश्वऽरूपः ।

नकिः । अस्य । प्र । मिनन्ति । व्रतानि । वेद । नौ । अस्य । पृथिवी । उत । द्यौः ॥

Padapatha Transcription Accented

gárbhe ǀ nú ǀ nau ǀ janitā́ ǀ dámpatī íti dám-patī ǀ kaḥ ǀ deváḥ ǀ tváṣṭā ǀ savitā́ ǀ viśvá-rūpaḥ ǀ

nákiḥ ǀ asya ǀ prá ǀ minanti ǀ vratā́ni ǀ véda ǀ nau ǀ asyá ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha Transcription Nonaccented

garbhe ǀ nu ǀ nau ǀ janitā ǀ dampatī iti dam-patī ǀ kaḥ ǀ devaḥ ǀ tvaṣṭā ǀ savitā ǀ viśva-rūpaḥ ǀ

nakiḥ ǀ asya ǀ pra ǀ minanti ǀ vratāni ǀ veda ǀ nau ǀ asya ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

10.010.06   (Mandala. Sukta. Rik)

7.6.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को अ॒स्य वे॑द प्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् ।

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥

Samhita Devanagari Nonaccented

को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।

बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥

Samhita Transcription Accented

kó asyá veda prathamásyā́hnaḥ ká īm dadarśa ká ihá prá vocat ǀ

bṛhánmitrásya váruṇasya dhā́ma kádu brava āhano vī́cyā nṝ́n ǁ

Samhita Transcription Nonaccented

ko asya veda prathamasyāhnaḥ ka īm dadarśa ka iha pra vocat ǀ

bṛhanmitrasya varuṇasya dhāma kadu brava āhano vīcyā nṝn ǁ

Padapatha Devanagari Accented

कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् ।

बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊं॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥

Padapatha Devanagari Nonaccented

कः । अस्य । वेद । प्रथमस्य । अह्नः । कः । ईम् । ददर्श । कः । इह । प्र । वोचत् ।

बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रवः । आहनः । वीच्या । नॄन् ॥

Padapatha Transcription Accented

káḥ ǀ asyá ǀ veda ǀ prathamásya ǀ áhnaḥ ǀ káḥ ǀ īm ǀ dadarśa ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ

bṛhát ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǀ kát ǀ ūṃ íti ǀ bravaḥ ǀ āhanaḥ ǀ vī́cyā ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ asya ǀ veda ǀ prathamasya ǀ ahnaḥ ǀ kaḥ ǀ īm ǀ dadarśa ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ

bṛhat ǀ mitrasya ǀ varuṇasya ǀ dhāma ǀ kat ǀ ūṃ iti ǀ bravaḥ ǀ āhanaḥ ǀ vīcyā ǀ nṝn ǁ

10.010.07   (Mandala. Sukta. Rik)

7.6.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य ।

जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥

Samhita Devanagari Nonaccented

यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।

जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥

Samhita Transcription Accented

yamásya mā yamyám kā́ma ā́gantsamāné yónau sahaśéyyāya ǀ

jāyéva pátye tanvám riricyām ví cidvṛheva ráthyeva cakrā́ ǁ

Samhita Transcription Nonaccented

yamasya mā yamyam kāma āgantsamāne yonau sahaśeyyāya ǀ

jāyeva patye tanvam riricyām vi cidvṛheva rathyeva cakrā ǁ

Padapatha Devanagari Accented

य॒मस्य॑ । मा॒ । य॒म्य॑म् । कामः॑ । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य ।

जा॒याऽइ॑व । पत्ये॑ । त॒न्व॑म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥

Padapatha Devanagari Nonaccented

यमस्य । मा । यम्यम् । कामः । आ । अगन् । समाने । योनौ । सहऽशेय्याय ।

जायाऽइव । पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥

Padapatha Transcription Accented

yamásya ǀ mā ǀ yamyám ǀ kā́maḥ ǀ ā́ ǀ agan ǀ samāné ǀ yónau ǀ saha-śéyyāya ǀ

jāyā́-iva ǀ pátye ǀ tanvám ǀ riricyām ǀ ví ǀ cit ǀ vṛheva ǀ ráthyā-iva ǀ cakrā́ ǁ

Padapatha Transcription Nonaccented

yamasya ǀ mā ǀ yamyam ǀ kāmaḥ ǀ ā ǀ agan ǀ samāne ǀ yonau ǀ saha-śeyyāya ǀ

jāyā-iva ǀ patye ǀ tanvam ǀ riricyām ǀ vi ǀ cit ǀ vṛheva ǀ rathyā-iva ǀ cakrā ǁ

10.010.08   (Mandala. Sukta. Rik)

7.6.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ति॑ष्ठंति॒ न नि मि॑षंत्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चरं॑ति ।

अ॒न्येन॒ मदा॑हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥

Samhita Devanagari Nonaccented

न तिष्ठंति न नि मिषंत्येते देवानां स्पश इह ये चरंति ।

अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥

Samhita Transcription Accented

ná tiṣṭhanti ná ní miṣantyeté devā́nām spáśa ihá yé cáranti ǀ

anyéna mádāhano yāhi tū́yam téna ví vṛha ráthyeva cakrā́ ǁ

Samhita Transcription Nonaccented

na tiṣṭhanti na ni miṣantyete devānām spaśa iha ye caranti ǀ

anyena madāhano yāhi tūyam tena vi vṛha rathyeva cakrā ǁ

Padapatha Devanagari Accented

न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पशः॑ । इ॒ह । ये । चर॑न्ति ।

अ॒न्येन॑ । मत् । आ॒ह॒नः॒ । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥

Padapatha Devanagari Nonaccented

न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पशः । इह । ये । चरन्ति ।

अन्येन । मत् । आहनः । याहि । तूयम् । तेन । वि । वृहेव । रथ्याऽइव । चक्रा ॥

Padapatha Transcription Accented

ná ǀ tiṣṭhanti ǀ ná ǀ ní ǀ miṣanti ǀ eté ǀ devā́nām ǀ spáśaḥ ǀ ihá ǀ yé ǀ cáranti ǀ

anyéna ǀ mát ǀ āhanaḥ ǀ yāhi ǀ tū́yam ǀ téna ǀ ví ǀ vṛheva ǀ ráthyā-iva ǀ cakrā́ ǁ

Padapatha Transcription Nonaccented

na ǀ tiṣṭhanti ǀ na ǀ ni ǀ miṣanti ǀ ete ǀ devānām ǀ spaśaḥ ǀ iha ǀ ye ǀ caranti ǀ

anyena ǀ mat ǀ āhanaḥ ǀ yāhi ǀ tūyam ǀ tena ǀ vi ǀ vṛheva ǀ rathyā-iva ǀ cakrā ǁ

10.010.09   (Mandala. Sukta. Rik)

7.6.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् ।

दि॒वा पृ॑थि॒व्या मि॑थु॒ना सबं॑धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥

Samhita Devanagari Nonaccented

रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् ।

दिवा पृथिव्या मिथुना सबंधू यमीर्यमस्य बिभृयादजामि ॥

Samhita Transcription Accented

rā́trībhirasmā áhabhirdaśasyetsū́ryasya cákṣurmúhurúnmimīyāt ǀ

divā́ pṛthivyā́ mithunā́ sábandhū yamī́ryamásya bibhṛyādájāmi ǁ

Samhita Transcription Nonaccented

rātrībhirasmā ahabhirdaśasyetsūryasya cakṣurmuhurunmimīyāt ǀ

divā pṛthivyā mithunā sabandhū yamīryamasya bibhṛyādajāmi ǁ

Padapatha Devanagari Accented

रात्री॑भिः । अ॒स्मै॒ । अह॑ऽभिः । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षुः॑ । मुहुः॑ । उत् । मि॒मी॒या॒त् ।

दि॒वा । पृ॒थि॒व्या । मि॒थु॒ना । सब॑न्धू॒ इति॒ सऽब॑न्धू । य॒मीः । य॒मस्य॑ । बि॒भृ॒या॒त् । अजा॑मि ॥

Padapatha Devanagari Nonaccented

रात्रीभिः । अस्मै । अहऽभिः । दशस्येत् । सूर्यस्य । चक्षुः । मुहुः । उत् । मिमीयात् ।

दिवा । पृथिव्या । मिथुना । सबन्धू इति सऽबन्धू । यमीः । यमस्य । बिभृयात् । अजामि ॥

Padapatha Transcription Accented

rā́trībhiḥ ǀ asmai ǀ áha-bhiḥ ǀ daśasyet ǀ sū́ryasya ǀ cákṣuḥ ǀ múhuḥ ǀ út ǀ mimīyāt ǀ

divā́ ǀ pṛthivyā́ ǀ mithunā́ ǀ sábandhū íti sá-bandhū ǀ yamī́ḥ ǀ yamásya ǀ bibhṛyāt ǀ ájāmi ǁ

Padapatha Transcription Nonaccented

rātrībhiḥ ǀ asmai ǀ aha-bhiḥ ǀ daśasyet ǀ sūryasya ǀ cakṣuḥ ǀ muhuḥ ǀ ut ǀ mimīyāt ǀ

divā ǀ pṛthivyā ǀ mithunā ǀ sabandhū iti sa-bandhū ǀ yamīḥ ǀ yamasya ǀ bibhṛyāt ǀ ajāmi ǁ

10.010.10   (Mandala. Sukta. Rik)

7.6.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि ।

उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥

Samhita Devanagari Nonaccented

आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि ।

उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥

Samhita Transcription Accented

ā́ ghā tā́ gacchānúttarā yugā́ni yátra jāmáyaḥ kṛṇávannájāmi ǀ

úpa barbṛhi vṛṣabhā́ya bāhúmanyámicchasva subhage pátim mát ǁ

Samhita Transcription Nonaccented

ā ghā tā gacchānuttarā yugāni yatra jāmayaḥ kṛṇavannajāmi ǀ

upa barbṛhi vṛṣabhāya bāhumanyamicchasva subhage patim mat ǁ

Padapatha Devanagari Accented

आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मयः॑ । कृ॒णव॑न् । अजा॑मि ।

उप॑ । ब॒र्बृ॒हि॒ । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥

Padapatha Devanagari Nonaccented

आ । घ । ता । गच्छान् । उत्ऽतरा । युगानि । यत्र । जामयः । कृणवन् । अजामि ।

उप । बर्बृहि । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सुऽभगे । पतिम् । मत् ॥

Padapatha Transcription Accented

ā́ ǀ gha ǀ tā́ ǀ gacchān ǀ út-tarā ǀ yugā́ni ǀ yátra ǀ jāmáyaḥ ǀ kṛṇávan ǀ ájāmi ǀ

úpa ǀ barbṛhi ǀ vṛṣabhā́ya ǀ bāhúm ǀ anyám ǀ icchasva ǀ su-bhage ǀ pátim ǀ mát ǁ

Padapatha Transcription Nonaccented

ā ǀ gha ǀ tā ǀ gacchān ǀ ut-tarā ǀ yugāni ǀ yatra ǀ jāmayaḥ ǀ kṛṇavan ǀ ajāmi ǀ

upa ǀ barbṛhi ǀ vṛṣabhāya ǀ bāhum ǀ anyam ǀ icchasva ǀ su-bhage ǀ patim ǀ mat ǁ

10.010.11   (Mandala. Sukta. Rik)

7.6.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निर्ऋ॑तिर्नि॒गच्छा॑त् ।

काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥

Samhita Devanagari Nonaccented

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निर्ऋतिर्निगच्छात् ।

काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥

Samhita Transcription Accented

kím bhrā́tāsadyádanāthám bhávāti kímu svásā yánnírṛtirnigácchāt ǀ

kā́mamūtā bahvétádrapāmi tanvā́ me tanvám sám pipṛgdhi ǁ

Samhita Transcription Nonaccented

kim bhrātāsadyadanātham bhavāti kimu svasā yannirṛtirnigacchāt ǀ

kāmamūtā bahvetadrapāmi tanvā me tanvam sam pipṛgdhi ǁ

Padapatha Devanagari Accented

किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊं॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् ।

काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥

Padapatha Devanagari Nonaccented

किम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ऊं इति । स्वसा । यत् । निःऽऋतिः । निऽगच्छात् ।

कामऽमूता । बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि ॥

Padapatha Transcription Accented

kím ǀ bhrā́tā ǀ asat ǀ yát ǀ anāthám ǀ bhávāti ǀ kím ǀ ūṃ íti ǀ svásā ǀ yát ǀ níḥ-ṛtiḥ ǀ ni-gácchāt ǀ

kā́ma-mūtā ǀ bahú ǀ etát ǀ rapāmi ǀ tanvā́ ǀ me ǀ tanvám ǀ sám ǀ pipṛgdhi ǁ

Padapatha Transcription Nonaccented

kim ǀ bhrātā ǀ asat ǀ yat ǀ anātham ǀ bhavāti ǀ kim ǀ ūṃ iti ǀ svasā ǀ yat ǀ niḥ-ṛtiḥ ǀ ni-gacchāt ǀ

kāma-mūtā ǀ bahu ǀ etat ǀ rapāmi ǀ tanvā ǀ me ǀ tanvam ǀ sam ǀ pipṛgdhi ǁ

10.010.12   (Mandala. Sukta. Rik)

7.6.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् ।

अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥

Samhita Devanagari Nonaccented

न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।

अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥

Samhita Transcription Accented

ná vā́ u te tanvā́ tanvám sám papṛcyām pāpámāhuryáḥ svásāram nigácchāt ǀ

anyéna mátpramúdaḥ kalpayasva ná te bhrā́tā subhage vaṣṭyetát ǁ

Samhita Transcription Nonaccented

na vā u te tanvā tanvam sam papṛcyām pāpamāhuryaḥ svasāram nigacchāt ǀ

anyena matpramudaḥ kalpayasva na te bhrātā subhage vaṣṭyetat ǁ

Padapatha Devanagari Accented

न । वै । ऊं॒ इति॑ । ते॒ । त॒न्वा॑ । त॒न्व॑म् । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हुः॒ । यः । स्वसा॑रम् । नि॒ऽगच्छा॑त् ।

अ॒न्येन॑ । मत् । प्र॒ऽमुदः॑ । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥

Padapatha Devanagari Nonaccented

न । वै । ऊं इति । ते । तन्वा । तन्वम् । सम् । पपृच्याम् । पापम् । आहुः । यः । स्वसारम् । निऽगच्छात् ।

अन्येन । मत् । प्रऽमुदः । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥

Padapatha Transcription Accented

ná ǀ vái ǀ ūṃ íti ǀ te ǀ tanvā́ ǀ tanvám ǀ sám ǀ papṛcyām ǀ pāpám ǀ āhuḥ ǀ yáḥ ǀ svásāram ǀ ni-gácchāt ǀ

anyéna ǀ mát ǀ pra-múdaḥ ǀ kalpayasva ǀ ná ǀ te ǀ bhrā́tā ǀ su-bhage ǀ vaṣṭi ǀ etát ǁ

Padapatha Transcription Nonaccented

na ǀ vai ǀ ūṃ iti ǀ te ǀ tanvā ǀ tanvam ǀ sam ǀ papṛcyām ǀ pāpam ǀ āhuḥ ǀ yaḥ ǀ svasāram ǀ ni-gacchāt ǀ

anyena ǀ mat ǀ pra-mudaḥ ǀ kalpayasva ǀ na ǀ te ǀ bhrātā ǀ su-bhage ǀ vaṣṭi ǀ etat ǁ

10.010.13   (Mandala. Sukta. Rik)

7.6.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम ।

अ॒न्या किल॒ त्वां क॒क्ष्ये॑व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं ॥

Samhita Devanagari Nonaccented

बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।

अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षं ॥

Samhita Transcription Accented

bató batāsi yama náivá te máno hṛ́dayam cāvidāma ǀ

anyā́ kíla tvā́m kakṣyéva yuktám pári ṣvajāte líbujeva vṛkṣám ǁ

Samhita Transcription Nonaccented

bato batāsi yama naiva te mano hṛdayam cāvidāma ǀ

anyā kila tvām kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam ǁ

Padapatha Devanagari Accented

ब॒तः । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मनः॑ । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ ।

अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या॑ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥

Padapatha Devanagari Nonaccented

बतः । बत । असि । यम । न । एव । ते । मनः । हृदयम् । च । अविदाम ।

अन्या । किल । त्वाम् । कक्ष्याऽइव । युक्तम् । परि । स्वजाते । लिबुजाऽइव । वृक्षम् ॥

Padapatha Transcription Accented

batáḥ ǀ bata ǀ asi ǀ yama ǀ ná ǀ evá ǀ te ǀ mánaḥ ǀ hṛ́dayam ǀ ca ǀ avidāma ǀ

anyā́ ǀ kíla ǀ tvā́m ǀ kakṣyā́-iva ǀ yuktám ǀ pári ǀ svajāte ǀ líbujā-iva ǀ vṛkṣám ǁ

Padapatha Transcription Nonaccented

bataḥ ǀ bata ǀ asi ǀ yama ǀ na ǀ eva ǀ te ǀ manaḥ ǀ hṛdayam ǀ ca ǀ avidāma ǀ

anyā ǀ kila ǀ tvām ǀ kakṣyā-iva ǀ yuktam ǀ pari ǀ svajāte ǀ libujā-iva ǀ vṛkṣam ǁ

10.010.14   (Mandala. Sukta. Rik)

7.6.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षं ।

तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्रां ॥

Samhita Devanagari Nonaccented

अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षं ।

तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्रां ॥

Samhita Transcription Accented

anyámū ṣú tvám yamyanyá u tvā́m pári ṣvajāte líbujeva vṛkṣám ǀ

tásya vā tvám mána icchā́ sá vā távā́dhā kṛṇuṣva saṃvídam súbhadrām ǁ

Samhita Transcription Nonaccented

anyamū ṣu tvam yamyanya u tvām pari ṣvajāte libujeva vṛkṣam ǀ

tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidam subhadrām ǁ

Padapatha Devanagari Accented

अ॒न्यम् । ऊं॒ इति॑ । सु । त्वम् । य॒मि॒ । अ॒न्यः । ऊं॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒ते॒ । लिबु॑जाऽइव । वृ॒क्षम् ।

तस्य॑ । वा॒ । त्वम् । मनः॑ । इ॒च्छ । सः । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥

Padapatha Devanagari Nonaccented

अन्यम् । ऊं इति । सु । त्वम् । यमि । अन्यः । ऊं इति । त्वाम् । परि । स्वजाते । लिबुजाऽइव । वृक्षम् ।

तस्य । वा । त्वम् । मनः । इच्छ । सः । वा । तव । अध । कृणुष्व । सम्ऽविदम् । सुऽभद्राम् ॥

Padapatha Transcription Accented

anyám ǀ ūṃ íti ǀ sú ǀ tvám ǀ yami ǀ anyáḥ ǀ ūṃ íti ǀ tvā́m ǀ pári ǀ svajāte ǀ líbujā-iva ǀ vṛkṣám ǀ

tásya ǀ vā ǀ tvám ǀ mánaḥ ǀ icchá ǀ sáḥ ǀ vā ǀ táva ǀ ádha ǀ kṛṇuṣva ǀ sam-vídam ǀ sú-bhadrām ǁ

Padapatha Transcription Nonaccented

anyam ǀ ūṃ iti ǀ su ǀ tvam ǀ yami ǀ anyaḥ ǀ ūṃ iti ǀ tvām ǀ pari ǀ svajāte ǀ libujā-iva ǀ vṛkṣam ǀ

tasya ǀ vā ǀ tvam ǀ manaḥ ǀ iccha ǀ saḥ ǀ vā ǀ tava ǀ adha ǀ kṛṇuṣva ǀ sam-vidam ǀ su-bhadrām ǁ