SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 25

 

1. Info

To:    soma
From:   vimada aindra or vimada prājāpatya or vimada aindra and vasukṛt vāsukra
Metres:   1st set of styles: āstārapaṅkti (1, 2, 6, 10, 11); nicṛdārṣīpaṅkti (3-5); virāḍārṣīpaṅkti (7-9)

2nd set of styles: āstārapaṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.025.01   (Mandala. Sukta. Rik)

7.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतुं॑ ।

अधा॑ ते स॒ख्ये अंध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

भद्रं नो अपि वातय मनो दक्षमुत क्रतुं ।

अधा ते सख्ये अंधसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥

Samhita Transcription Accented

bhadrám no ápi vātaya máno dákṣamutá krátum ǀ

ádhā te sakhyé ándhaso ví vo máde ráṇangā́vo ná yávase vívakṣase ǁ

Samhita Transcription Nonaccented

bhadram no api vātaya mano dakṣamuta kratum ǀ

adhā te sakhye andhaso vi vo made raṇangāvo na yavase vivakṣase ǁ

Padapatha Devanagari Accented

भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् ।

अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् ।

अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे ॥

Padapatha Transcription Accented

bhadrám ǀ naḥ ǀ ápi ǀ vātaya ǀ mánaḥ ǀ dákṣam ǀ utá ǀ krátum ǀ

ádha ǀ te ǀ sakhyé ǀ ándhasaḥ ǀ ví ǀ vaḥ ǀ máde ǀ ráṇan ǀ gā́vaḥ ǀ ná ǀ yávase ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

bhadram ǀ naḥ ǀ api ǀ vātaya ǀ manaḥ ǀ dakṣam ǀ uta ǀ kratum ǀ

adha ǀ te ǀ sakhye ǀ andhasaḥ ǀ vi ǀ vaḥ ǀ made ǀ raṇan ǀ gāvaḥ ǀ na ǀ yavase ǀ vivakṣase ǁ

10.025.02   (Mandala. Sukta. Rik)

7.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु ।

अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठंते वसू॒यवो॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

हृदिस्पृशस्त आसते विश्वेषु सोम धामसु ।

अधा कामा इमे मम वि वो मदे वि तिष्ठंते वसूयवो विवक्षसे ॥

Samhita Transcription Accented

hṛdispṛ́śasta āsate víśveṣu soma dhā́masu ǀ

ádhā kā́mā imé máma ví vo máde ví tiṣṭhante vasūyávo vívakṣase ǁ

Samhita Transcription Nonaccented

hṛdispṛśasta āsate viśveṣu soma dhāmasu ǀ

adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase ǁ

Padapatha Devanagari Accented

हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु ।

अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

हृदिऽस्पृशः । ते । आसते । विश्वेषु । सोम । धामऽसु ।

अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसुऽयवः । विवक्षसे ॥

Padapatha Transcription Accented

hṛdi-spṛ́śaḥ ǀ te ǀ āsate ǀ víśveṣu ǀ soma ǀ dhā́ma-su ǀ

ádha ǀ kā́māḥ ǀ imé ǀ máma ǀ ví ǀ vaḥ ǀ máde ǀ ví ǀ tiṣṭhante ǀ vasu-yávaḥ ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

hṛdi-spṛśaḥ ǀ te ǀ āsate ǀ viśveṣu ǀ soma ǀ dhāma-su ǀ

adha ǀ kāmāḥ ǀ ime ǀ mama ǀ vi ǀ vaḥ ǀ made ǀ vi ǀ tiṣṭhante ǀ vasu-yavaḥ ǀ vivakṣase ǁ

10.025.03   (Mandala. Sukta. Rik)

7.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ ।

अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥

Samhita Devanagari Nonaccented

उत व्रतानि सोम ते प्राहं मिनामि पाक्या ।

अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥

Samhita Transcription Accented

utá vratā́ni soma te prā́hám mināmi pākyā́ ǀ

ádhā pitéva sūnáve ví vo máde mṛḷā́ no abhí cidvadhā́dvívakṣase ǁ

Samhita Transcription Nonaccented

uta vratāni soma te prāham mināmi pākyā ǀ

adhā piteva sūnave vi vo made mṛḷā no abhi cidvadhādvivakṣase ǁ

Padapatha Devanagari Accented

उ॒त । व्र॒तानि॑ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या॑ ।

अध॑ । पि॒ताऽइ॑व । सू॒नवे॑ । वि । वः॒ । मदे॑ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

उत । व्रतानि । सोम । ते । प्र । अहम् । मिनामि । पाक्या ।

अध । पिताऽइव । सूनवे । वि । वः । मदे । मृळ । नः । अभि । चित् । वधात् । विवक्षसे ॥

Padapatha Transcription Accented

utá ǀ vratā́ni ǀ soma ǀ te ǀ prá ǀ ahám ǀ mināmi ǀ pākyā́ ǀ

ádha ǀ pitā́-iva ǀ sūnáve ǀ ví ǀ vaḥ ǀ máde ǀ mṛḷá ǀ naḥ ǀ abhí ǀ cit ǀ vadhā́t ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

uta ǀ vratāni ǀ soma ǀ te ǀ pra ǀ aham ǀ mināmi ǀ pākyā ǀ

adha ǀ pitā-iva ǀ sūnave ǀ vi ǀ vaḥ ǀ made ǀ mṛḷa ǀ naḥ ǀ abhi ǀ cit ǀ vadhāt ǀ vivakṣase ǁ

10.025.04   (Mandala. Sukta. Rik)

7.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॒ प्र यं॑ति धी॒तयः॒ सर्गा॑सोऽव॒ताँ इ॑व ।

क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

समु प्र यंति धीतयः सर्गासोऽवताँ इव ।

क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥

Samhita Transcription Accented

sámu prá yanti dhītáyaḥ sárgāso’vatā́m̐ iva ǀ

krátum naḥ soma jīváse ví vo máde dhāráyā camasā́m̐ iva vívakṣase ǁ

Samhita Transcription Nonaccented

samu pra yanti dhītayaḥ sargāso’vatām̐ iva ǀ

kratum naḥ soma jīvase vi vo made dhārayā camasām̐ iva vivakṣase ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । सर्गा॑सः । अ॒व॒तान्ऽइ॑व ।

क्रतु॑म् । नः॒ । सो॒म॒ । जी॒वसे॑ । वि । वः॒ । मदे॑ । धा॒रय॑ । च॒म॒सान्ऽइ॑व । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । प्र । यन्ति । धीतयः । सर्गासः । अवतान्ऽइव ।

क्रतुम् । नः । सोम । जीवसे । वि । वः । मदे । धारय । चमसान्ऽइव । विवक्षसे ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ prá ǀ yanti ǀ dhītáyaḥ ǀ sárgāsaḥ ǀ avatā́n-iva ǀ

krátum ǀ naḥ ǀ soma ǀ jīváse ǀ ví ǀ vaḥ ǀ máde ǀ dhāráya ǀ camasā́n-iva ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ pra ǀ yanti ǀ dhītayaḥ ǀ sargāsaḥ ǀ avatān-iva ǀ

kratum ǀ naḥ ǀ soma ǀ jīvase ǀ vi ǀ vaḥ ǀ made ǀ dhāraya ǀ camasān-iva ǀ vivakṣase ǁ

10.025.05   (Mandala. Sukta. Rik)

7.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे ।

गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोमं॑तम॒श्विनं॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे ।

गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमंतमश्विनं विवक्षसे ॥

Samhita Transcription Accented

táva tyé soma śáktibhirníkāmāso vyṛ́ṇvire ǀ

gṛ́tsasya dhī́rāstaváso ví vo máde vrajám gómantamaśvínam vívakṣase ǁ

Samhita Transcription Nonaccented

tava tye soma śaktibhirnikāmāso vyṛṇvire ǀ

gṛtsasya dhīrāstavaso vi vo made vrajam gomantamaśvinam vivakṣase ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः । वि । ऋ॒ण्वि॒रे॒ ।

गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

तव । त्ये । सोम । शक्तिऽभिः । निऽकामासः । वि । ऋण्विरे ।

गृत्सस्य । धीराः । तवसः । वि । वः । मदे । व्रजम् । गोऽमन्तम् । अश्विनम् । विवक्षसे ॥

Padapatha Transcription Accented

táva ǀ tyé ǀ soma ǀ śákti-bhiḥ ǀ ní-kāmāsaḥ ǀ ví ǀ ṛṇvire ǀ

gṛ́tsasya ǀ dhī́rāḥ ǀ tavásaḥ ǀ ví ǀ vaḥ ǀ máde ǀ vrajám ǀ gó-mantam ǀ aśvínam ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tava ǀ tye ǀ soma ǀ śakti-bhiḥ ǀ ni-kāmāsaḥ ǀ vi ǀ ṛṇvire ǀ

gṛtsasya ǀ dhīrāḥ ǀ tavasaḥ ǀ vi ǀ vaḥ ǀ made ǀ vrajam ǀ go-mantam ǀ aśvinam ǀ vivakṣase ǁ

10.025.06   (Mandala. Sukta. Rik)

7.7.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् ।

स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ सं॒पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।

समाकृणोषि जीवसे वि वो मदे विश्वा संपश्यन्भुवना विवक्षसे ॥

Samhita Transcription Accented

paśúm naḥ soma rakṣasi purutrā́ víṣṭhitam jágat ǀ

samā́kṛṇoṣi jīváse ví vo máde víśvā sampáśyanbhúvanā vívakṣase ǁ

Samhita Transcription Nonaccented

paśum naḥ soma rakṣasi purutrā viṣṭhitam jagat ǀ

samākṛṇoṣi jīvase vi vo made viśvā sampaśyanbhuvanā vivakṣase ǁ

Padapatha Devanagari Accented

प॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒ऽत्रा । विऽस्थि॑तम् । जग॑त् ।

स॒म्ऽआकृ॑णोषि । जी॒वसे॑ । वि । वः॒ । मदे॑ । विश्वा॑ । स॒म्ऽपश्य॑न् । भुव॑ना । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

पशुम् । नः । सोम । रक्षसि । पुरुऽत्रा । विऽस्थितम् । जगत् ।

सम्ऽआकृणोषि । जीवसे । वि । वः । मदे । विश्वा । सम्ऽपश्यन् । भुवना । विवक्षसे ॥

Padapatha Transcription Accented

paśúm ǀ naḥ ǀ soma ǀ rakṣasi ǀ puru-trā́ ǀ ví-sthitam ǀ jágat ǀ

sam-ā́kṛṇoṣi ǀ jīváse ǀ ví ǀ vaḥ ǀ máde ǀ víśvā ǀ sam-páśyan ǀ bhúvanā ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

paśum ǀ naḥ ǀ soma ǀ rakṣasi ǀ puru-trā ǀ vi-sthitam ǀ jagat ǀ

sam-ākṛṇoṣi ǀ jīvase ǀ vi ǀ vaḥ ǀ made ǀ viśvā ǀ sam-paśyan ǀ bhuvanā ǀ vivakṣase ǁ

10.025.07   (Mandala. Sukta. Rik)

7.7.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव ।

सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दुः॒शंस॑ ईशता॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।

सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥

Samhita Transcription Accented

tvám naḥ soma viśváto gopā́ ádābhyo bhava ǀ

sédha rājannápa srídho ví vo máde mā́ no duḥśáṃsa īśatā vívakṣase ǁ

Samhita Transcription Nonaccented

tvam naḥ soma viśvato gopā adābhyo bhava ǀ

sedha rājannapa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । गो॒पाः । अदा॑भ्यः । भ॒व॒ ।

सेध॑ । रा॒ज॒न् । अप॑ । स्रिधः॑ । वि । वः॒ । मदे॑ । मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । सोम । विश्वतः । गोपाः । अदाभ्यः । भव ।

सेध । राजन् । अप । स्रिधः । वि । वः । मदे । मा । नः । दुःऽशंसः । ईशत । विवक्षसे ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ soma ǀ viśvátaḥ ǀ gopā́ḥ ǀ ádābhyaḥ ǀ bhava ǀ

sédha ǀ rājan ǀ ápa ǀ srídhaḥ ǀ ví ǀ vaḥ ǀ máde ǀ mā́ ǀ naḥ ǀ duḥ-śáṃsaḥ ǀ īśata ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ soma ǀ viśvataḥ ǀ gopāḥ ǀ adābhyaḥ ǀ bhava ǀ

sedha ǀ rājan ǀ apa ǀ sridhaḥ ǀ vi ǀ vaḥ ǀ made ǀ mā ǀ naḥ ǀ duḥ-śaṃsaḥ ǀ īśata ǀ vivakṣase ǁ

10.025.08   (Mandala. Sukta. Rik)

7.7.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि ।

क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि ।

क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥

Samhita Transcription Accented

tvám naḥ soma sukráturvayodhéyāya jāgṛhi ǀ

kṣetravíttaro mánuṣo ví vo máde druhó naḥ pāhyáṃhaso vívakṣase ǁ

Samhita Transcription Nonaccented

tvam naḥ soma sukraturvayodheyāya jāgṛhi ǀ

kṣetravittaro manuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । सो॒म॒ । सु॒ऽक्रतुः॑ । व॒यः॒ऽधेया॑य । जा॒गृ॒हि॒ ।

क्षे॒त्र॒वित्ऽत॑रः । मनु॑षः । वि । वः॒ । मदे॑ । द्रु॒हः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । सोम । सुऽक्रतुः । वयःऽधेयाय । जागृहि ।

क्षेत्रवित्ऽतरः । मनुषः । वि । वः । मदे । द्रुहः । नः । पाहि । अंहसः । विवक्षसे ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ soma ǀ su-krátuḥ ǀ vayaḥ-dhéyāya ǀ jāgṛhi ǀ

kṣetravít-taraḥ ǀ mánuṣaḥ ǀ ví ǀ vaḥ ǀ máde ǀ druháḥ ǀ naḥ ǀ pāhi ǀ áṃhasaḥ ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ soma ǀ su-kratuḥ ǀ vayaḥ-dheyāya ǀ jāgṛhi ǀ

kṣetravit-taraḥ ǀ manuṣaḥ ǀ vi ǀ vaḥ ǀ made ǀ druhaḥ ǀ naḥ ǀ pāhi ǀ aṃhasaḥ ǀ vivakṣase ǁ

10.025.09   (Mandala. Sukta. Rik)

7.7.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ वृत्रहंत॒मेंद्र॑स्येंदो शि॒वः सखा॑ ।

यत्सीं॒ हवं॑ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वं नो वृत्रहंतमेंद्रस्येंदो शिवः सखा ।

यत्सीं हवंते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥

Samhita Transcription Accented

tvám no vṛtrahantaméndrasyendo śiváḥ sákhā ǀ

yátsīm hávante samithé ví vo máde yúdhyamānāstokásātau vívakṣase ǁ

Samhita Transcription Nonaccented

tvam no vṛtrahantamendrasyendo śivaḥ sakhā ǀ

yatsīm havante samithe vi vo made yudhyamānāstokasātau vivakṣase ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । शि॒वः । सखा॑ ।

यत् । सी॒म् । हव॑न्ते । स॒म्ऽइ॒थे । वि । वः॒ । मदे॑ । युध्य॑मानाः । तो॒कऽसा॑तौ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । वृत्रहन्ऽतम । इन्द्रस्य । इन्दो इति । शिवः । सखा ।

यत् । सीम् । हवन्ते । सम्ऽइथे । वि । वः । मदे । युध्यमानाः । तोकऽसातौ । विवक्षसे ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ vṛtrahan-tama ǀ índrasya ǀ indo íti ǀ śiváḥ ǀ sákhā ǀ

yát ǀ sīm ǀ hávante ǀ sam-ithé ǀ ví ǀ vaḥ ǀ máde ǀ yúdhyamānāḥ ǀ toká-sātau ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ vṛtrahan-tama ǀ indrasya ǀ indo iti ǀ śivaḥ ǀ sakhā ǀ

yat ǀ sīm ǀ havante ǀ sam-ithe ǀ vi ǀ vaḥ ǀ made ǀ yudhyamānāḥ ǀ toka-sātau ǀ vivakṣase ǁ

10.025.10   (Mandala. Sukta. Rik)

7.7.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं घ॒ स तु॒रो मद॒ इंद्र॑स्य वर्धत प्रि॒यः ।

अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥

Samhita Devanagari Nonaccented

अयं घ स तुरो मद इंद्रस्य वर्धत प्रियः ।

अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥

Samhita Transcription Accented

ayám gha sá turó máda índrasya vardhata priyáḥ ǀ

ayám kakṣī́vato mahó ví vo máde matím víprasya vardhayadvívakṣase ǁ

Samhita Transcription Nonaccented

ayam gha sa turo mada indrasya vardhata priyaḥ ǀ

ayam kakṣīvato maho vi vo made matim viprasya vardhayadvivakṣase ǁ

Padapatha Devanagari Accented

अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः ।

अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

अयम् । घ । सः । तुरः । मदः । इन्द्रस्य । वर्धत । प्रियः ।

अयम् । कक्षीवतः । महः । वि । वः । मदे । मतिम् । विप्रस्य । वर्धयत् । विवक्षसे ॥

Padapatha Transcription Accented

ayám ǀ gha ǀ sáḥ ǀ turáḥ ǀ mádaḥ ǀ índrasya ǀ vardhata ǀ priyáḥ ǀ

ayám ǀ kakṣī́vataḥ ǀ maháḥ ǀ ví ǀ vaḥ ǀ máde ǀ matím ǀ víprasya ǀ vardhayat ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

ayam ǀ gha ǀ saḥ ǀ turaḥ ǀ madaḥ ǀ indrasya ǀ vardhata ǀ priyaḥ ǀ

ayam ǀ kakṣīvataḥ ǀ mahaḥ ǀ vi ǀ vaḥ ǀ made ǀ matim ǀ viprasya ǀ vardhayat ǀ vivakṣase ǁ

10.025.11   (Mandala. Sukta. Rik)

7.7.12.06    (Ashtaka. Adhyaya. Varga. Rik)

10.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः ।

अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रांधं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥

Samhita Devanagari Nonaccented

अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः ।

अयं सप्तभ्य आ वरं वि वो मदे प्रांधं श्रोणं च तारिषद्विवक्षसे ॥

Samhita Transcription Accented

ayám víprāya dāśúṣe vā́jām̐ iyarti gómataḥ ǀ

ayám saptábhya ā́ váram ví vo máde prā́ndhám śroṇám ca tāriṣadvívakṣase ǁ

Samhita Transcription Nonaccented

ayam viprāya dāśuṣe vājām̐ iyarti gomataḥ ǀ

ayam saptabhya ā varam vi vo made prāndham śroṇam ca tāriṣadvivakṣase ǁ

Padapatha Devanagari Accented

अ॒यम् । विप्रा॑य । दा॒शुषे॑ । वाजा॑न् । इ॒य॒र्ति॒ । गोऽम॑तः ।

अ॒यम् । स॒प्तऽभ्यः॑ । आ । वर॑म् । वि । वः॒ । मदे॑ । प्र । अ॒न्धम् । श्रो॒णम् । च॒ । ता॒रि॒ष॒त् । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

अयम् । विप्राय । दाशुषे । वाजान् । इयर्ति । गोऽमतः ।

अयम् । सप्तऽभ्यः । आ । वरम् । वि । वः । मदे । प्र । अन्धम् । श्रोणम् । च । तारिषत् । विवक्षसे ॥

Padapatha Transcription Accented

ayám ǀ víprāya ǀ dāśúṣe ǀ vā́jān ǀ iyarti ǀ gó-mataḥ ǀ

ayám ǀ saptá-bhyaḥ ǀ ā́ ǀ váram ǀ ví ǀ vaḥ ǀ máde ǀ prá ǀ andhám ǀ śroṇám ǀ ca ǀ tāriṣat ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

ayam ǀ viprāya ǀ dāśuṣe ǀ vājān ǀ iyarti ǀ go-mataḥ ǀ

ayam ǀ sapta-bhyaḥ ǀ ā ǀ varam ǀ vi ǀ vaḥ ǀ made ǀ pra ǀ andham ǀ śroṇam ǀ ca ǀ tāriṣat ǀ vivakṣase ǁ