SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 23

 

1. Info

To:    indra
From:   vimada aindra or vimada prājāpatya or vimada aindra and vasukṛt vāsukra
Metres:   1st set of styles: bhurigārcījagatī (2, 4); nicṛttriṣṭup (5, 7); virāṭtrisṭup (1); nicṛjjagatī (3); svarāḍārcījagatī (6)

2nd set of styles: jagatī (2-4, 6); triṣṭubh (1, 7); abhisāriṇī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.023.01   (Mandala. Sukta. Rik)

7.7.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यजा॑मह॒ इंद्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानां ।

प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥

Samhita Devanagari Nonaccented

यजामह इंद्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानां ।

प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥

Samhita Transcription Accented

yájāmaha índram vájradakṣiṇam hárīṇām rathyám vívratānām ǀ

prá śmáśru dódhuvadūrdhváthā bhūdví sénābhirdáyamāno ví rā́dhasā ǁ

Samhita Transcription Nonaccented

yajāmaha indram vajradakṣiṇam harīṇām rathyam vivratānām ǀ

pra śmaśru dodhuvadūrdhvathā bhūdvi senābhirdayamāno vi rādhasā ǁ

Padapatha Devanagari Accented

यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑णाम् । र॒थ्य॑म् । विऽव्र॑तानाम् ।

प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥

Padapatha Devanagari Nonaccented

यजामहे । इन्द्रम् । वज्रऽदक्षिणम् । हरीणाम् । रथ्यम् । विऽव्रतानाम् ।

प्र । श्मश्रु । दोधुवत् । ऊर्ध्वऽथा । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा ॥

Padapatha Transcription Accented

yájāmahe ǀ índram ǀ vájra-dakṣiṇam ǀ hárīṇām ǀ rathyám ǀ ví-vratānām ǀ

prá ǀ śmáśru ǀ dódhuvat ǀ ūrdhvá-thā ǀ bhūt ǀ ví ǀ sénābhiḥ ǀ dáyamānaḥ ǀ ví ǀ rā́dhasā ǁ

Padapatha Transcription Nonaccented

yajāmahe ǀ indram ǀ vajra-dakṣiṇam ǀ harīṇām ǀ rathyam ǀ vi-vratānām ǀ

pra ǀ śmaśru ǀ dodhuvat ǀ ūrdhva-thā ǀ bhūt ǀ vi ǀ senābhiḥ ǀ dayamānaḥ ǀ vi ǀ rādhasā ǁ

10.023.02   (Mandala. Sukta. Rik)

7.7.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विंद्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् ।

ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥

Samhita Devanagari Nonaccented

हरी न्वस्य या वने विदे वस्विंद्रो मघैर्मघवा वृत्रहा भुवत् ।

ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥

Samhita Transcription Accented

hárī nvásya yā́ váne vidé vásvíndro magháirmaghávā vṛtrahā́ bhuvat ǀ

ṛbhúrvā́ja ṛbhukṣā́ḥ patyate śávó’va kṣṇaumi dā́sasya nā́ma cit ǁ

Samhita Transcription Nonaccented

harī nvasya yā vane vide vasvindro maghairmaghavā vṛtrahā bhuvat ǀ

ṛbhurvāja ṛbhukṣāḥ patyate śavo’va kṣṇaumi dāsasya nāma cit ǁ

Padapatha Devanagari Accented

हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ।

ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥

Padapatha Devanagari Nonaccented

हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघऽवा । वृत्रऽहा । भुवत् ।

ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥

Padapatha Transcription Accented

hárī íti ǀ nú ǀ asya ǀ yā́ ǀ váne ǀ vidé ǀ vásu ǀ índraḥ ǀ magháiḥ ǀ maghá-vā ǀ vṛtra-hā́ ǀ bhuvat ǀ

ṛbhúḥ ǀ vā́jaḥ ǀ ṛbhukṣā́ḥ ǀ patyate ǀ śávaḥ ǀ áva ǀ kṣṇaumi ǀ dā́sasya ǀ nā́ma ǀ cit ǁ

Padapatha Transcription Nonaccented

harī iti ǀ nu ǀ asya ǀ yā ǀ vane ǀ vide ǀ vasu ǀ indraḥ ǀ maghaiḥ ǀ magha-vā ǀ vṛtra-hā ǀ bhuvat ǀ

ṛbhuḥ ǀ vājaḥ ǀ ṛbhukṣāḥ ǀ patyate ǀ śavaḥ ǀ ava ǀ kṣṇaumi ǀ dāsasya ǀ nāma ǀ cit ǁ

10.023.03   (Mandala. Sukta. Rik)

7.7.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ ।

आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इंद्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।

आ तिष्ठति मघवा सनश्रुत इंद्रो वाजस्य दीर्घश्रवसस्पतिः ॥

Samhita Transcription Accented

yadā́ vájram híraṇyamídáthā rátham hárī yámasya váhato ví sūríbhiḥ ǀ

ā́ tiṣṭhati maghávā sánaśruta índro vā́jasya dīrgháśravasaspátiḥ ǁ

Samhita Transcription Nonaccented

yadā vajram hiraṇyamidathā ratham harī yamasya vahato vi sūribhiḥ ǀ

ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasaspatiḥ ǁ

Padapatha Devanagari Accented

य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ ।

आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

यदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरिऽभिः ।

आ । तिष्ठति । मघऽवा । सनऽश्रुतः । इन्द्रः । वाजस्य । दीर्घऽश्रवसः । पतिः ॥

Padapatha Transcription Accented

yadā́ ǀ vájram ǀ híraṇyam ǀ ít ǀ átha ǀ rátham ǀ hárī íti ǀ yám ǀ asya ǀ váhataḥ ǀ ví ǀ sūrí-bhiḥ ǀ

ā́ ǀ tiṣṭhati ǀ maghá-vā ǀ sána-śrutaḥ ǀ índraḥ ǀ vā́jasya ǀ dīrghá-śravasaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

yadā ǀ vajram ǀ hiraṇyam ǀ it ǀ atha ǀ ratham ǀ harī iti ǀ yam ǀ asya ǀ vahataḥ ǀ vi ǀ sūri-bhiḥ ǀ

ā ǀ tiṣṭhati ǀ magha-vā ǀ sana-śrutaḥ ǀ indraḥ ǀ vājasya ǀ dīrgha-śravasaḥ ǀ patiḥ ǁ

10.023.04   (Mandala. Sukta. Rik)

7.7.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इंद्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।

अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वनं॑ ॥

Samhita Devanagari Nonaccented

सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इंद्रः श्मश्रूणि हरिताभि प्रुष्णुते ।

अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनं ॥

Samhita Transcription Accented

só cinnú vṛṣṭíryūthyā́ svā́ sácām̐ índraḥ śmáśrūṇi háritābhí pruṣṇute ǀ

áva veti sukṣáyam suté mádhū́díddhūnoti vā́to yáthā vánam ǁ

Samhita Transcription Nonaccented

so cinnu vṛṣṭiryūthyā svā sacām̐ indraḥ śmaśrūṇi haritābhi pruṣṇute ǀ

ava veti sukṣayam sute madhūdiddhūnoti vāto yathā vanam ǁ

Padapatha Devanagari Accented

सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ ।

अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥

Padapatha Devanagari Nonaccented

सो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते ।

अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥

Padapatha Transcription Accented

só íti ǀ cit ǀ nú ǀ vṛṣṭíḥ ǀ yūthyā́ ǀ svā́ ǀ sácā ǀ índraḥ ǀ śmáśrūṇi ǀ háritā ǀ abhí ǀ pruṣṇute ǀ

áva ǀ veti ǀ su-kṣáyam ǀ suté ǀ mádhu ǀ út ǀ ít ǀ dhūnoti ǀ vā́taḥ ǀ yáthā ǀ vánam ǁ

Padapatha Transcription Nonaccented

so iti ǀ cit ǀ nu ǀ vṛṣṭiḥ ǀ yūthyā ǀ svā ǀ sacā ǀ indraḥ ǀ śmaśrūṇi ǀ haritā ǀ abhi ǀ pruṣṇute ǀ

ava ǀ veti ǀ su-kṣayam ǀ sute ǀ madhu ǀ ut ǀ it ǀ dhūnoti ǀ vātaḥ ǀ yathā ǀ vanam ǁ

10.023.05   (Mandala. Sukta. Rik)

7.7.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ ।

तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥

Samhita Devanagari Nonaccented

यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।

तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥

Samhita Transcription Accented

yó vācā́ vívāco mṛdhrávācaḥ purū́ sahásrā́śivā jaghā́na ǀ

táttadídasya páuṃsyam gṛṇīmasi pitéva yástáviṣīm vāvṛdhé śávaḥ ǁ

Samhita Transcription Nonaccented

yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna ǀ

tattadidasya pauṃsyam gṛṇīmasi piteva yastaviṣīm vāvṛdhe śavaḥ ǁ

Padapatha Devanagari Accented

यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ।

तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥

Padapatha Devanagari Nonaccented

यः । वाचा । विऽवाचः । मृध्रऽवाचः । पुरु । सहस्रा । अशिवा । जघान ।

तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥

Padapatha Transcription Accented

yáḥ ǀ vācā́ ǀ ví-vācaḥ ǀ mṛdhrá-vācaḥ ǀ purú ǀ sahásrā ǀ áśivā ǀ jaghā́na ǀ

tát-tat ǀ ít ǀ asya ǀ páuṃsyam ǀ gṛṇīmasi ǀ pitā́-iva ǀ yáḥ ǀ táviṣīm ǀ vavṛdhé ǀ śávaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vācā ǀ vi-vācaḥ ǀ mṛdhra-vācaḥ ǀ puru ǀ sahasrā ǀ aśivā ǀ jaghāna ǀ

tat-tat ǀ it ǀ asya ǀ pauṃsyam ǀ gṛṇīmasi ǀ pitā-iva ǀ yaḥ ǀ taviṣīm ǀ vavṛdhe ǀ śavaḥ ǁ

10.023.06   (Mandala. Sukta. Rik)

7.7.09.06    (Ashtaka. Adhyaya. Varga. Rik)

10.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तोमं॑ त इंद्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे ।

वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥

Samhita Devanagari Nonaccented

स्तोमं त इंद्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे ।

विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥

Samhita Transcription Accented

stómam ta indra vimadā́ ajījanannápūrvyam purutámam sudā́nave ǀ

vidmā́ hyásya bhójanaminásya yádā́ paśúm ná gopā́ḥ karāmahe ǁ

Samhita Transcription Nonaccented

stomam ta indra vimadā ajījanannapūrvyam purutamam sudānave ǀ

vidmā hyasya bhojanaminasya yadā paśum na gopāḥ karāmahe ǁ

Padapatha Devanagari Accented

स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे ।

वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

स्तोमम् । ते । इन्द्र । विऽमदाः । अजीजनन् । अपूर्व्यम् । पुरुऽतमम् । सुऽदानवे ।

विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥

Padapatha Transcription Accented

stómam ǀ te ǀ indra ǀ vi-madā́ḥ ǀ ajījanan ǀ ápūrvyam ǀ puru-támam ǀ su-dā́nave ǀ

vidmá ǀ hí ǀ asya ǀ bhójanam ǀ inásya ǀ yát ǀ ā́ ǀ paśúm ǀ ná ǀ gopā́ḥ ǀ karāmahe ǁ

Padapatha Transcription Nonaccented

stomam ǀ te ǀ indra ǀ vi-madāḥ ǀ ajījanan ǀ apūrvyam ǀ puru-tamam ǀ su-dānave ǀ

vidma ǀ hi ǀ asya ǀ bhojanam ǀ inasya ǀ yat ǀ ā ǀ paśum ǀ na ǀ gopāḥ ǀ karāmahe ǁ

10.023.07   (Mandala. Sukta. Rik)

7.7.09.07    (Ashtaka. Adhyaya. Varga. Rik)

10.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेंद्र विम॒दस्य॑ च॒ ऋषेः॑ ।

वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ ॥

Samhita Devanagari Nonaccented

माकिर्न एना सख्या वि यौषुस्तव चेंद्र विमदस्य च ऋषेः ।

विद्मा हि ते प्रमतिं देव जामिवदस्मे ते संतु सख्या शिवानि ॥

Samhita Transcription Accented

mā́kirna enā́ sakhyā́ ví yauṣustáva cendra vimadásya ca ṛ́ṣeḥ ǀ

vidmā́ hí te prámatim deva jāmivádasmé te santu sakhyā́ śivā́ni ǁ

Samhita Transcription Nonaccented

mākirna enā sakhyā vi yauṣustava cendra vimadasya ca ṛṣeḥ ǀ

vidmā hi te pramatim deva jāmivadasme te santu sakhyā śivāni ǁ

Padapatha Devanagari Accented

माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ ।

वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥

Padapatha Devanagari Nonaccented

माकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । विऽमदस्य । च । ऋषेः ।

विद्म । हि । ते । प्रऽमतिम् । देव । जामिऽवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥

Padapatha Transcription Accented

mā́kiḥ ǀ naḥ ǀ enā́ ǀ sakhyā́ ǀ ví ǀ yauṣuḥ ǀ táva ǀ ca ǀ indra ǀ vi-madásya ǀ ca ǀ ṛ́ṣeḥ ǀ

vidmá ǀ hí ǀ te ǀ prá-matim ǀ deva ǀ jāmi-vát ǀ asmé íti ǀ te ǀ santu ǀ sakhyā́ ǀ śivā́ni ǁ

Padapatha Transcription Nonaccented

mākiḥ ǀ naḥ ǀ enā ǀ sakhyā ǀ vi ǀ yauṣuḥ ǀ tava ǀ ca ǀ indra ǀ vi-madasya ǀ ca ǀ ṛṣeḥ ǀ

vidma ǀ hi ǀ te ǀ pra-matim ǀ deva ǀ jāmi-vat ǀ asme iti ǀ te ǀ santu ǀ sakhyā ǀ śivāni ǁ