SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 56

 

1. Info

To:    viśvedevās
From:   bṛhaduktha vāmadevya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3); virāṭtrisṭup (2); pādanicṛjjgatī (4); virāḍjagatī (5); bhurigārcījagatī (6); svarāḍārcītriṣṭup (7)

2nd set of styles: triṣṭubh (1-3, 7); jagatī (4-6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.056.01   (Mandala. Sukta. Rik)

8.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।

सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥

Samhita Devanagari Nonaccented

इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।

संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥

Samhita Transcription Accented

idám ta ékam pará ū ta ékam tṛtī́yena jyótiṣā sám viśasva ǀ

saṃvéśane tanváścā́ruredhi priyó devā́nām paramé janítre ǁ

Samhita Transcription Nonaccented

idam ta ekam para ū ta ekam tṛtīyena jyotiṣā sam viśasva ǀ

saṃveśane tanvaścāruredhi priyo devānām parame janitre ǁ

Padapatha Devanagari Accented

इ॒दम् । ते॒ । एक॑म् । प॒रः । ऊं॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ ।

स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥

Padapatha Devanagari Nonaccented

इदम् । ते । एकम् । परः । ऊं इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व ।

सम्ऽवेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥

Padapatha Transcription Accented

idám ǀ te ǀ ékam ǀ paráḥ ǀ ūṃ íti ǀ te ǀ ékam ǀ tṛtī́yena ǀ jyótiṣā ǀ sám ǀ viśasva ǀ

sam-véśane ǀ tanváḥ ǀ cā́ruḥ ǀ edhi ǀ priyáḥ ǀ devā́nām ǀ paramé ǀ janítre ǁ

Padapatha Transcription Nonaccented

idam ǀ te ǀ ekam ǀ paraḥ ǀ ūṃ iti ǀ te ǀ ekam ǀ tṛtīyena ǀ jyotiṣā ǀ sam ǀ viśasva ǀ

sam-veśane ǀ tanvaḥ ǀ cāruḥ ǀ edhi ǀ priyaḥ ǀ devānām ǀ parame ǀ janitre ǁ

10.056.02   (Mandala. Sukta. Rik)

8.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त॒नूष्टे॑ वाजिंत॒न्वं१॒॑ नयं॑ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्यं॑ ।

अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वांदि॒वी॑व॒ ज्योतिः॒ स्वमा मि॑मीयाः ॥

Samhita Devanagari Nonaccented

तनूष्टे वाजिंतन्वं नयंती वाममस्मभ्यं धातु शर्म तुभ्यं ।

अह्रुतो महो धरुणाय देवांदिवीव ज्योतिः स्वमा मिमीयाः ॥

Samhita Transcription Accented

tanū́ṣṭe vājintanvám náyantī vāmámasmábhyam dhā́tu śárma túbhyam ǀ

áhruto mahó dharúṇāya devā́ndivī́va jyótiḥ svámā́ mimīyāḥ ǁ

Samhita Transcription Nonaccented

tanūṣṭe vājintanvam nayantī vāmamasmabhyam dhātu śarma tubhyam ǀ

ahruto maho dharuṇāya devāndivīva jyotiḥ svamā mimīyāḥ ǁ

Padapatha Devanagari Accented

त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् ।

अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥

Padapatha Devanagari Nonaccented

तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् ।

अह्रुतः । महः । धरुणाय । देवान् । दिविऽइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥

Padapatha Transcription Accented

tanū́ḥ ǀ te ǀ vājin ǀ tanvám ǀ náyantī ǀ vāmám ǀ asmábhyam ǀ dhā́tu ǀ śárma ǀ túbhyam ǀ

áhrutaḥ ǀ maháḥ ǀ dharúṇāya ǀ devā́n ǀ diví-iva ǀ jyótiḥ ǀ svám ǀ ā́ ǀ mimīyāḥ ǁ

Padapatha Transcription Nonaccented

tanūḥ ǀ te ǀ vājin ǀ tanvam ǀ nayantī ǀ vāmam ǀ asmabhyam ǀ dhātu ǀ śarma ǀ tubhyam ǀ

ahrutaḥ ǀ mahaḥ ǀ dharuṇāya ǀ devān ǀ divi-iva ǀ jyotiḥ ǀ svam ǀ ā ǀ mimīyāḥ ǁ

10.056.03   (Mandala. Sukta. Rik)

8.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः ।

सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥

Samhita Devanagari Nonaccented

वाज्यसि वाजिनेना सुवेनीः सुवितः स्तोमं सुवितो दिवं गाः ।

सुवितो धर्म प्रथमानु सत्या सुवितो देवान्त्सुवितोऽनु पत्म ॥

Samhita Transcription Accented

vājyási vā́jinenā suvenī́ḥ suvitáḥ stómam suvitó dívam gāḥ ǀ

suvitó dhárma prathamā́nu satyā́ suvitó devā́ntsuvitó’nu pátma ǁ

Samhita Transcription Nonaccented

vājyasi vājinenā suvenīḥ suvitaḥ stomam suvito divam gāḥ ǀ

suvito dharma prathamānu satyā suvito devāntsuvito’nu patma ǁ

Padapatha Devanagari Accented

वा॒जी । अ॒सि॒ । वाजि॑नेन । सु॒ऽवे॒नीः । सु॒वि॒तः । स्तोम॑म् । सु॒वि॒तः । दिव॑म् । गाः॒ ।

सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ । पत्म॑ ॥

Padapatha Devanagari Nonaccented

वाजी । असि । वाजिनेन । सुऽवेनीः । सुवितः । स्तोमम् । सुवितः । दिवम् । गाः ।

सुवितः । धर्म । प्रथमा । अनु । सत्या । सुवितः । देवान् । सुवितः । अनु । पत्म ॥

Padapatha Transcription Accented

vājī́ ǀ asi ǀ vā́jinena ǀ su-venī́ḥ ǀ suvitáḥ ǀ stómam ǀ suvitáḥ ǀ dívam ǀ gāḥ ǀ

suvitáḥ ǀ dhárma ǀ prathamā́ ǀ ánu ǀ satyā́ ǀ suvitáḥ ǀ devā́n ǀ suvitáḥ ǀ ánu ǀ pátma ǁ

Padapatha Transcription Nonaccented

vājī ǀ asi ǀ vājinena ǀ su-venīḥ ǀ suvitaḥ ǀ stomam ǀ suvitaḥ ǀ divam ǀ gāḥ ǀ

suvitaḥ ǀ dharma ǀ prathamā ǀ anu ǀ satyā ǀ suvitaḥ ǀ devān ǀ suvitaḥ ǀ anu ǀ patma ǁ

10.056.04   (Mandala. Sukta. Rik)

8.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतुं॑ ।

सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुं ।

समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥

Samhita Transcription Accented

mahimná eṣām pitáraścanéśire devā́ devéṣvadadhurápi krátum ǀ

sámavivyacurutá yā́nyátviṣuráiṣām tanū́ṣu ní viviśuḥ púnaḥ ǁ

Samhita Transcription Nonaccented

mahimna eṣām pitaraścaneśire devā deveṣvadadhurapi kratum ǀ

samavivyacuruta yānyatviṣuraiṣām tanūṣu ni viviśuḥ punaḥ ǁ

Padapatha Devanagari Accented

म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु॑ । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् ।

सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

महिम्नः । एषाम् । पितरः । चन । ईशिरे । देवाः । देवेषु । अदधुः । अपि । क्रतुम् ।

सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरिति ॥

Padapatha Transcription Accented

mahimnáḥ ǀ eṣām ǀ pitáraḥ ǀ caná ǀ īśire ǀ devā́ḥ ǀ devéṣu ǀ adadhuḥ ǀ ápi ǀ krátum ǀ

sám ǀ avivyacuḥ ǀ utá ǀ yā́ni ǀ átviṣuḥ ǀ ā́ ǀ eṣām ǀ tanū́ṣu ǀ ní ǀ viviśuḥ ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

mahimnaḥ ǀ eṣām ǀ pitaraḥ ǀ cana ǀ īśire ǀ devāḥ ǀ deveṣu ǀ adadhuḥ ǀ api ǀ kratum ǀ

sam ǀ avivyacuḥ ǀ uta ǀ yāni ǀ atviṣuḥ ǀ ā ǀ eṣām ǀ tanūṣu ǀ ni ǀ viviśuḥ ǀ punariti ǁ

10.056.05   (Mandala. Sukta. Rik)

8.1.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः ।

त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयंत पुरु॒ध प्र॒जा अनु॑ ॥

Samhita Devanagari Nonaccented

सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः ।

तनूषु विश्वा भुवना नि येमिरे प्रासारयंत पुरुध प्रजा अनु ॥

Samhita Transcription Accented

sáhobhirvíśvam pári cakramū rájaḥ pū́rvā dhā́mānyámitā mímānāḥ ǀ

tanū́ṣu víśvā bhúvanā ní yemire prā́sārayanta purudhá prajā́ ánu ǁ

Samhita Transcription Nonaccented

sahobhirviśvam pari cakramū rajaḥ pūrvā dhāmānyamitā mimānāḥ ǀ

tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu ǁ

Padapatha Devanagari Accented

सहः॑ऽभिः । विश्व॑म् । परि॑ । च॒क्र॒मुः॒ । रजः॑ । पूर्वा॑ । धामा॑नि । अमि॑ता । मिमा॑नाः ।

त॒नूषु॑ । विश्वा॑ । भुव॑ना । नि । ये॒मि॒रे॒ । प्र । अ॒सा॒र॒य॒न्त॒ । पु॒रु॒ध । प्र॒ऽजाः । अनु॑ ॥

Padapatha Devanagari Nonaccented

सहःऽभिः । विश्वम् । परि । चक्रमुः । रजः । पूर्वा । धामानि । अमिता । मिमानाः ।

तनूषु । विश्वा । भुवना । नि । येमिरे । प्र । असारयन्त । पुरुध । प्रऽजाः । अनु ॥

Padapatha Transcription Accented

sáhaḥ-bhiḥ ǀ víśvam ǀ pári ǀ cakramuḥ ǀ rájaḥ ǀ pū́rvā ǀ dhā́māni ǀ ámitā ǀ mímānāḥ ǀ

tanū́ṣu ǀ víśvā ǀ bhúvanā ǀ ní ǀ yemire ǀ prá ǀ asārayanta ǀ purudhá ǀ pra-jā́ḥ ǀ ánu ǁ

Padapatha Transcription Nonaccented

sahaḥ-bhiḥ ǀ viśvam ǀ pari ǀ cakramuḥ ǀ rajaḥ ǀ pūrvā ǀ dhāmāni ǀ amitā ǀ mimānāḥ ǀ

tanūṣu ǀ viśvā ǀ bhuvanā ǀ ni ǀ yemire ǀ pra ǀ asārayanta ǀ purudha ǀ pra-jāḥ ǀ anu ǁ

10.056.06   (Mandala. Sukta. Rik)

8.1.18.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयंत तृ॒तीये॑न॒ कर्म॑णा ।

स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तंतु॒मात॑तं ॥

Samhita Devanagari Nonaccented

द्विधा सूनवोऽसुरं स्वर्विदमास्थापयंत तृतीयेन कर्मणा ।

स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तंतुमाततं ॥

Samhita Transcription Accented

dvídhā sūnávó’suram svarvídamā́sthāpayanta tṛtī́yena kármaṇā ǀ

svā́m prajā́m pitáraḥ pítryam sáha ā́vareṣvadadhustántumā́tatam ǁ

Samhita Transcription Nonaccented

dvidhā sūnavo’suram svarvidamāsthāpayanta tṛtīyena karmaṇā ǀ

svām prajām pitaraḥ pitryam saha āvareṣvadadhustantumātatam ǁ

Padapatha Devanagari Accented

द्विधा॑ । सू॒नवः॑ । असु॑रम् । स्वः॒ऽविद॑म् । आ । अ॒स्था॒प॒य॒न्त॒ । तृ॒तीये॑न । कर्म॑णा ।

स्वाम् । प्र॒ऽजाम् । पि॒तरः॑ । पित्र्य॑म् । सहः॑ । आ । अव॑रेषु । अ॒द॒धुः॒ । तन्तु॑म् । आऽत॑तम् ॥

Padapatha Devanagari Nonaccented

द्विधा । सूनवः । असुरम् । स्वःऽविदम् । आ । अस्थापयन्त । तृतीयेन । कर्मणा ।

स्वाम् । प्रऽजाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आऽततम् ॥

Padapatha Transcription Accented

dvídhā ǀ sūnávaḥ ǀ ásuram ǀ svaḥ-vídam ǀ ā́ ǀ asthāpayanta ǀ tṛtī́yena ǀ kármaṇā ǀ

svā́m ǀ pra-jā́m ǀ pitáraḥ ǀ pítryam ǀ sáhaḥ ǀ ā́ ǀ ávareṣu ǀ adadhuḥ ǀ tántum ǀ ā́-tatam ǁ

Padapatha Transcription Nonaccented

dvidhā ǀ sūnavaḥ ǀ asuram ǀ svaḥ-vidam ǀ ā ǀ asthāpayanta ǀ tṛtīyena ǀ karmaṇā ǀ

svām ǀ pra-jām ǀ pitaraḥ ǀ pitryam ǀ sahaḥ ǀ ā ǀ avareṣu ǀ adadhuḥ ǀ tantum ǀ ā-tatam ǁ

10.056.07   (Mandala. Sukta. Rik)

8.1.18.07    (Ashtaka. Adhyaya. Varga. Rik)

10.04.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।

स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥

Samhita Devanagari Nonaccented

नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा ।

स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥

Samhita Transcription Accented

nāvā́ ná kṣódaḥ pradíśaḥ pṛthivyā́ḥ svastíbhiráti durgā́ṇi víśvā ǀ

svā́m prajā́m bṛháduktho mahitvā́vareṣvadadhādā́ páreṣu ǁ

Samhita Transcription Nonaccented

nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhirati durgāṇi viśvā ǀ

svām prajām bṛhaduktho mahitvāvareṣvadadhādā pareṣu ǁ

Padapatha Devanagari Accented

ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।

स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । आ । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥

Padapatha Devanagari Nonaccented

नावा । न । क्षोदः । प्रऽदिशः । पृथिव्याः । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।

स्वाम् । प्रऽजाम् । बृहत्ऽउक्थः । महिऽत्वा । आ । अवरेषु । अदधात् । आ । परेषु ॥

Padapatha Transcription Accented

nāvā́ ǀ ná ǀ kṣódaḥ ǀ pra-díśaḥ ǀ pṛthivyā́ḥ ǀ svastí-bhiḥ ǀ áti ǀ duḥ-gā́ni ǀ víśvā ǀ

svā́m ǀ pra-jā́m ǀ bṛhát-ukthaḥ ǀ mahi-tvā́ ǀ ā́ ǀ ávareṣu ǀ adadhāt ǀ ā́ ǀ páreṣu ǁ

Padapatha Transcription Nonaccented

nāvā ǀ na ǀ kṣodaḥ ǀ pra-diśaḥ ǀ pṛthivyāḥ ǀ svasti-bhiḥ ǀ ati ǀ duḥ-gāni ǀ viśvā ǀ

svām ǀ pra-jām ǀ bṛhat-ukthaḥ ǀ mahi-tvā ǀ ā ǀ avareṣu ǀ adadhāt ǀ ā ǀ pareṣu ǁ