SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 55

 

1. Info

To:    indra
From:   bṛhaduktha vāmadevya
Metres:   1st set of styles: triṣṭup (3, 4, 6); nicṛttriṣṭup (1, 8); pādanicṛttriṣṭup (2, 5); virāṭtrisṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.055.01   (Mandala. Sukta. Rik)

8.1.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै ।

उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवंतित्विषा॒णः ॥

Samhita Devanagari Nonaccented

दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै ।

उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवंतित्विषाणः ॥

Samhita Transcription Accented

dūré tánnā́ma gúhyam parācáiryáttvā bhīté áhvayetām vayodhái ǀ

údastabhnāḥ pṛthivī́m dyā́mabhī́ke bhrā́tuḥ putrā́nmaghavantitviṣāṇáḥ ǁ

Samhita Transcription Nonaccented

dūre tannāma guhyam parācairyattvā bhīte ahvayetām vayodhai ǀ

udastabhnāḥ pṛthivīm dyāmabhīke bhrātuḥ putrānmaghavantitviṣāṇaḥ ǁ

Padapatha Devanagari Accented

दू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै ।

उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥

Padapatha Devanagari Nonaccented

दूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयःऽधै ।

उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघऽवन् । तित्विषाणः ॥

Padapatha Transcription Accented

dūré ǀ tát ǀ nā́ma ǀ gúhyam ǀ parācáiḥ ǀ yát ǀ tvā ǀ bhīté íti ǀ áhvayetām ǀ vayaḥ-dhái ǀ

út ǀ astabhnāḥ ǀ pṛthivī́m ǀ dyā́m ǀ abhī́ke ǀ bhrā́tuḥ ǀ putrā́n ǀ magha-van ǀ titviṣāṇáḥ ǁ

Padapatha Transcription Nonaccented

dūre ǀ tat ǀ nāma ǀ guhyam ǀ parācaiḥ ǀ yat ǀ tvā ǀ bhīte iti ǀ ahvayetām ǀ vayaḥ-dhai ǀ

ut ǀ astabhnāḥ ǀ pṛthivīm ǀ dyām ǀ abhīke ǀ bhrātuḥ ǀ putrān ǀ magha-van ǀ titviṣāṇaḥ ǁ

10.055.02   (Mandala. Sukta. Rik)

8.1.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्यं॑ ।

प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशंत॒ पंच॑ ॥

Samhita Devanagari Nonaccented

महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यं ।

प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशंत पंच ॥

Samhita Transcription Accented

maháttánnā́ma gúhyam puruspṛ́gyéna bhūtám janáyo yéna bhávyam ǀ

pratnám jātám jyótiryádasya priyám priyā́ḥ sámaviśanta páñca ǁ

Samhita Transcription Nonaccented

mahattannāma guhyam puruspṛgyena bhūtam janayo yena bhavyam ǀ

pratnam jātam jyotiryadasya priyam priyāḥ samaviśanta pañca ǁ

Padapatha Devanagari Accented

म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् ।

प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥

Padapatha Devanagari Nonaccented

महत् । तत् । नाम । गुह्यम् । पुरुऽस्पृक् । येन । भूतम् । जनयः । येन । भव्यम् ।

प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च ॥

Padapatha Transcription Accented

mahát ǀ tát ǀ nā́ma ǀ gúhyam ǀ puru-spṛ́k ǀ yéna ǀ bhūtám ǀ janáyaḥ ǀ yéna ǀ bhávyam ǀ

pratnám ǀ jātám ǀ jyótiḥ ǀ yát ǀ asya ǀ priyám ǀ priyā́ḥ ǀ sám ǀ aviśanta ǀ páñca ǁ

Padapatha Transcription Nonaccented

mahat ǀ tat ǀ nāma ǀ guhyam ǀ puru-spṛk ǀ yena ǀ bhūtam ǀ janayaḥ ǀ yena ǀ bhavyam ǀ

pratnam ǀ jātam ǀ jyotiḥ ǀ yat ǀ asya ǀ priyam ǀ priyāḥ ǀ sam ǀ aviśanta ǀ pañca ǁ

10.055.03   (Mandala. Sukta. Rik)

8.1.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रोद॑सी अपृणा॒दोत मध्यं॒ पंच॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त ।

चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥

Samhita Devanagari Nonaccented

आ रोदसी अपृणादोत मध्यं पंच देवाँ ऋतुशः सप्तसप्त ।

चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥

Samhita Transcription Accented

ā́ ródasī apṛṇādótá mádhyam páñca devā́m̐ ṛtuśáḥ saptásapta ǀ

cátustriṃśatā purudhā́ ví caṣṭe sárūpeṇa jyótiṣā vívratena ǁ

Samhita Transcription Nonaccented

ā rodasī apṛṇādota madhyam pañca devām̐ ṛtuśaḥ saptasapta ǀ

catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena ǁ

Padapatha Devanagari Accented

आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त ।

चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥

Padapatha Devanagari Nonaccented

आ । रोदसी इति । अपृणात् । आ । उत । मध्यम् । पञ्च । देवान् । ऋतुऽशः । सप्तऽसप्त ।

चतुःऽत्रिंशता । पुरुधा । वि । चष्टे । सऽरूपेण । ज्योतिषा । विऽव्रतेन ॥

Padapatha Transcription Accented

ā́ ǀ ródasī íti ǀ apṛṇāt ǀ ā́ ǀ utá ǀ mádhyam ǀ páñca ǀ devā́n ǀ ṛtu-śáḥ ǀ saptá-sapta ǀ

cátuḥ-triṃśatā ǀ purudhā́ ǀ ví ǀ caṣṭe ǀ sá-rūpeṇa ǀ jyótiṣā ǀ ví-vratena ǁ

Padapatha Transcription Nonaccented

ā ǀ rodasī iti ǀ apṛṇāt ǀ ā ǀ uta ǀ madhyam ǀ pañca ǀ devān ǀ ṛtu-śaḥ ǀ sapta-sapta ǀ

catuḥ-triṃśatā ǀ purudhā ǀ vi ǀ caṣṭe ǀ sa-rūpeṇa ǀ jyotiṣā ǀ vi-vratena ǁ

10.055.04   (Mandala. Sukta. Rik)

8.1.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टं ।

यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेकं॑ ॥

Samhita Devanagari Nonaccented

यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टं ।

यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकं ॥

Samhita Transcription Accented

yáduṣa áucchaḥ prathamā́ vibhā́nāmájanayo yéna puṣṭásya puṣṭám ǀ

yátte jāmitvámávaram párasyā mahánmahatyā́ asuratvámékam ǁ

Samhita Transcription Nonaccented

yaduṣa aucchaḥ prathamā vibhānāmajanayo yena puṣṭasya puṣṭam ǀ

yatte jāmitvamavaram parasyā mahanmahatyā asuratvamekam ǁ

Padapatha Devanagari Accented

यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् ।

यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

Padapatha Devanagari Nonaccented

यत् । उषः । औच्छः । प्रथमा । विऽभानाम् । अजनयः । येन । पुष्टस्य । पुष्टम् ।

यत् । ते । जामिऽत्वम् । अवरम् । परस्याः । महत् । महत्याः । असुरऽत्वम् । एकम् ॥

Padapatha Transcription Accented

yát ǀ uṣaḥ ǀ áucchaḥ ǀ prathamā́ ǀ vi-bhā́nām ǀ ájanayaḥ ǀ yéna ǀ puṣṭásya ǀ puṣṭám ǀ

yát ǀ te ǀ jāmi-tvám ǀ ávaram ǀ párasyāḥ ǀ mahát ǀ mahatyā́ḥ ǀ asura-tvám ǀ ékam ǁ

Padapatha Transcription Nonaccented

yat ǀ uṣaḥ ǀ aucchaḥ ǀ prathamā ǀ vi-bhānām ǀ ajanayaḥ ǀ yena ǀ puṣṭasya ǀ puṣṭam ǀ

yat ǀ te ǀ jāmi-tvam ǀ avaram ǀ parasyāḥ ǀ mahat ǀ mahatyāḥ ǀ asura-tvam ǀ ekam ǁ

10.055.05   (Mandala. Sukta. Rik)

8.1.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ संतं॑ पलि॒तो ज॑गार ।

दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥

Samhita Devanagari Nonaccented

विधुं दद्राणं समने बहूनां युवानं संतं पलितो जगार ।

देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥

Samhita Transcription Accented

vidhúm dadrāṇám sámane bahūnā́m yúvānam sántam palitó jagāra ǀ

devásya paśya kā́vyam mahitvā́dyā́ mamā́ra sá hyáḥ sámāna ǁ

Samhita Transcription Nonaccented

vidhum dadrāṇam samane bahūnām yuvānam santam palito jagāra ǀ

devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ samāna ǁ

Padapatha Devanagari Accented

वि॒ऽधुम् । द॒द्रा॒णम् । सम॑ने । ब॒हू॒नाम् । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गा॒र॒ ।

दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य । म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥

Padapatha Devanagari Nonaccented

विऽधुम् । दद्राणम् । समने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार ।

देवस्य । पश्य । काव्यम् । महिऽत्वा । अद्य । ममार । सः । ह्यः । सम् । आन ॥

Padapatha Transcription Accented

vi-dhúm ǀ dadrāṇám ǀ sámane ǀ bahūnā́m ǀ yúvānam ǀ sántam ǀ palitáḥ ǀ jagāra ǀ

devásya ǀ paśya ǀ kā́vyam ǀ mahi-tvā́ ǀ adyá ǀ mamā́ra ǀ sáḥ ǀ hyáḥ ǀ sám ǀ āna ǁ

Padapatha Transcription Nonaccented

vi-dhum ǀ dadrāṇam ǀ samane ǀ bahūnām ǀ yuvānam ǀ santam ǀ palitaḥ ǀ jagāra ǀ

devasya ǀ paśya ǀ kāvyam ǀ mahi-tvā ǀ adya ǀ mamāra ǀ saḥ ǀ hyaḥ ǀ sam ǀ āna ǁ

10.055.06   (Mandala. Sukta. Rik)

8.1.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी॑ळः ।

यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥

Samhita Devanagari Nonaccented

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः ।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥

Samhita Transcription Accented

śā́kmanā śākó aruṇáḥ suparṇá ā́ yó maháḥ śū́raḥ sanā́dánīḷaḥ ǀ

yáccikéta satyámíttánná mógham vásu spārhámutá jétotá dā́tā ǁ

Samhita Transcription Nonaccented

śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanādanīḷaḥ ǀ

yacciketa satyamittanna mogham vasu spārhamuta jetota dātā ǁ

Padapatha Devanagari Accented

शाक्म॑ना । शा॒कः । अ॒रु॒णः । सु॒ऽप॒र्णः । आ । यः । म॒हः । शूरः॑ । स॒नात् । अनी॑ळः ।

यत् । चि॒केत॑ । स॒त्यम् । इत् । तत् । न । मोघ॑म् । वसु॑ । स्पा॒र्हम् । उ॒त । जेता॑ । उ॒त । दाता॑ ॥

Padapatha Devanagari Nonaccented

शाक्मना । शाकः । अरुणः । सुऽपर्णः । आ । यः । महः । शूरः । सनात् । अनीळः ।

यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥

Padapatha Transcription Accented

śā́kmanā ǀ śākáḥ ǀ aruṇáḥ ǀ su-parṇáḥ ǀ ā́ ǀ yáḥ ǀ maháḥ ǀ śū́raḥ ǀ sanā́t ǀ ánīḷaḥ ǀ

yát ǀ cikéta ǀ satyám ǀ ít ǀ tát ǀ ná ǀ mógham ǀ vásu ǀ spārhám ǀ utá ǀ jétā ǀ utá ǀ dā́tā ǁ

Padapatha Transcription Nonaccented

śākmanā ǀ śākaḥ ǀ aruṇaḥ ǀ su-parṇaḥ ǀ ā ǀ yaḥ ǀ mahaḥ ǀ śūraḥ ǀ sanāt ǀ anīḷaḥ ǀ

yat ǀ ciketa ǀ satyam ǀ it ǀ tat ǀ na ǀ mogham ǀ vasu ǀ spārham ǀ uta ǀ jetā ǀ uta ǀ dātā ǁ

10.055.07   (Mandala. Sukta. Rik)

8.1.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री ।

ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यंत दे॒वाः ॥

Samhita Devanagari Nonaccented

ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।

ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायंत देवाः ॥

Samhita Transcription Accented

áibhirdade vṛ́ṣṇyā páuṃsyāni yébhiráukṣadvṛtrahátyāya vajrī́ ǀ

yé kármaṇaḥ kriyámāṇasya mahná ṛtekarmámudájāyanta devā́ḥ ǁ

Samhita Transcription Nonaccented

aibhirdade vṛṣṇyā pauṃsyāni yebhiraukṣadvṛtrahatyāya vajrī ǀ

ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamudajāyanta devāḥ ǁ

Padapatha Devanagari Accented

आ । ए॒भिः॒ । द॒दे॒ । वृष्ण्या॑ । पौंस्या॑नि । येभिः॑ । औक्ष॑त् । वृ॒त्र॒ऽहत्या॑य । व॒ज्री ।

ये । कर्म॑णः । क्रि॒यमा॑णस्य । म॒ह्ना । ऋ॒ते॒ऽक॒र्मम् । उ॒त्ऽअजा॑यन्त । दे॒वाः ॥

Padapatha Devanagari Nonaccented

आ । एभिः । ददे । वृष्ण्या । पौंस्यानि । येभिः । औक्षत् । वृत्रऽहत्याय । वज्री ।

ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेऽकर्मम् । उत्ऽअजायन्त । देवाः ॥

Padapatha Transcription Accented

ā́ ǀ ebhiḥ ǀ dade ǀ vṛ́ṣṇyā ǀ páuṃsyāni ǀ yébhiḥ ǀ áukṣat ǀ vṛtra-hátyāya ǀ vajrī́ ǀ

yé ǀ kármaṇaḥ ǀ kriyámāṇasya ǀ mahnā́ ǀ ṛte-karmám ǀ ut-ájāyanta ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ ebhiḥ ǀ dade ǀ vṛṣṇyā ǀ pauṃsyāni ǀ yebhiḥ ǀ aukṣat ǀ vṛtra-hatyāya ǀ vajrī ǀ

ye ǀ karmaṇaḥ ǀ kriyamāṇasya ǀ mahnā ǀ ṛte-karmam ǀ ut-ajāyanta ǀ devāḥ ǁ

10.055.08   (Mandala. Sukta. Rik)

8.1.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् ।

पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥

Samhita Devanagari Nonaccented

युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् ।

पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥

Samhita Transcription Accented

yujā́ kármāṇi janáyanviśváujā aśastihā́ viśvámanāsturāṣā́ṭ ǀ

pītvī́ sómasya divá ā́ vṛdhānáḥ śū́ro níryudhā́dhamaddásyūn ǁ

Samhita Transcription Nonaccented

yujā karmāṇi janayanviśvaujā aśastihā viśvamanāsturāṣāṭ ǀ

pītvī somasya diva ā vṛdhānaḥ śūro niryudhādhamaddasyūn ǁ

Padapatha Devanagari Accented

यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् ।

पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥

Padapatha Devanagari Nonaccented

युजा । कर्माणि । जनयन् । विश्वऽओजाः । अशस्तिऽहा । विश्वऽमनाः । तुराषाट् ।

पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून् ॥

Padapatha Transcription Accented

yujā́ ǀ kármāṇi ǀ janáyan ǀ viśvá-ojāḥ ǀ aśasti-hā́ ǀ viśvá-manāḥ ǀ turāṣā́ṭ ǀ

pītvī́ ǀ sómasya ǀ diváḥ ǀ ā́ ǀ vṛdhānáḥ ǀ śū́raḥ ǀ níḥ ǀ yudhā́ ǀ adhamat ǀ dásyūn ǁ

Padapatha Transcription Nonaccented

yujā ǀ karmāṇi ǀ janayan ǀ viśva-ojāḥ ǀ aśasti-hā ǀ viśva-manāḥ ǀ turāṣāṭ ǀ

pītvī ǀ somasya ǀ divaḥ ǀ ā ǀ vṛdhānaḥ ǀ śūraḥ ǀ niḥ ǀ yudhā ǀ adhamat ǀ dasyūn ǁ