SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 26

 

1. Info

To:    pūṣan
From:   vimada aindra or vimada prājāpatya or vimada aindra and vasukṛt vāsukra
Metres:   1st set of styles: pādanicṛdanuṣṭup (5-8); uṣṇik (1); svarāḍārcyanuṣṭup (2); kakummatyanuṣṭup (3); nicṛdārṣyuṣṇik (4); virāḍārṣyanuṣṭup (9)

2nd set of styles: anuṣṭubh (2, 3, 5-9); uṣṇih (1, 4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.026.01   (Mandala. Sukta. Rik)

7.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यंति॑ नि॒युतः॑ ।

प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥

Samhita Devanagari Nonaccented

प्र ह्यच्छा मनीषा स्पार्हा यंति नियुतः ।

प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥

Samhita Transcription Accented

prá hyácchā manīṣā́ spārhā́ yánti niyútaḥ ǀ

prá dasrā́ niyúdrathaḥ pūṣā́ aviṣṭu mā́hinaḥ ǁ

Samhita Transcription Nonaccented

pra hyacchā manīṣā spārhā yanti niyutaḥ ǀ

pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ ǁ

Padapatha Devanagari Accented

प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ ।

प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥

Padapatha Devanagari Nonaccented

प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । निऽयुतः ।

प्र । दस्रा । नियुत्ऽरथः । पूषा । अविष्टु । माहिनः ॥

Padapatha Transcription Accented

prá ǀ hí ǀ áccha ǀ manīṣā́ḥ ǀ spārhā́ḥ ǀ yánti ǀ ni-yútaḥ ǀ

prá ǀ dasrā́ ǀ niyút-rathaḥ ǀ pūṣā́ ǀ aviṣṭu ǀ mā́hinaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ hi ǀ accha ǀ manīṣāḥ ǀ spārhāḥ ǀ yanti ǀ ni-yutaḥ ǀ

pra ǀ dasrā ǀ niyut-rathaḥ ǀ pūṣā ǀ aviṣṭu ǀ māhinaḥ ǁ

10.026.02   (Mandala. Sukta. Rik)

7.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ ।

विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नां ॥

Samhita Devanagari Nonaccented

यस्य त्यन्महित्वं वाताप्यमयं जनः ।

विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनां ॥

Samhita Transcription Accented

yásya tyánmahitvám vātā́pyamayám jánaḥ ǀ

vípra ā́ vaṃsaddhītíbhiścíketa suṣṭutīnā́m ǁ

Samhita Transcription Nonaccented

yasya tyanmahitvam vātāpyamayam janaḥ ǀ

vipra ā vaṃsaddhītibhiściketa suṣṭutīnām ǁ

Padapatha Devanagari Accented

यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ ।

विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥

Padapatha Devanagari Nonaccented

यस्य । त्यत् । महिऽत्वम् । वाताप्यम् । अयम् । जनः ।

विप्रः । आ । वंसत् । धीतिऽभिः । चिकेत । सुऽस्तुतीनाम् ॥

Padapatha Transcription Accented

yásya ǀ tyát ǀ mahi-tvám ǀ vātā́pyam ǀ ayám ǀ jánaḥ ǀ

vípraḥ ǀ ā́ ǀ vaṃsat ǀ dhītí-bhiḥ ǀ cíketa ǀ su-stutīnā́m ǁ

Padapatha Transcription Nonaccented

yasya ǀ tyat ǀ mahi-tvam ǀ vātāpyam ǀ ayam ǀ janaḥ ǀ

vipraḥ ǀ ā ǀ vaṃsat ǀ dhīti-bhiḥ ǀ ciketa ǀ su-stutīnām ǁ

10.026.03   (Mandala. Sukta. Rik)

7.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वे॑द सुष्टुती॒नामिंदु॒र्न पू॒षा वृषा॑ ।

अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥

Samhita Devanagari Nonaccented

स वेद सुष्टुतीनामिंदुर्न पूषा वृषा ।

अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥

Samhita Transcription Accented

sá veda suṣṭutīnā́míndurná pūṣā́ vṛ́ṣā ǀ

abhí psúraḥ pruṣāyati vrajám na ā́ pruṣāyati ǁ

Samhita Transcription Nonaccented

sa veda suṣṭutīnāmindurna pūṣā vṛṣā ǀ

abhi psuraḥ pruṣāyati vrajam na ā pruṣāyati ǁ

Padapatha Devanagari Accented

सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ ।

अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । वेद । सुऽस्तुतीनाम् । इन्दुः । न । पूषा । वृषा ।

अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति ॥

Padapatha Transcription Accented

sáḥ ǀ veda ǀ su-stutīnā́m ǀ índuḥ ǀ ná ǀ pūṣā́ ǀ vṛ́ṣā ǀ

abhí ǀ psúraḥ ǀ pruṣāyati ǀ vrajám ǀ naḥ ǀ ā́ ǀ pruṣāyati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ veda ǀ su-stutīnām ǀ induḥ ǀ na ǀ pūṣā ǀ vṛṣā ǀ

abhi ǀ psuraḥ ǀ pruṣāyati ǀ vrajam ǀ naḥ ǀ ā ǀ pruṣāyati ǁ

10.026.04   (Mandala. Sukta. Rik)

7.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् ।

म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वं ॥

Samhita Devanagari Nonaccented

मंसीमहि त्वा वयमस्माकं देव पूषन् ।

मतीनां च साधनं विप्राणां चाधवं ॥

Samhita Transcription Accented

maṃsīmáhi tvā vayámasmā́kam deva pūṣan ǀ

matīnā́m ca sā́dhanam víprāṇām cādhavám ǁ

Samhita Transcription Nonaccented

maṃsīmahi tvā vayamasmākam deva pūṣan ǀ

matīnām ca sādhanam viprāṇām cādhavam ǁ

Padapatha Devanagari Accented

मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् ।

म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च॒ । आ॒ऽध॒वम् ॥

Padapatha Devanagari Nonaccented

मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् ।

मतीनाम् । च । साधनम् । विप्राणाम् । च । आऽधवम् ॥

Padapatha Transcription Accented

maṃsīmáhi ǀ tvā ǀ vayám ǀ asmā́kam ǀ deva ǀ pūṣan ǀ

matīnā́m ǀ ca ǀ sā́dhanam ǀ víprāṇām ǀ ca ǀ ā-dhavám ǁ

Padapatha Transcription Nonaccented

maṃsīmahi ǀ tvā ǀ vayam ǀ asmākam ǀ deva ǀ pūṣan ǀ

matīnām ǀ ca ǀ sādhanam ǀ viprāṇām ǀ ca ǀ ā-dhavam ǁ

10.026.05   (Mandala. Sukta. Rik)

7.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नां ।

ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥

Samhita Devanagari Nonaccented

प्रत्यर्धिर्यज्ञानामश्वहयो रथानां ।

ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥

Samhita Transcription Accented

prátyardhiryajñā́nāmaśvahayó ráthānām ǀ

ṛ́ṣiḥ sá yó mánurhito víprasya yāvayatsakháḥ ǁ

Samhita Transcription Nonaccented

pratyardhiryajñānāmaśvahayo rathānām ǀ

ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ ǁ

Padapatha Devanagari Accented

प्रति॑ऽअर्धिः । य॒ज्ञाना॑म् । अ॒श्व॒ऽह॒यः । रथा॑नाम् ।

ऋषिः॑ । सः । यः । मनुः॑ऽहितः । विप्र॑स्य । य॒व॒य॒त्ऽस॒खः ॥

Padapatha Devanagari Nonaccented

प्रतिऽअर्धिः । यज्ञानाम् । अश्वऽहयः । रथानाम् ।

ऋषिः । सः । यः । मनुःऽहितः । विप्रस्य । यवयत्ऽसखः ॥

Padapatha Transcription Accented

práti-ardhiḥ ǀ yajñā́nām ǀ aśva-hayáḥ ǀ ráthānām ǀ

ṛ́ṣiḥ ǀ sáḥ ǀ yáḥ ǀ mánuḥ-hitaḥ ǀ víprasya ǀ yavayat-sakháḥ ǁ

Padapatha Transcription Nonaccented

prati-ardhiḥ ǀ yajñānām ǀ aśva-hayaḥ ǀ rathānām ǀ

ṛṣiḥ ǀ saḥ ǀ yaḥ ǀ manuḥ-hitaḥ ǀ viprasya ǀ yavayat-sakhaḥ ǁ

10.026.06   (Mandala. Sukta. Rik)

7.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च ।

वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥

Samhita Devanagari Nonaccented

आधीषमाणायाः पतिः शुचायाश्च शुचस्य च ।

वासोवायोऽवीनामा वासांसि मर्मृजत् ॥

Samhita Transcription Accented

ādhī́ṣamāṇāyāḥ pátiḥ śucā́yāśca śucásya ca ǀ

vāsovāyó’vīnāmā́ vā́sāṃsi mármṛjat ǁ

Samhita Transcription Nonaccented

ādhīṣamāṇāyāḥ patiḥ śucāyāśca śucasya ca ǀ

vāsovāyo’vīnāmā vāsāṃsi marmṛjat ǁ

Padapatha Devanagari Accented

आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ ।

वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥

Padapatha Devanagari Nonaccented

आऽधीषमाणायाः । पतिः । शुचायाः । च । शुचस्य । च ।

वासःऽवायः । अवीनाम् । आ । वासांसि । मर्मृजत् ॥

Padapatha Transcription Accented

ā-dhī́ṣamāṇāyāḥ ǀ pátiḥ ǀ śucā́yāḥ ǀ ca ǀ śucásya ǀ ca ǀ

vāsaḥ-vāyáḥ ǀ ávīnām ǀ ā́ ǀ vā́sāṃsi ǀ mármṛjat ǁ

Padapatha Transcription Nonaccented

ā-dhīṣamāṇāyāḥ ǀ patiḥ ǀ śucāyāḥ ǀ ca ǀ śucasya ǀ ca ǀ

vāsaḥ-vāyaḥ ǀ avīnām ǀ ā ǀ vāsāṃsi ǀ marmṛjat ǁ

10.026.07   (Mandala. Sukta. Rik)

7.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ ।

प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥

Samhita Devanagari Nonaccented

इनो वाजानां पतिरिनः पुष्टीनां सखा ।

प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥

Samhita Transcription Accented

inó vā́jānām pátirináḥ puṣṭīnā́m sákhā ǀ

prá śmáśru haryató dūdhodví vṛ́thā yó ádābhyaḥ ǁ

Samhita Transcription Nonaccented

ino vājānām patirinaḥ puṣṭīnām sakhā ǀ

pra śmaśru haryato dūdhodvi vṛthā yo adābhyaḥ ǁ

Padapatha Devanagari Accented

इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ ।

प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥

Padapatha Devanagari Nonaccented

इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा ।

प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः ॥

Padapatha Transcription Accented

ináḥ ǀ vā́jānām ǀ pátiḥ ǀ ináḥ ǀ puṣṭīnā́m ǀ sákhā ǀ

prá ǀ śmáśru ǀ haryatáḥ ǀ dūdhot ǀ ví ǀ vṛ́thā ǀ yáḥ ǀ ádābhyaḥ ǁ

Padapatha Transcription Nonaccented

inaḥ ǀ vājānām ǀ patiḥ ǀ inaḥ ǀ puṣṭīnām ǀ sakhā ǀ

pra ǀ śmaśru ǀ haryataḥ ǀ dūdhot ǀ vi ǀ vṛthā ǀ yaḥ ǀ adābhyaḥ ǁ

10.026.08   (Mandala. Sukta. Rik)

7.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः ।

विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥

Samhita Devanagari Nonaccented

आ ते रथस्य पूषन्नजा धुरं ववृत्युः ।

विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥

Samhita Transcription Accented

ā́ te ráthasya pūṣannajā́ dhúram vavṛtyuḥ ǀ

víśvasyārthínaḥ sákhā sanojā́ ánapacyutaḥ ǁ

Samhita Transcription Nonaccented

ā te rathasya pūṣannajā dhuram vavṛtyuḥ ǀ

viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ǁ

Padapatha Devanagari Accented

आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ ।

विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥

Padapatha Devanagari Nonaccented

आ । ते । रथस्य । पूषन् । अजाः । धुरम् । ववृत्युः ।

विश्वस्य । अर्थिनः । सखा । सनःऽजाः । अनपऽच्युतः ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ ráthasya ǀ pūṣan ǀ ajā́ḥ ǀ dhúram ǀ vavṛtyuḥ ǀ

víśvasya ǀ arthínaḥ ǀ sákhā ǀ sanaḥ-jā́ḥ ǀ ánapa-cyutaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ rathasya ǀ pūṣan ǀ ajāḥ ǀ dhuram ǀ vavṛtyuḥ ǀ

viśvasya ǀ arthinaḥ ǀ sakhā ǀ sanaḥ-jāḥ ǀ anapa-cyutaḥ ǁ

10.026.09   (Mandala. Sukta. Rik)

7.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः ।

भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धवं॑ ॥

Samhita Devanagari Nonaccented

अस्माकमूर्जा रथं पूषा अविष्टु माहिनः ।

भुवद्वाजानां वृध इमं नः शृणवद्धवं ॥

Samhita Transcription Accented

asmā́kamūrjā́ rátham pūṣā́ aviṣṭu mā́hinaḥ ǀ

bhúvadvā́jānām vṛdhá imám naḥ śṛṇavaddhávam ǁ

Samhita Transcription Nonaccented

asmākamūrjā ratham pūṣā aviṣṭu māhinaḥ ǀ

bhuvadvājānām vṛdha imam naḥ śṛṇavaddhavam ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ।

भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥

Padapatha Devanagari Nonaccented

अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः ।

भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥

Padapatha Transcription Accented

asmā́kam ǀ ūrjā́ ǀ rátham ǀ pūṣā́ ǀ aviṣṭu ǀ mā́hinaḥ ǀ

bhúvat ǀ vā́jānām ǀ vṛdháḥ ǀ imám ǀ naḥ ǀ śṛṇavat ǀ hávam ǁ

Padapatha Transcription Nonaccented

asmākam ǀ ūrjā ǀ ratham ǀ pūṣā ǀ aviṣṭu ǀ māhinaḥ ǀ

bhuvat ǀ vājānām ǀ vṛdhaḥ ǀ imam ǀ naḥ ǀ śṛṇavat ǀ havam ǁ