SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 22

 

1. Info

To:    indra
From:   vimada aindra or vimada prājāpatya or vimada aindra and vasukṛt vāsukra
Metres:   1st set of styles: pādnicṛdbṛhatī (1, 4, 8, 10, 14); nicṛdanuṣṭup (2, 6, 12, 13); virāḍbṛhatī (3, 11); pādanicṛdanuṣṭup (5); ārcyanuṣṭup (7); anuṣṭup (9); nicṛttriṣṭup (15)

2nd set of styles: prastārapaṅkti (1-4, 6, 8, 10-14); anuṣṭubh (5, 7, 9); triṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.022.01   (Mandala. Sukta. Rik)

7.7.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुह॑ श्रु॒त इंद्रः॒ कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते ।

ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥

Samhita Devanagari Nonaccented

कुह श्रुत इंद्रः कस्मिन्नद्य जने मित्रो न श्रूयते ।

ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥

Samhita Transcription Accented

kúha śrutá índraḥ kásminnadyá jáne mitró ná śrūyate ǀ

ṛ́ṣīṇām vā yáḥ kṣáye gúhā vā cárkṛṣe girā́ ǁ

Samhita Transcription Nonaccented

kuha śruta indraḥ kasminnadya jane mitro na śrūyate ǀ

ṛṣīṇām vā yaḥ kṣaye guhā vā carkṛṣe girā ǁ

Padapatha Devanagari Accented

कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ ।

ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥

Padapatha Devanagari Nonaccented

कुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते ।

ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥

Padapatha Transcription Accented

kúha ǀ śrutáḥ ǀ índraḥ ǀ kásmin ǀ adyá ǀ jáne ǀ mitráḥ ǀ ná ǀ śrūyate ǀ

ṛ́ṣīṇām ǀ vā ǀ yáḥ ǀ kṣáye ǀ gúhā ǀ vā ǀ cárkṛṣe ǀ girā́ ǁ

Padapatha Transcription Nonaccented

kuha ǀ śrutaḥ ǀ indraḥ ǀ kasmin ǀ adya ǀ jane ǀ mitraḥ ǀ na ǀ śrūyate ǀ

ṛṣīṇām ǀ vā ǀ yaḥ ǀ kṣaye ǀ guhā ǀ vā ǀ carkṛṣe ǀ girā ǁ

10.022.02   (Mandala. Sukta. Rik)

7.7.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह श्रु॒त इंद्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः ।

मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥

Samhita Devanagari Nonaccented

इह श्रुत इंद्रो अस्मे अद्य स्तवे वज्र्यृचीषमः ।

मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥

Samhita Transcription Accented

ihá śrutá índro asmé adyá stáve vajryṛ́cīṣamaḥ ǀ

mitró ná yó jáneṣvā́ yáśaścakré ásāmyā́ ǁ

Samhita Transcription Nonaccented

iha śruta indro asme adya stave vajryṛcīṣamaḥ ǀ

mitro na yo janeṣvā yaśaścakre asāmyā ǁ

Padapatha Devanagari Accented

इ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः ।

मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥

Padapatha Devanagari Nonaccented

इह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः ।

मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥

Padapatha Transcription Accented

ihá ǀ śrutáḥ ǀ índraḥ ǀ asmé íti ǀ adyá ǀ stáve ǀ vajrī́ ǀ ṛ́cīṣamaḥ ǀ

mitráḥ ǀ ná ǀ yáḥ ǀ jáneṣu ǀ ā́ ǀ yáśaḥ ǀ cakré ǀ ásāmi ǀ ā́ ǁ

Padapatha Transcription Nonaccented

iha ǀ śrutaḥ ǀ indraḥ ǀ asme iti ǀ adya ǀ stave ǀ vajrī ǀ ṛcīṣamaḥ ǀ

mitraḥ ǀ na ǀ yaḥ ǀ janeṣu ǀ ā ǀ yaśaḥ ǀ cakre ǀ asāmi ǀ ā ǁ

10.022.03   (Mandala. Sukta. Rik)

7.7.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः ।

भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यं ॥

Samhita Devanagari Nonaccented

महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः ।

भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियं ॥

Samhita Transcription Accented

mahó yáspátiḥ śávaso ásāmyā́ mahó nṛmṇásya tūtujíḥ ǀ

bhartā́ vájrasya dhṛṣṇóḥ pitā́ putrámiva priyám ǁ

Samhita Transcription Nonaccented

maho yaspatiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ ǀ

bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam ǁ

Padapatha Devanagari Accented

म॒हः । यः । पतिः॑ । शव॑सः । असा॑मि । आ । म॒हः । नृ॒म्णस्य॑ । तू॒तु॒जिः ।

भ॒र्ता । वज्र॑स्य । धृ॒ष्णोः । पि॒ता । पु॒त्रम्ऽइ॑व । प्रि॒यम् ॥

Padapatha Devanagari Nonaccented

महः । यः । पतिः । शवसः । असामि । आ । महः । नृम्णस्य । तूतुजिः ।

भर्ता । वज्रस्य । धृष्णोः । पिता । पुत्रम्ऽइव । प्रियम् ॥

Padapatha Transcription Accented

maháḥ ǀ yáḥ ǀ pátiḥ ǀ śávasaḥ ǀ ásāmi ǀ ā́ ǀ maháḥ ǀ nṛmṇásya ǀ tūtujíḥ ǀ

bhartā́ ǀ vájrasya ǀ dhṛṣṇóḥ ǀ pitā́ ǀ putrám-iva ǀ priyám ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ yaḥ ǀ patiḥ ǀ śavasaḥ ǀ asāmi ǀ ā ǀ mahaḥ ǀ nṛmṇasya ǀ tūtujiḥ ǀ

bhartā ǀ vajrasya ǀ dhṛṣṇoḥ ǀ pitā ǀ putram-iva ǀ priyam ǁ

10.022.04   (Mandala. Sukta. Rik)

7.7.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी॑ दे॒वो दे॒वस्य॑ वज्रिवः ।

स्यंता॑ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ॥

Samhita Devanagari Nonaccented

युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।

स्यंता पथा विरुक्मता सृजानः स्तोष्यध्वनः ॥

Samhita Transcription Accented

yujānó áśvā vā́tasya dhúnī devó devásya vajrivaḥ ǀ

syántā pathā́ virúkmatā sṛjānáḥ stoṣyádhvanaḥ ǁ

Samhita Transcription Nonaccented

yujāno aśvā vātasya dhunī devo devasya vajrivaḥ ǀ

syantā pathā virukmatā sṛjānaḥ stoṣyadhvanaḥ ǁ

Padapatha Devanagari Accented

यु॒जा॒नः । अश्वा॑ । वात॑स्य । धुनी॒ इति॑ । दे॒वः । दे॒वस्य॑ । व॒ज्रि॒ऽवः॒ ।

स्यन्ता॑ । प॒था । वि॒रुक्म॑ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व॑नः ॥

Padapatha Devanagari Nonaccented

युजानः । अश्वा । वातस्य । धुनी इति । देवः । देवस्य । वज्रिऽवः ।

स्यन्ता । पथा । विरुक्मता । सृजानः । स्तोषि । अध्वनः ॥

Padapatha Transcription Accented

yujānáḥ ǀ áśvā ǀ vā́tasya ǀ dhúnī íti ǀ deváḥ ǀ devásya ǀ vajri-vaḥ ǀ

syántā ǀ pathā́ ǀ virúkmatā ǀ sṛjānáḥ ǀ stoṣi ǀ ádhvanaḥ ǁ

Padapatha Transcription Nonaccented

yujānaḥ ǀ aśvā ǀ vātasya ǀ dhunī iti ǀ devaḥ ǀ devasya ǀ vajri-vaḥ ǀ

syantā ǀ pathā ǀ virukmatā ǀ sṛjānaḥ ǀ stoṣi ǀ adhvanaḥ ǁ

10.022.05   (Mandala. Sukta. Rik)

7.7.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै ।

ययो॑र्दे॒वो न मर्त्यो॑ यं॒ता नकि॑र्वि॒दाय्यः॑ ॥

Samhita Devanagari Nonaccented

त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै ।

ययोर्देवो न मर्त्यो यंता नकिर्विदाय्यः ॥

Samhita Transcription Accented

tvám tyā́ cidvā́tasyā́śvā́gā ṛjrā́ tmánā váhadhyai ǀ

yáyordevó ná mártyo yantā́ nákirvidā́yyaḥ ǁ

Samhita Transcription Nonaccented

tvam tyā cidvātasyāśvāgā ṛjrā tmanā vahadhyai ǀ

yayordevo na martyo yantā nakirvidāyyaḥ ǁ

Padapatha Devanagari Accented

त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै ।

ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । त्या । चित् । वातस्य । अश्वा । आ । अगाः । ऋज्रा । त्मना । वहध्यै ।

ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥

Padapatha Transcription Accented

tvám ǀ tyā́ ǀ cit ǀ vā́tasya ǀ áśvā ǀ ā́ ǀ agāḥ ǀ ṛjrā́ ǀ tmánā ǀ váhadhyai ǀ

yáyoḥ ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ yantā́ ǀ nákiḥ ǀ vidā́yyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ tyā ǀ cit ǀ vātasya ǀ aśvā ǀ ā ǀ agāḥ ǀ ṛjrā ǀ tmanā ǀ vahadhyai ǀ

yayoḥ ǀ devaḥ ǀ na ǀ martyaḥ ǀ yantā ǀ nakiḥ ǀ vidāyyaḥ ǁ

10.022.06   (Mandala. Sukta. Rik)

7.7.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ ग्मंतो॒शना॑ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हं ।

आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्यं॑ ॥

Samhita Devanagari Nonaccented

अध ग्मंतोशना पृच्छते वां कदर्था न आ गृहं ।

आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यं ॥

Samhita Transcription Accented

ádha gmántośánā pṛcchate vām kádarthā na ā́ gṛhám ǀ

ā́ jagmathuḥ parākā́ddiváśca gmáśca mártyam ǁ

Samhita Transcription Nonaccented

adha gmantośanā pṛcchate vām kadarthā na ā gṛham ǀ

ā jagmathuḥ parākāddivaśca gmaśca martyam ǁ

Padapatha Devanagari Accented

अध॑ । ग्मन्ता॑ । उ॒शना॑ । पृ॒च्छ॒ते॒ । वा॒म् । कत्ऽअ॑र्था । नः॒ । आ । गृ॒हम् ।

आ । ज॒ग्म॒थुः॒ । प॒रा॒कात् । दि॒वः । च॒ । ग्मः । च॒ । मर्त्य॑म् ॥

Padapatha Devanagari Nonaccented

अध । ग्मन्ता । उशना । पृच्छते । वाम् । कत्ऽअर्था । नः । आ । गृहम् ।

आ । जग्मथुः । पराकात् । दिवः । च । ग्मः । च । मर्त्यम् ॥

Padapatha Transcription Accented

ádha ǀ gmántā ǀ uśánā ǀ pṛcchate ǀ vām ǀ kát-arthā ǀ naḥ ǀ ā́ ǀ gṛhám ǀ

ā́ ǀ jagmathuḥ ǀ parākā́t ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ mártyam ǁ

Padapatha Transcription Nonaccented

adha ǀ gmantā ǀ uśanā ǀ pṛcchate ǀ vām ǀ kat-arthā ǀ naḥ ǀ ā ǀ gṛham ǀ

ā ǀ jagmathuḥ ǀ parākāt ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ martyam ǁ

10.022.07   (Mandala. Sukta. Rik)

7.7.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॑ इंद्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तं ।

तत्त्वा॑ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा॑नुषं ॥

Samhita Devanagari Nonaccented

आ न इंद्र पृक्षसेऽस्माकं ब्रह्मोद्यतं ।

तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषं ॥

Samhita Transcription Accented

ā́ na indra pṛkṣase’smā́kam bráhmódyatam ǀ

táttvā yācāmahé’vaḥ śúṣṇam yáddhánnámānuṣam ǁ

Samhita Transcription Nonaccented

ā na indra pṛkṣase’smākam brahmodyatam ǀ

tattvā yācāmahe’vaḥ śuṣṇam yaddhannamānuṣam ǁ

Padapatha Devanagari Accented

आ । नः॒ । इ॒न्द्र॒ । पृ॒क्ष॒से॒ । अ॒स्माक॑म् । ब्रह्म॑ । उत्ऽय॑तम् ।

तत् । त्वा॒ । या॒चा॒म॒हे॒ । अवः॑ । शुष्ण॑म् । यत् । हन् । अमा॑नुषम् ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्द्र । पृक्षसे । अस्माकम् । ब्रह्म । उत्ऽयतम् ।

तत् । त्वा । याचामहे । अवः । शुष्णम् । यत् । हन् । अमानुषम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ indra ǀ pṛkṣase ǀ asmā́kam ǀ bráhma ǀ út-yatam ǀ

tát ǀ tvā ǀ yācāmahe ǀ ávaḥ ǀ śúṣṇam ǀ yát ǀ hán ǀ ámānuṣam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indra ǀ pṛkṣase ǀ asmākam ǀ brahma ǀ ut-yatam ǀ

tat ǀ tvā ǀ yācāmahe ǀ avaḥ ǀ śuṣṇam ǀ yat ǀ han ǀ amānuṣam ǁ

10.022.08   (Mandala. Sukta. Rik)

7.7.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क॒र्मा दस्यु॑र॒भि नो॑ अमं॒तुर॒न्यव्र॑तो॒ अमा॑नुषः ।

त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दंभय ॥

Samhita Devanagari Nonaccented

अकर्मा दस्युरभि नो अमंतुरन्यव्रतो अमानुषः ।

त्वं तस्यामित्रहन्वधर्दासस्य दंभय ॥

Samhita Transcription Accented

akarmā́ dásyurabhí no amantúranyávrato ámānuṣaḥ ǀ

tvám tásyāmitrahanvádhardāsásya dambhaya ǁ

Samhita Transcription Nonaccented

akarmā dasyurabhi no amanturanyavrato amānuṣaḥ ǀ

tvam tasyāmitrahanvadhardāsasya dambhaya ǁ

Padapatha Devanagari Accented

अ॒क॒र्मा । दस्युः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः ।

त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥

Padapatha Devanagari Nonaccented

अकर्मा । दस्युः । अभि । नः । अमन्तुः । अन्यऽव्रतः । अमानुषः ।

त्वम् । तस्य । अमित्रऽहन् । वधः । दासस्य । दम्भय ॥

Padapatha Transcription Accented

akarmā́ ǀ dásyuḥ ǀ abhí ǀ naḥ ǀ amantúḥ ǀ anyá-vrataḥ ǀ ámānuṣaḥ ǀ

tvám ǀ tásya ǀ amitra-han ǀ vádhaḥ ǀ dāsásya ǀ dambhaya ǁ

Padapatha Transcription Nonaccented

akarmā ǀ dasyuḥ ǀ abhi ǀ naḥ ǀ amantuḥ ǀ anya-vrataḥ ǀ amānuṣaḥ ǀ

tvam ǀ tasya ǀ amitra-han ǀ vadhaḥ ǀ dāsasya ǀ dambhaya ǁ

10.022.09   (Mandala. Sukta. Rik)

7.7.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं न॑ इंद्र शूर॒ शूरै॑रु॒त त्वोता॑सो ब॒र्हणा॑ ।

पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नवं॑त क्षो॒णयो॑ यथा ॥

Samhita Devanagari Nonaccented

त्वं न इंद्र शूर शूरैरुत त्वोतासो बर्हणा ।

पुरुत्रा ते वि पूर्तयो नवंत क्षोणयो यथा ॥

Samhita Transcription Accented

tvám na indra śūra śū́rairutá tvótāso barháṇā ǀ

purutrā́ te ví pūrtáyo návanta kṣoṇáyo yathā ǁ

Samhita Transcription Nonaccented

tvam na indra śūra śūrairuta tvotāso barhaṇā ǀ

purutrā te vi pūrtayo navanta kṣoṇayo yathā ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः॑ । उ॒त । त्वाऽऊ॑तासः । ब॒र्हणा॑ ।

पु॒रु॒ऽत्रा । ते॒ । वि । पू॒र्तयः॑ । नव॑न्त । क्षो॒णयः॑ । य॒था॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । इन्द्र । शूर । शूरैः । उत । त्वाऽऊतासः । बर्हणा ।

पुरुऽत्रा । ते । वि । पूर्तयः । नवन्त । क्षोणयः । यथा ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ indra ǀ śūra ǀ śū́raiḥ ǀ utá ǀ tvā́-ūtāsaḥ ǀ barháṇā ǀ

puru-trā́ ǀ te ǀ ví ǀ pūrtáyaḥ ǀ návanta ǀ kṣoṇáyaḥ ǀ yathā ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ indra ǀ śūra ǀ śūraiḥ ǀ uta ǀ tvā-ūtāsaḥ ǀ barhaṇā ǀ

puru-trā ǀ te ǀ vi ǀ pūrtayaḥ ǀ navanta ǀ kṣoṇayaḥ ǀ yathā ǁ

10.022.10   (Mandala. Sukta. Rik)

7.7.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः ।

गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसां ॥

Samhita Devanagari Nonaccented

त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः ।

गुहा यदी कवीनां विशां नक्षत्रशवसां ॥

Samhita Transcription Accented

tvám tā́nvṛtrahátye codayo nṝ́nkārpāṇé śūra vajrivaḥ ǀ

gúhā yádī kavīnā́m viśā́m nákṣatraśavasām ǁ

Samhita Transcription Nonaccented

tvam tānvṛtrahatye codayo nṝnkārpāṇe śūra vajrivaḥ ǀ

guhā yadī kavīnām viśām nakṣatraśavasām ǁ

Padapatha Devanagari Accented

त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒द॒यः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।

गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥

Padapatha Devanagari Nonaccented

त्वम् । तान् । वृत्रऽहत्ये । चोदयः । नॄन् । कार्पाणे । शूर । वज्रिऽवः ।

गुहा । यदि । कवीनाम् । विशाम् । नक्षत्रऽशवसाम् ॥

Padapatha Transcription Accented

tvám ǀ tā́n ǀ vṛtra-hátye ǀ codayaḥ ǀ nṝ́n ǀ kārpāṇé ǀ śūra ǀ vajri-vaḥ ǀ

gúhā ǀ yádi ǀ kavīnā́m ǀ viśā́m ǀ nákṣatra-śavasām ǁ

Padapatha Transcription Nonaccented

tvam ǀ tān ǀ vṛtra-hatye ǀ codayaḥ ǀ nṝn ǀ kārpāṇe ǀ śūra ǀ vajri-vaḥ ǀ

guhā ǀ yadi ǀ kavīnām ǀ viśām ǀ nakṣatra-śavasām ǁ

10.022.11   (Mandala. Sukta. Rik)

7.7.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू ता त॑ इंद्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः ।

यद्ध॒ शुष्ण॑स्य दं॒भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥

Samhita Devanagari Nonaccented

मक्षू ता त इंद्र दानाप्नस आक्षाणे शूर वज्रिवः ।

यद्ध शुष्णस्य दंभयो जातं विश्वं सयावभिः ॥

Samhita Transcription Accented

makṣū́ tā́ ta indra dānā́pnasa ākṣāṇé śūra vajrivaḥ ǀ

yáddha śúṣṇasya dambháyo jātám víśvam sayā́vabhiḥ ǁ

Samhita Transcription Nonaccented

makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ ǀ

yaddha śuṣṇasya dambhayo jātam viśvam sayāvabhiḥ ǁ

Padapatha Devanagari Accented

म॒क्षु । ता । ते॒ । इ॒न्द्र॒ । दा॒नऽअ॑प्नसः । आ॒क्षा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ ।

यत् । ह॒ । शुष्ण॑स्य । द॒म्भयः॑ । जा॒तम् । विश्व॑म् । स॒याव॑ऽभिः ॥

Padapatha Devanagari Nonaccented

मक्षु । ता । ते । इन्द्र । दानऽअप्नसः । आक्षाणे । शूर । वज्रिऽवः ।

यत् । ह । शुष्णस्य । दम्भयः । जातम् । विश्वम् । सयावऽभिः ॥

Padapatha Transcription Accented

makṣú ǀ tā́ ǀ te ǀ indra ǀ dāná-apnasaḥ ǀ ākṣāṇé ǀ śūra ǀ vajri-vaḥ ǀ

yát ǀ ha ǀ śúṣṇasya ǀ dambháyaḥ ǀ jātám ǀ víśvam ǀ sayā́va-bhiḥ ǁ

Padapatha Transcription Nonaccented

makṣu ǀ tā ǀ te ǀ indra ǀ dāna-apnasaḥ ǀ ākṣāṇe ǀ śūra ǀ vajri-vaḥ ǀ

yat ǀ ha ǀ śuṣṇasya ǀ dambhayaḥ ǀ jātam ǀ viśvam ǀ sayāva-bhiḥ ǁ

10.022.12   (Mandala. Sukta. Rik)

7.7.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माकु॒ध्र्य॑गिंद्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः ।

व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥

Samhita Devanagari Nonaccented

माकुध्र्यगिंद्र शूर वस्वीरस्मे भूवन्नभिष्टयः ।

वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥

Samhita Transcription Accented

mā́kudhryágindra śūra vásvīrasmé bhūvannabhíṣṭayaḥ ǀ

vayáṃvayam ta āsām sumné syāma vajrivaḥ ǁ

Samhita Transcription Nonaccented

mākudhryagindra śūra vasvīrasme bhūvannabhiṣṭayaḥ ǀ

vayaṃvayam ta āsām sumne syāma vajrivaḥ ǁ

Padapatha Devanagari Accented

मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः ।

व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

मा । अकुध्र्यक् । इन्द्र । शूर । वस्वीः । अस्मे इति । भूवन् । अभिष्टयः ।

वयम्ऽवयम् । ते । आसाम् । सुम्ने । स्याम । वज्रिऽवः ॥

Padapatha Transcription Accented

mā́ ǀ akudhryák ǀ indra ǀ śūra ǀ vásvīḥ ǀ asmé íti ǀ bhūvan ǀ abhíṣṭayaḥ ǀ

vayám-vayam ǀ te ǀ āsām ǀ sumné ǀ syāma ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ akudhryak ǀ indra ǀ śūra ǀ vasvīḥ ǀ asme iti ǀ bhūvan ǀ abhiṣṭayaḥ ǀ

vayam-vayam ǀ te ǀ āsām ǀ sumne ǀ syāma ǀ vajri-vaḥ ǁ

10.022.13   (Mandala. Sukta. Rik)

7.7.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे ता त॑ इंद्र संतु स॒त्याहिं॑संतीरुप॒स्पृशः॑ ।

वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥

Samhita Devanagari Nonaccented

अस्मे ता त इंद्र संतु सत्याहिंसंतीरुपस्पृशः ।

विद्याम यासां भुजो धेनूनां न वज्रिवः ॥

Samhita Transcription Accented

asmé tā́ ta indra santu satyā́hiṃsantīrupaspṛ́śaḥ ǀ

vidyā́ma yā́sām bhújo dhenūnā́m ná vajrivaḥ ǁ

Samhita Transcription Nonaccented

asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ ǀ

vidyāma yāsām bhujo dhenūnām na vajrivaḥ ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं॑सन्तीः । उ॒प॒ऽस्पृशः॑ ।

वि॒द्याम॑ । यासा॑म् । भुजः॑ । धे॒नू॒नाम् । न । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । ता । ते । इन्द्र । सन्तु । सत्या । अहिंसन्तीः । उपऽस्पृशः ।

विद्याम । यासाम् । भुजः । धेनूनाम् । न । वज्रिऽवः ॥

Padapatha Transcription Accented

asmé íti ǀ tā́ ǀ te ǀ indra ǀ santu ǀ satyā́ ǀ áhiṃsantīḥ ǀ upa-spṛ́śaḥ ǀ

vidyā́ma ǀ yā́sām ǀ bhújaḥ ǀ dhenūnā́m ǀ ná ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

asme iti ǀ tā ǀ te ǀ indra ǀ santu ǀ satyā ǀ ahiṃsantīḥ ǀ upa-spṛśaḥ ǀ

vidyāma ǀ yāsām ǀ bhujaḥ ǀ dhenūnām ǀ na ǀ vajri-vaḥ ǁ

10.022.14   (Mandala. Sukta. Rik)

7.7.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्यानां॑ ।

शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥

Samhita Devanagari Nonaccented

अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानां ।

शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥

Samhita Transcription Accented

ahastā́ yádapádī várdhata kṣā́ḥ śácībhirvedyā́nām ǀ

śúṣṇam pári pradakṣiṇídviśvā́yave ní śiśnathaḥ ǁ

Samhita Transcription Nonaccented

ahastā yadapadī vardhata kṣāḥ śacībhirvedyānām ǀ

śuṣṇam pari pradakṣiṇidviśvāyave ni śiśnathaḥ ǁ

Padapatha Devanagari Accented

अ॒ह॒स्ता । यत् । अ॒पदी॑ । वर्ध॑त । क्षाः । शची॑भिः । वे॒द्याना॑म् ।

शुष्ण॑म् । परि॑ । प्र॒ऽद॒क्षि॒णित् । वि॒श्वऽआ॑यवे । नि । शि॒श्न॒थः॒ ॥

Padapatha Devanagari Nonaccented

अहस्ता । यत् । अपदी । वर्धत । क्षाः । शचीभिः । वेद्यानाम् ।

शुष्णम् । परि । प्रऽदक्षिणित् । विश्वऽआयवे । नि । शिश्नथः ॥

Padapatha Transcription Accented

ahastā́ ǀ yát ǀ apádī ǀ várdhata ǀ kṣā́ḥ ǀ śácībhiḥ ǀ vedyā́nām ǀ

śúṣṇam ǀ pári ǀ pra-dakṣiṇít ǀ viśvá-āyave ǀ ní ǀ śiśnathaḥ ǁ

Padapatha Transcription Nonaccented

ahastā ǀ yat ǀ apadī ǀ vardhata ǀ kṣāḥ ǀ śacībhiḥ ǀ vedyānām ǀ

śuṣṇam ǀ pari ǀ pra-dakṣiṇit ǀ viśva-āyave ǀ ni ǀ śiśnathaḥ ǁ

10.022.15   (Mandala. Sukta. Rik)

7.7.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् ।

उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥

Samhita Devanagari Nonaccented

पिबापिबेदिंद्र शूर सोमं मा रिषण्यो वसवान वसुः सन् ।

उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥

Samhita Transcription Accented

píbāpibédindra śūra sómam mā́ riṣaṇyo vasavāna vásuḥ sán ǀ

utá trāyasva gṛṇató maghóno maháśca rāyó revátaskṛdhī naḥ ǁ

Samhita Transcription Nonaccented

pibāpibedindra śūra somam mā riṣaṇyo vasavāna vasuḥ san ǀ

uta trāyasva gṛṇato maghono mahaśca rāyo revataskṛdhī naḥ ǁ

Padapatha Devanagari Accented

पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मा । रि॒ष॒ण्यः॒ । व॒स॒वा॒न॒ । वसुः॑ । सन् ।

उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः॑ । म॒हः । च॒ । रा॒यः । रे॒वतः॑ । कृ॒धि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

पिबऽपिब । इत् । इन्द्र । शूर । सोमम् । मा । रिषण्यः । वसवान । वसुः । सन् ।

उत । त्रायस्व । गृणतः । मघोनः । महः । च । रायः । रेवतः । कृधि । नः ॥

Padapatha Transcription Accented

píba-piba ǀ ít ǀ indra ǀ śūra ǀ sómam ǀ mā́ ǀ riṣaṇyaḥ ǀ vasavāna ǀ vásuḥ ǀ sán ǀ

utá ǀ trāyasva ǀ gṛṇatáḥ ǀ maghónaḥ ǀ maháḥ ǀ ca ǀ rāyáḥ ǀ revátaḥ ǀ kṛdhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

piba-piba ǀ it ǀ indra ǀ śūra ǀ somam ǀ mā ǀ riṣaṇyaḥ ǀ vasavāna ǀ vasuḥ ǀ san ǀ

uta ǀ trāyasva ǀ gṛṇataḥ ǀ maghonaḥ ǀ mahaḥ ǀ ca ǀ rāyaḥ ǀ revataḥ ǀ kṛdhi ǀ naḥ ǁ