SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 59

 

1. Info

To:    1-3: nirṛti;
4: nirṛti, soma;
5, 6: asunīti;
7: liṅgoktadevatāḥ;
8, 9: divaḥ, pṛthivī;
10: divaḥ, pṛthivī or infra (a); divaḥ, pṛthivī (b)
From:   bandhu gaupāyana; śrutabandhu gaupāyana; subandhu gaupāyana; viprabandhu gaupāyana or bandhu laupāyana; śrutabandhu laupāyana; subandhu laupāyana; viprabandhu laupāyana
Metres:   1st set of styles: nicṛttriṣṭup (2, 4-6); svarāḍārcītriṣṭup (3, 7); virāṭtrisṭup (1); bhurikpaṅkti (8); jagatī (9); virāḍjagatī (10)

2nd set of styles: triṣṭubh (1-7); paṅkti (8); mahāpaṅkti (9); paṅktuttarā (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.059.01   (Mandala. Sukta. Rik)

8.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ता॒र्यायुः॑ प्रत॒रं नवी॑यः॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य ।

अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥

Samhita Devanagari Nonaccented

प्र तार्यायुः प्रतरं नवीयः स्थातारेव क्रतुमता रथस्य ।

अध च्यवान उत्तवीत्यर्थं परातरं सु निर्ऋतिर्जिहीतां ॥

Samhita Transcription Accented

prá tāryā́yuḥ pratarám návīyaḥ sthā́tāreva krátumatā ráthasya ǀ

ádha cyávāna úttavītyártham parātarám sú nírṛtirjihītām ǁ

Samhita Transcription Nonaccented

pra tāryāyuḥ prataram navīyaḥ sthātāreva kratumatā rathasya ǀ

adha cyavāna uttavītyartham parātaram su nirṛtirjihītām ǁ

Padapatha Devanagari Accented

प्र । ता॒रि॒ । आयुः॑ । प्र॒ऽत॒रम् । नवी॑यः । स्थाता॑राऽइव । क्रतु॑ऽमता । रथ॑स्य ।

अध॑ । च्यवा॑नः । उत् । त॒वी॒ति॒ । अर्थ॑म् । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥

Padapatha Devanagari Nonaccented

प्र । तारि । आयुः । प्रऽतरम् । नवीयः । स्थाताराऽइव । क्रतुऽमता । रथस्य ।

अध । च्यवानः । उत् । तवीति । अर्थम् । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥

Padapatha Transcription Accented

prá ǀ tāri ǀ ā́yuḥ ǀ pra-tarám ǀ návīyaḥ ǀ sthā́tārā-iva ǀ krátu-matā ǀ ráthasya ǀ

ádha ǀ cyávānaḥ ǀ út ǀ tavīti ǀ ártham ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁ

Padapatha Transcription Nonaccented

pra ǀ tāri ǀ āyuḥ ǀ pra-taram ǀ navīyaḥ ǀ sthātārā-iva ǀ kratu-matā ǀ rathasya ǀ

adha ǀ cyavānaḥ ǀ ut ǀ tavīti ǀ artham ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ

10.059.02   (Mandala. Sukta. Rik)

8.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि ।

ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥

Samhita Devanagari Nonaccented

सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि ।

ता नो विश्वानि जरिता ममत्तु परातरं सु निर्ऋतिर्जिहीतां ॥

Samhita Transcription Accented

sā́mannú rāyé nidhimánnvánnam kárāmahe sú purudhá śrávāṃsi ǀ

tā́ no víśvāni jaritā́ mamattu parātarám sú nírṛtirjihītām ǁ

Samhita Transcription Nonaccented

sāmannu rāye nidhimannvannam karāmahe su purudha śravāṃsi ǀ

tā no viśvāni jaritā mamattu parātaram su nirṛtirjihītām ǁ

Padapatha Devanagari Accented

साम॑न् । नु । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् । करा॑महे । सु । पु॒रु॒ध । श्रवां॑सि ।

ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥

Padapatha Devanagari Nonaccented

सामन् । नु । राये । निधिऽमत् । नु । अन्नम् । करामहे । सु । पुरुध । श्रवांसि ।

ता । नः । विश्वानि । जरिता । ममत्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥

Padapatha Transcription Accented

sā́man ǀ nú ǀ rāyé ǀ nidhi-mát ǀ nú ǀ ánnam ǀ kárāmahe ǀ sú ǀ purudhá ǀ śrávāṃsi ǀ

tā́ ǀ naḥ ǀ víśvāni ǀ jaritā́ ǀ mamattu ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁ

Padapatha Transcription Nonaccented

sāman ǀ nu ǀ rāye ǀ nidhi-mat ǀ nu ǀ annam ǀ karāmahe ǀ su ǀ purudha ǀ śravāṃsi ǀ

tā ǀ naḥ ǀ viśvāni ǀ jaritā ǀ mamattu ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ

10.059.03   (Mandala. Sukta. Rik)

8.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् ।

ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥

Samhita Devanagari Nonaccented

अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् ।

ता नो विश्वानि जरिता चिकेत परातरं सु निर्ऋतिर्जिहीतां ॥

Samhita Transcription Accented

abhī́ ṣváryáḥ páuṃsyairbhavema dyáurná bhū́mim giráyo nā́jrān ǀ

tā́ no víśvāni jaritā́ ciketa parātarám sú nírṛtirjihītām ǁ

Samhita Transcription Nonaccented

abhī ṣvaryaḥ pauṃsyairbhavema dyaurna bhūmim girayo nājrān ǀ

tā no viśvāni jaritā ciketa parātaram su nirṛtirjihītām ǁ

Padapatha Devanagari Accented

अ॒भि । सु । अ॒र्यः । पौंस्यैः॑ । भ॒वे॒म॒ । द्यौः । न । भूमि॑म् । गि॒रयः॑ । न । अज्रा॑न् ।

ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । चि॒के॒त॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥

Padapatha Devanagari Nonaccented

अभि । सु । अर्यः । पौंस्यैः । भवेम । द्यौः । न । भूमिम् । गिरयः । न । अज्रान् ।

ता । नः । विश्वानि । जरिता । चिकेत । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥

Padapatha Transcription Accented

abhí ǀ sú ǀ aryáḥ ǀ páuṃsyaiḥ ǀ bhavema ǀ dyáuḥ ǀ ná ǀ bhū́mim ǀ giráyaḥ ǀ ná ǀ ájrān ǀ

tā́ ǀ naḥ ǀ víśvāni ǀ jaritā́ ǀ ciketa ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁ

Padapatha Transcription Nonaccented

abhi ǀ su ǀ aryaḥ ǀ pauṃsyaiḥ ǀ bhavema ǀ dyauḥ ǀ na ǀ bhūmim ǀ girayaḥ ǀ na ǀ ajrān ǀ

tā ǀ naḥ ǀ viśvāni ǀ jaritā ǀ ciketa ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ

10.059.04   (Mandala. Sukta. Rik)

8.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मो षु णः॑ सोम मृ॒त्यवे॒ परा॑ दाः॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चरं॑तं ।

द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥

Samhita Devanagari Nonaccented

मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरंतं ।

द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निर्ऋतिर्जिहीतां ॥

Samhita Transcription Accented

mó ṣú ṇaḥ soma mṛtyáve párā dāḥ páśyema nú sū́ryamuccárantam ǀ

dyúbhirhitó jarimā́ sū́ no astu parātarám sú nírṛtirjihītām ǁ

Samhita Transcription Nonaccented

mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam ǀ

dyubhirhito jarimā sū no astu parātaram su nirṛtirjihītām ǁ

Padapatha Devanagari Accented

मो इति॑ । सु । नः॒ । सो॒म॒ । मृ॒त्यवे॑ । परा॑ । दाः॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।

द्युऽभिः॑ । हि॒तः । ज॒रि॒मा । सु । नः॒ । अ॒स्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥

Padapatha Devanagari Nonaccented

मो इति । सु । नः । सोम । मृत्यवे । परा । दाः । पश्येम । नु । सूर्यम् । उत्ऽचरन्तम् ।

द्युऽभिः । हितः । जरिमा । सु । नः । अस्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥

Padapatha Transcription Accented

mó íti ǀ sú ǀ naḥ ǀ soma ǀ mṛtyáve ǀ párā ǀ dāḥ ǀ páśyema ǀ nú ǀ sū́ryam ǀ ut-cárantam ǀ

dyú-bhiḥ ǀ hitáḥ ǀ jarimā́ ǀ sú ǀ naḥ ǀ astu ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁ

Padapatha Transcription Nonaccented

mo iti ǀ su ǀ naḥ ǀ soma ǀ mṛtyave ǀ parā ǀ dāḥ ǀ paśyema ǀ nu ǀ sūryam ǀ ut-carantam ǀ

dyu-bhiḥ ǀ hitaḥ ǀ jarimā ǀ su ǀ naḥ ǀ astu ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ

10.059.05   (Mandala. Sukta. Rik)

8.1.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ ।

रा॒रं॒धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥

Samhita Devanagari Nonaccented

असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।

रारंधि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥

Samhita Transcription Accented

ásunīte máno asmā́su dhāraya jīvā́tave sú prá tirā na ā́yuḥ ǀ

rārandhí naḥ sū́ryasya saṃdṛ́śi ghṛténa tvám tanvám vardhayasva ǁ

Samhita Transcription Nonaccented

asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ ǀ

rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvam tanvam vardhayasva ǁ

Padapatha Devanagari Accented

असु॑ऽनीते । मनः॑ । अ॒स्मासु॑ । धा॒र॒य॒ । जी॒वात॑वे । सु । प्र । ति॒र॒ । नः॒ । आयुः॑ ।

र॒र॒न्धि । नः॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । घृ॒तेन॑ । त्वम् । त॒न्व॑म् । व॒र्ध॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

असुऽनीते । मनः । अस्मासु । धारय । जीवातवे । सु । प्र । तिर । नः । आयुः ।

ररन्धि । नः । सूर्यस्य । सम्ऽदृशि । घृतेन । त्वम् । तन्वम् । वर्धयस्व ॥

Padapatha Transcription Accented

ásu-nīte ǀ mánaḥ ǀ asmā́su ǀ dhāraya ǀ jīvā́tave ǀ sú ǀ prá ǀ tira ǀ naḥ ǀ ā́yuḥ ǀ

rarandhí ǀ naḥ ǀ sū́ryasya ǀ sam-dṛ́śi ǀ ghṛténa ǀ tvám ǀ tanvám ǀ vardhayasva ǁ

Padapatha Transcription Nonaccented

asu-nīte ǀ manaḥ ǀ asmāsu ǀ dhāraya ǀ jīvātave ǀ su ǀ pra ǀ tira ǀ naḥ ǀ āyuḥ ǀ

rarandhi ǀ naḥ ǀ sūryasya ǀ sam-dṛśi ǀ ghṛtena ǀ tvam ǀ tanvam ǀ vardhayasva ǁ

10.059.06   (Mandala. Sukta. Rik)

8.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोगं॑ ।

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं॑त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥

Samhita Devanagari Nonaccented

असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगं ।

ज्योक्पश्येम सूर्यमुच्चरंतमनुमते मृळया नः स्वस्ति ॥

Samhita Transcription Accented

ásunīte púnarasmā́su cákṣuḥ púnaḥ prāṇámihá no dhehi bhógam ǀ

jyókpaśyema sū́ryamuccárantamánumate mṛḷáyā naḥ svastí ǁ

Samhita Transcription Nonaccented

asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehi bhogam ǀ

jyokpaśyema sūryamuccarantamanumate mṛḷayā naḥ svasti ǁ

Padapatha Devanagari Accented

असु॑ऽनीते । पुनः॑ । अ॒स्मासु॑ । चक्षुः॑ । पुन॒रिति॑ । प्रा॒णम् । इ॒ह । नः॒ । धे॒हि॒ । भोग॑म् ।

ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । अनु॑ऽमते । मृ॒ळय॑ । नः॒ । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

असुऽनीते । पुनः । अस्मासु । चक्षुः । पुनरिति । प्राणम् । इह । नः । धेहि । भोगम् ।

ज्योक् । पश्येम । सूर्यम् । उत्ऽचरन्तम् । अनुऽमते । मृळय । नः । स्वस्ति ॥

Padapatha Transcription Accented

ásu-nīte ǀ púnaḥ ǀ asmā́su ǀ cákṣuḥ ǀ púnaríti ǀ prāṇám ǀ ihá ǀ naḥ ǀ dhehi ǀ bhógam ǀ

jyók ǀ paśyema ǀ sū́ryam ǀ ut-cárantam ǀ ánu-mate ǀ mṛḷáya ǀ naḥ ǀ svastí ǁ

Padapatha Transcription Nonaccented

asu-nīte ǀ punaḥ ǀ asmāsu ǀ cakṣuḥ ǀ punariti ǀ prāṇam ǀ iha ǀ naḥ ǀ dhehi ǀ bhogam ǀ

jyok ǀ paśyema ǀ sūryam ǀ ut-carantam ǀ anu-mate ǀ mṛḷaya ǀ naḥ ǀ svasti ǁ

10.059.07   (Mandala. Sukta. Rik)

8.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑रं॒तरि॑क्षं ।

पुन॑र्नः॒ सोम॑स्त॒न्वं॑ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥

Samhita Devanagari Nonaccented

पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरंतरिक्षं ।

पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥

Samhita Transcription Accented

púnarno ásum pṛthivī́ dadātu púnardyáurdevī́ púnarantárikṣam ǀ

púnarnaḥ sómastanvám dadātu púnaḥ pūṣā́ pathyā́m yā́ svastíḥ ǁ

Samhita Transcription Nonaccented

punarno asum pṛthivī dadātu punardyaurdevī punarantarikṣam ǀ

punarnaḥ somastanvam dadātu punaḥ pūṣā pathyām yā svastiḥ ǁ

Padapatha Devanagari Accented

पुनः॑ । नः॒ । असु॑म् । पृ॒थि॒वी । द॒दा॒तु॒ । पुनः॑ । द्यौः । दे॒वी । पुनः॑ । अ॒न्तरि॑क्षम् ।

पुनः॑ । नः॒ । सोमः॑ । त॒न्व॑म् । द॒दा॒तु॒ । पुन॒रिति॑ । पू॒षा । प॒थ्या॑म् । या । स्व॒स्तिः ॥

Padapatha Devanagari Nonaccented

पुनः । नः । असुम् । पृथिवी । ददातु । पुनः । द्यौः । देवी । पुनः । अन्तरिक्षम् ।

पुनः । नः । सोमः । तन्वम् । ददातु । पुनरिति । पूषा । पथ्याम् । या । स्वस्तिः ॥

Padapatha Transcription Accented

púnaḥ ǀ naḥ ǀ ásum ǀ pṛthivī́ ǀ dadātu ǀ púnaḥ ǀ dyáuḥ ǀ devī́ ǀ púnaḥ ǀ antárikṣam ǀ

púnaḥ ǀ naḥ ǀ sómaḥ ǀ tanvám ǀ dadātu ǀ púnaríti ǀ pūṣā́ ǀ pathyā́m ǀ yā́ ǀ svastíḥ ǁ

Padapatha Transcription Nonaccented

punaḥ ǀ naḥ ǀ asum ǀ pṛthivī ǀ dadātu ǀ punaḥ ǀ dyauḥ ǀ devī ǀ punaḥ ǀ antarikṣam ǀ

punaḥ ǀ naḥ ǀ somaḥ ǀ tanvam ǀ dadātu ǀ punariti ǀ pūṣā ǀ pathyām ǀ yā ǀ svastiḥ ǁ

10.059.08   (Mandala. Sukta. Rik)

8.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं रोद॑सी सु॒बंध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

Samhita Devanagari Nonaccented

शं रोदसी सुबंधवे यह्वी ऋतस्य मातरा ।

भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

Samhita Transcription Accented

śám ródasī subándhave yahvī́ ṛtásya mātárā ǀ

bháratāmápa yádrápo dyáuḥ pṛthivi kṣamā́ rápo mó ṣú te kím canā́mamat ǁ

Samhita Transcription Nonaccented

śam rodasī subandhave yahvī ṛtasya mātarā ǀ

bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kim canāmamat ǁ

Padapatha Devanagari Accented

शम् । रोद॑सी॒ इति॑ । सु॒ऽबन्ध॑वे । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।

भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥

Padapatha Devanagari Nonaccented

शम् । रोदसी इति । सुऽबन्धवे । यह्वी इति । ऋतस्य । मातरा ।

भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥

Padapatha Transcription Accented

śám ǀ ródasī íti ǀ su-bándhave ǀ yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ

bháratām ǀ ápa ǀ yát ǀ rápaḥ ǀ dyáuḥ ǀ pṛthivi ǀ kṣamā́ ǀ rápaḥ ǀ mó íti ǀ sú ǀ te ǀ kím ǀ caná ǀ āmamat ǁ

Padapatha Transcription Nonaccented

śam ǀ rodasī iti ǀ su-bandhave ǀ yahvī iti ǀ ṛtasya ǀ mātarā ǀ

bharatām ǀ apa ǀ yat ǀ rapaḥ ǀ dyauḥ ǀ pṛthivi ǀ kṣamā ǀ rapaḥ ǀ mo iti ǀ su ǀ te ǀ kim ǀ cana ǀ āmamat ǁ

10.059.09   (Mandala. Sukta. Rik)

8.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रंति भेष॒जा ।

क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

Samhita Devanagari Nonaccented

अव द्वके अव त्रिका दिवश्चरंति भेषजा ।

क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

Samhita Transcription Accented

áva dvaké áva trikā́ diváścaranti bheṣajā́ ǀ

kṣamā́ cariṣṇvékakám bháratāmápa yádrápo dyáuḥ pṛthivi kṣamā́ rápo mó ṣú te kím canā́mamat ǁ

Samhita Transcription Nonaccented

ava dvake ava trikā divaścaranti bheṣajā ǀ

kṣamā cariṣṇvekakam bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kim canāmamat ǁ

Padapatha Devanagari Accented

अव॑ । द्व॒के इति॑ । अव॑ । त्रि॒का । दि॒वः । च॒र॒न्ति॒ । भे॒ष॒जा ।

क्ष॒मा । च॒रि॒ष्णु । ए॒क॒कम् । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥

Padapatha Devanagari Nonaccented

अव । द्वके इति । अव । त्रिका । दिवः । चरन्ति । भेषजा ।

क्षमा । चरिष्णु । एककम् । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥

Padapatha Transcription Accented

áva ǀ dvaké íti ǀ áva ǀ trikā́ ǀ diváḥ ǀ caranti ǀ bheṣajā́ ǀ

kṣamā́ ǀ cariṣṇú ǀ ekakám ǀ bháratām ǀ ápa ǀ yát ǀ rápaḥ ǀ dyáuḥ ǀ pṛthivi ǀ kṣamā́ ǀ rápaḥ ǀ mó íti ǀ sú ǀ te ǀ kím ǀ caná ǀ āmamat ǁ

Padapatha Transcription Nonaccented

ava ǀ dvake iti ǀ ava ǀ trikā ǀ divaḥ ǀ caranti ǀ bheṣajā ǀ

kṣamā ǀ cariṣṇu ǀ ekakam ǀ bharatām ǀ apa ǀ yat ǀ rapaḥ ǀ dyauḥ ǀ pṛthivi ǀ kṣamā ǀ rapaḥ ǀ mo iti ǀ su ǀ te ǀ kim ǀ cana ǀ āmamat ǁ

10.059.10   (Mandala. Sukta. Rik)

8.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समिं॑द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अनः॑ ।

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

Samhita Devanagari Nonaccented

समिंद्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः ।

भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

Samhita Transcription Accented

sámindreraya gā́manaḍvā́ham yá ā́vahaduśīnárāṇyā ánaḥ ǀ

bháratāmápa yádrápo dyáuḥ pṛthivi kṣamā́ rápo mó ṣú te kím canā́mamat ǁ

Samhita Transcription Nonaccented

samindreraya gāmanaḍvāham ya āvahaduśīnarāṇyā anaḥ ǀ

bharatāmapa yadrapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kim canāmamat ǁ

Padapatha Devanagari Accented

सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । अव॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ ।

भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥

Padapatha Devanagari Nonaccented

सम् । इन्द्र । ईरय । गाम् । अनड्वाहम् । यः । आ । अवहत् । उशीनराण्याः । अनः ।

भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥

Padapatha Transcription Accented

sám ǀ indra ǀ īraya ǀ gā́m ǀ anaḍvā́ham ǀ yáḥ ǀ ā́ ǀ ávahat ǀ uśīnárāṇyāḥ ǀ ánaḥ ǀ

bháratām ǀ ápa ǀ yát ǀ rápaḥ ǀ dyáuḥ ǀ pṛthivi ǀ kṣamā́ ǀ rápaḥ ǀ mó íti ǀ sú ǀ te ǀ kím ǀ caná ǀ āmamat ǁ

Padapatha Transcription Nonaccented

sam ǀ indra ǀ īraya ǀ gām ǀ anaḍvāham ǀ yaḥ ǀ ā ǀ avahat ǀ uśīnarāṇyāḥ ǀ anaḥ ǀ

bharatām ǀ apa ǀ yat ǀ rapaḥ ǀ dyauḥ ǀ pṛthivi ǀ kṣamā ǀ rapaḥ ǀ mo iti ǀ su ǀ te ǀ kim ǀ cana ǀ āmamat ǁ