SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 11

 

1. Info

To:    agni
From:   havirdhāna āṅgi
Metres:   1st set of styles: nicṛjjagatī (1, 2, 6); virāṭjagatī (3-5); triṣṭup (7-9)

2nd set of styles: jagatī (1-6); triṣṭubh (7-9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.011.01   (Mandala. Sukta. Rik)

7.6.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः ।

विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥

Samhita Devanagari Nonaccented

वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।

विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥

Samhita Transcription Accented

vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditerádābhyaḥ ǀ

víśvam sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyām̐ ṛtū́n ǁ

Samhita Transcription Nonaccented

vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ ǀ

viśvam sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyām̐ ṛtūn ǁ

Padapatha Devanagari Accented

वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः ।

विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥

Padapatha Devanagari Nonaccented

वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः ।

विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ vṛ́ṣṇe ǀ duduhe ǀ dóhasā ǀ diváḥ ǀ páyāṃsi ǀ yahváḥ ǀ áditeḥ ǀ ádābhyaḥ ǀ

víśvam ǀ sáḥ ǀ veda ǀ váruṇaḥ ǀ yáthā ǀ dhiyā́ ǀ sáḥ ǀ yajñíyaḥ ǀ yajatu ǀ yajñíyān ǀ ṛtū́n ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ vṛṣṇe ǀ duduhe ǀ dohasā ǀ divaḥ ǀ payāṃsi ǀ yahvaḥ ǀ aditeḥ ǀ adābhyaḥ ǀ

viśvam ǀ saḥ ǀ veda ǀ varuṇaḥ ǀ yathā ǀ dhiyā ǀ saḥ ǀ yajñiyaḥ ǀ yajatu ǀ yajñiyān ǀ ṛtūn ǁ

10.011.02   (Mandala. Sukta. Rik)

7.6.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रप॑द्गंध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ ।

इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥

Samhita Devanagari Nonaccented

रपद्गंधर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः ।

इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥

Samhita Transcription Accented

rápadgandharvī́rápyā ca yóṣaṇā nadásya nādé pári pātu me mánaḥ ǀ

iṣṭásya mádhye áditirní dhātu no bhrā́tā no jyeṣṭháḥ prathamó ví vocati ǁ

Samhita Transcription Nonaccented

rapadgandharvīrapyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ ǀ

iṣṭasya madhye aditirni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ǁ

Padapatha Devanagari Accented

रप॑त् । ग॒न्ध॒र्वीः । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । मे॒ । मनः॑ ।

इ॒ष्टस्य॑ । मध्ये॑ । अदि॑तिः । नि । धा॒तु॒ । नः॒ । भ्राता॑ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥

Padapatha Devanagari Nonaccented

रपत् । गन्धर्वीः । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । मे । मनः ।

इष्टस्य । मध्ये । अदितिः । नि । धातु । नः । भ्राता । नः । ज्येष्ठः । प्रथमः । वि । वोचति ॥

Padapatha Transcription Accented

rápat ǀ gandharvī́ḥ ǀ ápyā ǀ ca ǀ yóṣaṇā ǀ nadásya ǀ nādé ǀ pári ǀ pātu ǀ me ǀ mánaḥ ǀ

iṣṭásya ǀ mádhye ǀ áditiḥ ǀ ní ǀ dhātu ǀ naḥ ǀ bhrā́tā ǀ naḥ ǀ jyeṣṭháḥ ǀ prathamáḥ ǀ ví ǀ vocati ǁ

Padapatha Transcription Nonaccented

rapat ǀ gandharvīḥ ǀ apyā ǀ ca ǀ yoṣaṇā ǀ nadasya ǀ nāde ǀ pari ǀ pātu ǀ me ǀ manaḥ ǀ

iṣṭasya ǀ madhye ǀ aditiḥ ǀ ni ǀ dhātu ǀ naḥ ǀ bhrātā ǀ naḥ ǀ jyeṣṭhaḥ ǀ prathamaḥ ǀ vi ǀ vocati ǁ

10.011.03   (Mandala. Sukta. Rik)

7.6.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती ।

यदी॑मु॒शंत॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥

Samhita Devanagari Nonaccented

सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।

यदीमुशंतमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥

Samhita Transcription Accented

só cinnú bhadrā́ kṣumátī yáśasvatyuṣā́ uvāsa mánave svárvatī ǀ

yádīmuśántamuśatā́mánu krátumagním hótāram vidáthāya jī́janan ǁ

Samhita Transcription Nonaccented

so cinnu bhadrā kṣumatī yaśasvatyuṣā uvāsa manave svarvatī ǀ

yadīmuśantamuśatāmanu kratumagnim hotāram vidathāya jījanan ǁ

Padapatha Devanagari Accented

सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती ।

यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । क्रतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥

Padapatha Devanagari Nonaccented

सो इति । चित् । नु । भद्रा । क्षुऽमती । यशस्वती । उषाः । उवास । मनवे । स्वःऽवती ।

यत् । ईम् । उशन्तम् । उशताम् । अनु । क्रतुम् । अग्निम् । होतारम् । विदथाय । जीजनन् ॥

Padapatha Transcription Accented

só íti ǀ cit ǀ nú ǀ bhadrā́ ǀ kṣu-mátī ǀ yáśasvatī ǀ uṣā́ḥ ǀ uvāsa ǀ mánave ǀ sváḥ-vatī ǀ

yát ǀ īm ǀ uśántam ǀ uśatā́m ǀ ánu ǀ krátum ǀ agním ǀ hótāram ǀ vidáthāya ǀ jī́janan ǁ

Padapatha Transcription Nonaccented

so iti ǀ cit ǀ nu ǀ bhadrā ǀ kṣu-matī ǀ yaśasvatī ǀ uṣāḥ ǀ uvāsa ǀ manave ǀ svaḥ-vatī ǀ

yat ǀ īm ǀ uśantam ǀ uśatām ǀ anu ǀ kratum ǀ agnim ǀ hotāram ǀ vidathāya ǀ jījanan ǁ

10.011.04   (Mandala. Sukta. Rik)

7.6.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ त्यं द्र॒प्सं वि॒भ्वं॑ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे ।

यदी॒ विशो॑ वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥

Samhita Devanagari Nonaccented

अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे ।

यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥

Samhita Transcription Accented

ádha tyám drapsám vibhvám vicakṣaṇám vírā́bharadiṣitáḥ śyenó adhvaré ǀ

yádī víśo vṛṇáte dasmámā́ryā agním hótāramádha dhī́rajāyata ǁ

Samhita Transcription Nonaccented

adha tyam drapsam vibhvam vicakṣaṇam virābharadiṣitaḥ śyeno adhvare ǀ

yadī viśo vṛṇate dasmamāryā agnim hotāramadha dhīrajāyata ǁ

Padapatha Devanagari Accented

अध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व॑म् । वि॒ऽच॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे ।

यदि॑ । विशः॑ । वृ॒णते॑ । द॒स्मम् । आर्याः॑ । अ॒ग्निम् । होता॑रम् । अध॑ । धीः । अ॒जा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

अध । त्यम् । द्रप्सम् । विऽभ्वम् । विऽचक्षणम् । विः । आ । अभरत् । इषितः । श्येनः । अध्वरे ।

यदि । विशः । वृणते । दस्मम् । आर्याः । अग्निम् । होतारम् । अध । धीः । अजायत ॥

Padapatha Transcription Accented

ádha ǀ tyám ǀ drapsám ǀ vi-bhvám ǀ vi-cakṣaṇám ǀ víḥ ǀ ā́ ǀ abharat ǀ iṣitáḥ ǀ śyenáḥ ǀ adhvaré ǀ

yádi ǀ víśaḥ ǀ vṛṇáte ǀ dasmám ǀ ā́ryāḥ ǀ agním ǀ hótāram ǀ ádha ǀ dhī́ḥ ǀ ajāyata ǁ

Padapatha Transcription Nonaccented

adha ǀ tyam ǀ drapsam ǀ vi-bhvam ǀ vi-cakṣaṇam ǀ viḥ ǀ ā ǀ abharat ǀ iṣitaḥ ǀ śyenaḥ ǀ adhvare ǀ

yadi ǀ viśaḥ ǀ vṛṇate ǀ dasmam ǀ āryāḥ ǀ agnim ǀ hotāram ǀ adha ǀ dhīḥ ǀ ajāyata ǁ

10.011.05   (Mandala. Sukta. Rik)

7.6.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः ।

विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥

Samhita Devanagari Nonaccented

सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।

विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाँ उपयासि भूरिभिः ॥

Samhita Transcription Accented

sádāsi raṇvó yávaseva púṣyate hótrābhiragne mánuṣaḥ svadhvaráḥ ǀ

víprasya vā yácchaśamāná ukthyám vā́jam sasavā́m̐ upayā́si bhū́ribhiḥ ǁ

Samhita Transcription Nonaccented

sadāsi raṇvo yavaseva puṣyate hotrābhiragne manuṣaḥ svadhvaraḥ ǀ

viprasya vā yacchaśamāna ukthyam vājam sasavām̐ upayāsi bhūribhiḥ ǁ

Padapatha Devanagari Accented

सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः ।

विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥

Padapatha Devanagari Nonaccented

सदा । असि । रण्वः । यवसाऽइव । पुष्यते । होत्राभिः । अग्ने । मनुषः । सुऽअध्वरः ।

विप्रस्य । वा । यत् । शशमानः । उक्थ्यम् । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभिः ॥

Padapatha Transcription Accented

sádā ǀ asi ǀ raṇváḥ ǀ yávasā-iva ǀ púṣyate ǀ hótrābhiḥ ǀ agne ǀ mánuṣaḥ ǀ su-adhvaráḥ ǀ

víprasya ǀ vā ǀ yát ǀ śaśamānáḥ ǀ ukthyám ǀ vā́jam ǀ sasa-vā́n ǀ upa-yā́si ǀ bhū́ri-bhiḥ ǁ

Padapatha Transcription Nonaccented

sadā ǀ asi ǀ raṇvaḥ ǀ yavasā-iva ǀ puṣyate ǀ hotrābhiḥ ǀ agne ǀ manuṣaḥ ǀ su-adhvaraḥ ǀ

viprasya ǀ vā ǀ yat ǀ śaśamānaḥ ǀ ukthyam ǀ vājam ǀ sasa-vān ǀ upa-yāsi ǀ bhūri-bhiḥ ǁ

10.011.06   (Mandala. Sukta. Rik)

7.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति ।

विव॑क्ति॒ वह्निः॑ स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥

Samhita Devanagari Nonaccented

उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।

विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥

Samhita Transcription Accented

údīraya pitárā jārá ā́ bhágamíyakṣati haryató hṛttá iṣyati ǀ

vívakti váhniḥ svapasyáte makhástaviṣyáte ásuro vépate matī́ ǁ

Samhita Transcription Nonaccented

udīraya pitarā jāra ā bhagamiyakṣati haryato hṛtta iṣyati ǀ

vivakti vahniḥ svapasyate makhastaviṣyate asuro vepate matī ǁ

Padapatha Devanagari Accented

उत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ ।

विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥

Padapatha Devanagari Nonaccented

उत् । ईरय । पितरा । जारः । आ । भगम् । इयक्षति । हर्यतः । हृत्तः । इष्यति ।

विवक्ति । वह्निः । सुऽअपस्यते । मखः । तविष्यते । असुरः । वेपते । मती ॥

Padapatha Transcription Accented

út ǀ īraya ǀ pitárā ǀ jāráḥ ǀ ā́ ǀ bhágam ǀ íyakṣati ǀ haryatáḥ ǀ hṛttáḥ ǀ iṣyati ǀ

vívakti ǀ váhniḥ ǀ su-apasyáte ǀ makháḥ ǀ taviṣyáte ǀ ásuraḥ ǀ vépate ǀ matī́ ǁ

Padapatha Transcription Nonaccented

ut ǀ īraya ǀ pitarā ǀ jāraḥ ǀ ā ǀ bhagam ǀ iyakṣati ǀ haryataḥ ǀ hṛttaḥ ǀ iṣyati ǀ

vivakti ǀ vahniḥ ǀ su-apasyate ǀ makhaḥ ǀ taviṣyate ǀ asuraḥ ǀ vepate ǀ matī ǁ

10.011.07   (Mandala. Sukta. Rik)

7.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ॑ण्वे ।

इषं॒ दधा॑नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ॥

Samhita Devanagari Nonaccented

यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे ।

इषं दधानो वहमानो अश्वैरा स द्युमाँ अमवान्भूषति द्यून् ॥

Samhita Transcription Accented

yáste agne sumatím márto ákṣatsáhasaḥ sūno áti sá prá śṛṇve ǀ

íṣam dádhāno váhamāno áśvairā́ sá dyumā́m̐ ámavānbhūṣati dyū́n ǁ

Samhita Transcription Nonaccented

yaste agne sumatim marto akṣatsahasaḥ sūno ati sa pra śṛṇve ǀ

iṣam dadhāno vahamāno aśvairā sa dyumām̐ amavānbhūṣati dyūn ǁ

Padapatha Devanagari Accented

यः । ते॒ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । मर्तः॑ । अक्ष॑त् । सह॑सः । सू॒नो॒ इति॑ । अति॑ । सः । प्र । शृ॒ण्वे॒ ।

इष॑म् । दधा॑नः । वह॑मानः । अश्वैः॑ । आ । सः । द्यु॒ऽमान् । अम॑ऽवान् । भू॒ष॒ति॒ । द्यून् ॥

Padapatha Devanagari Nonaccented

यः । ते । अग्ने । सुऽमतिम् । मर्तः । अक्षत् । सहसः । सूनो इति । अति । सः । प्र । शृण्वे ।

इषम् । दधानः । वहमानः । अश्वैः । आ । सः । द्युऽमान् । अमऽवान् । भूषति । द्यून् ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ agne ǀ su-matím ǀ mártaḥ ǀ ákṣat ǀ sáhasaḥ ǀ sūno íti ǀ áti ǀ sáḥ ǀ prá ǀ śṛṇve ǀ

íṣam ǀ dádhānaḥ ǀ váhamānaḥ ǀ áśvaiḥ ǀ ā́ ǀ sáḥ ǀ dyu-mā́n ǀ áma-vān ǀ bhūṣati ǀ dyū́n ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ agne ǀ su-matim ǀ martaḥ ǀ akṣat ǀ sahasaḥ ǀ sūno iti ǀ ati ǀ saḥ ǀ pra ǀ śṛṇve ǀ

iṣam ǀ dadhānaḥ ǀ vahamānaḥ ǀ aśvaiḥ ǀ ā ǀ saḥ ǀ dyu-mān ǀ ama-vān ǀ bhūṣati ǀ dyūn ǁ

10.011.08   (Mandala. Sukta. Rik)

7.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।

रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मंतं वीतात् ॥

Samhita Devanagari Nonaccented

यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।

रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमंतं वीतात् ॥

Samhita Transcription Accented

yádagna eṣā́ sámitirbhávāti devī́ devéṣu yajatā́ yajatra ǀ

rátnā ca yádvibhájāsi svadhāvo bhāgám no átra vásumantam vītāt ǁ

Samhita Transcription Nonaccented

yadagna eṣā samitirbhavāti devī deveṣu yajatā yajatra ǀ

ratnā ca yadvibhajāsi svadhāvo bhāgam no atra vasumantam vītāt ǁ

Padapatha Devanagari Accented

यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ ।

रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥

Padapatha Devanagari Nonaccented

यत् । अग्ने । एषा । सम्ऽइतिः । भवाति । देवी । देवेषु । यजता । यजत्र ।

रत्ना । च । यत् । विऽभजासि । स्वधाऽवः । भागम् । नः । अत्र । वसुऽमन्तम् । वीतात् ॥

Padapatha Transcription Accented

yát ǀ agne ǀ eṣā́ ǀ sám-itiḥ ǀ bhávāti ǀ devī́ ǀ devéṣu ǀ yajatā́ ǀ yajatra ǀ

rátnā ǀ ca ǀ yát ǀ vi-bhájāsi ǀ svadhā-vaḥ ǀ bhāgám ǀ naḥ ǀ átra ǀ vásu-mantam ǀ vītāt ǁ

Padapatha Transcription Nonaccented

yat ǀ agne ǀ eṣā ǀ sam-itiḥ ǀ bhavāti ǀ devī ǀ deveṣu ǀ yajatā ǀ yajatra ǀ

ratnā ǀ ca ǀ yat ǀ vi-bhajāsi ǀ svadhā-vaḥ ǀ bhāgam ǀ naḥ ǀ atra ǀ vasu-mantam ǀ vītāt ǁ

10.011.09   (Mandala. Sukta. Rik)

7.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।

आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥

Samhita Devanagari Nonaccented

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुं ।

आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥

Samhita Transcription Accented

śrudhī́ no agne sádane sadhásthe yukṣvā́ ráthamamṛ́tasya dravitnúm ǀ

ā́ no vaha ródasī deváputre mā́kirdevā́nāmápa bhūrihá syāḥ ǁ

Samhita Transcription Nonaccented

śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum ǀ

ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ ǁ

Padapatha Devanagari Accented

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।

आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥

Padapatha Devanagari Nonaccented

श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।

आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥

Padapatha Transcription Accented

śrudhí ǀ naḥ ǀ agne ǀ sádane ǀ sadhá-sthe ǀ yukṣvá ǀ rátham ǀ amṛ́tasya ǀ dravitnúm ǀ

ā́ ǀ naḥ ǀ vaha ǀ ródasī íti ǀ deváputre íti devá-putre ǀ mā́kiḥ ǀ devā́nām ǀ ápa ǀ bhūḥ ǀ ihá ǀ syāḥ ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ naḥ ǀ agne ǀ sadane ǀ sadha-sthe ǀ yukṣva ǀ ratham ǀ amṛtasya ǀ dravitnum ǀ

ā ǀ naḥ ǀ vaha ǀ rodasī iti ǀ devaputre iti deva-putre ǀ mākiḥ ǀ devānām ǀ apa ǀ bhūḥ ǀ iha ǀ syāḥ ǁ