SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 58

 

1. Info

To:    mana āvartanam
From:   bandhu gaupāyana; śrutabandhu gaupāyana; subandhu gaupāyana; viprabandhu gaupāyana or bandhu laupāyana; śrutabandhu laupāyana; subandhu laupāyana; viprabandhu laupāyana
Metres:   1st set of styles: nicṛdanuṣṭup

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.058.01   (Mandala. Sukta. Rik)

8.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते यमं वैवस्वतं मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte yamám vaivasvatám máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte yamam vaivasvatam mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । य॒मम् । वै॒व॒स्व॒तम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । यमम् । वैवस्वतम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ yamám ǀ vaivasvatám ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ yamam ǀ vaivasvatam ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.02   (Mandala. Sukta. Rik)

8.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते दिवं यत्पृथिवीं मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte dívam yátpṛthivī́m máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte divam yatpṛthivīm mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । दिव॑म् । यत् । पृ॒थि॒वीम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । दिवम् । यत् । पृथिवीम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ dívam ǀ yát ǀ pṛthivī́m ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ divam ǀ yat ǀ pṛthivīm ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.03   (Mandala. Sukta. Rik)

8.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte bhū́mim cáturbhṛṣṭim máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte bhūmim caturbhṛṣṭim mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । भूमि॑म् । चतुः॑ऽभृष्टिम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । भूमिम् । चतुःऽभृष्टिम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ bhū́mim ǀ cátuḥ-bhṛṣṭim ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ bhūmim ǀ catuḥ-bhṛṣṭim ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.04   (Mandala. Sukta. Rik)

8.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते चतस्रः प्रदिशो मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte cátasraḥ pradíśo máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte catasraḥ pradiśo mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । चत॑स्रः । प्र॒ऽदिशः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । चतस्रः । प्रऽदिशः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ cátasraḥ ǀ pra-díśaḥ ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ catasraḥ ǀ pra-diśaḥ ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.05   (Mandala. Sukta. Rik)

8.1.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते समुद्रमर्णवं मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte samudrámarṇavám máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte samudramarṇavam mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । स॒मु॒द्रम् । अ॒र्ण॒वम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । समुद्रम् । अर्णवम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ samudrám ǀ arṇavám ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ samudram ǀ arṇavam ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.06   (Mandala. Sukta. Rik)

8.1.20.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते मरीचीः प्रवतो मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte márīcīḥ praváto máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte marīcīḥ pravato mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । मरी॑चीः । प्र॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । मरीचीः । प्रऽवतः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ márīcīḥ ǀ pra-vátaḥ ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ marīcīḥ ǀ pra-vataḥ ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.07   (Mandala. Sukta. Rik)

8.1.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते अपो यदोषधीर्मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte apó yádóṣadhīrmáno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte apo yadoṣadhīrmano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । अ॒पः । यत् । ओष॑धीः । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । अपः । यत् । ओषधीः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ apáḥ ǀ yát ǀ óṣadhīḥ ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ apaḥ ǀ yat ǀ oṣadhīḥ ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.08   (Mandala. Sukta. Rik)

8.1.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते सूर्यं यदुषसं मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte sū́ryam yáduṣásam máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte sūryam yaduṣasam mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । सूर्य॑म् । यत् । उ॒षस॑म् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । सूर्यम् । यत् । उषसम् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ sū́ryam ǀ yát ǀ uṣásam ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ sūryam ǀ yat ǀ uṣasam ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.09   (Mandala. Sukta. Rik)

8.1.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते पर्वतान्बृहतो मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte párvatānbṛható máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte parvatānbṛhato mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । पर्व॑तान् । बृ॒ह॒तः । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । पर्वतान् । बृहतः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ párvatān ǀ bṛhatáḥ ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ parvatān ǀ bṛhataḥ ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.10   (Mandala. Sukta. Rik)

8.1.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते विश्वमिदं जगन्मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte víśvamidám jáganmáno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte viśvamidam jaganmano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । विश्व॑म् । इ॒दम् । जग॑त् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । विश्वम् । इदम् । जगत् । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ víśvam ǀ idám ǀ jágat ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ viśvam ǀ idam ǀ jagat ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.11   (Mandala. Sukta. Rik)

8.1.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ पराः॑ परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते पराः परावतो मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte párāḥ parāváto máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte parāḥ parāvato mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । पराः॑ । प॒रा॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । पराः । पराऽवतः । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ párāḥ ǀ parā-vátaḥ ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ parāḥ ǀ parā-vataḥ ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ

10.058.12   (Mandala. Sukta. Rik)

8.1.21.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कं ।

तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यत्ते भूतं च भव्यं च मनो जगाम दूरकं ।

तत्त आ वर्तयामसीह क्षयाय जीवसे ॥

Samhita Transcription Accented

yátte bhūtám ca bhávyam ca máno jagā́ma dūrakám ǀ

tátta ā́ vartayāmasīhá kṣáyāya jīváse ǁ

Samhita Transcription Nonaccented

yatte bhūtam ca bhavyam ca mano jagāma dūrakam ǀ

tatta ā vartayāmasīha kṣayāya jīvase ǁ

Padapatha Devanagari Accented

यत् । ते॒ । भू॒तम् । च॒ । भव्य॑म् । च॒ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।

तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । भूतम् । च । भव्यम् । च । मनः । जगाम । दूरकम् ।

तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥

Padapatha Transcription Accented

yát ǀ te ǀ bhūtám ǀ ca ǀ bhávyam ǀ ca ǀ mánaḥ ǀ jagā́ma ǀ dū́rakám ǀ

tát ǀ te ǀ ā́ ǀ vartayāmasi ǀ ihá ǀ kṣáyāya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ bhūtam ǀ ca ǀ bhavyam ǀ ca ǀ manaḥ ǀ jagāma ǀ dūrakam ǀ

tat ǀ te ǀ ā ǀ vartayāmasi ǀ iha ǀ kṣayāya ǀ jīvase ǁ