SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 86

 

1. Info

To:    1, 7, 13: varuṇa;
2-5, 14-16, 18, 19, 23: indra;
6, 8-12, 17: indrāṇī;
20-22: vṛṣākapi
From:   1, 8, 11, 12, 14, 19-22: indra;
2-6, 9, 10, 15-18: indrāṇī;
7, 13, 23: vṛṣākapi aindra
Metres:   1st set of styles: nicṛtpaṅkti (3, 6, 9, 10, 12, 15, 20-22); paṅktiḥ (1, 7, 11, 13, 14, 18, 23); virāṭpaṅkti (4, 8, 16, 17, 19); pādanicṛtpaṅkti (2, 5)

2nd set of styles: paṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.086.01   (Mandala. Sukta. Rik)

8.4.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि हि सोतो॒रसृ॑क्षत॒ नेंद्रं॑ दे॒वम॑मंसत ।

यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

वि हि सोतोरसृक्षत नेंद्रं देवममंसत ।

यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ví hí sótorásṛkṣata néndram devámamaṃsata ǀ

yátrā́madadvṛṣā́kapiraryáḥ puṣṭéṣu mátsakhā víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

vi hi sotorasṛkṣata nendram devamamaṃsata ǀ

yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

वि । हि । सोतोः॑ । असृ॑क्षत । न । इन्द्र॑म् । दे॒वम् । अ॒मं॒स॒त॒ ।

यत्र॑ । अम॑दत् । वृ॒षाक॑पिः । अ॒र्यः । पु॒ष्टेषु॑ । मत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

वि । हि । सोतोः । असृक्षत । न । इन्द्रम् । देवम् । अमंसत ।

यत्र । अमदत् । वृषाकपिः । अर्यः । पुष्टेषु । मत्ऽसखा । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ví ǀ hí ǀ sótoḥ ǀ ásṛkṣata ǀ ná ǀ índram ǀ devám ǀ amaṃsata ǀ

yátra ǀ ámadat ǀ vṛṣā́kapiḥ ǀ aryáḥ ǀ puṣṭéṣu ǀ mát-sakhā ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ hi ǀ sotoḥ ǀ asṛkṣata ǀ na ǀ indram ǀ devam ǀ amaṃsata ǀ

yatra ǀ amadat ǀ vṛṣākapiḥ ǀ aryaḥ ǀ puṣṭeṣu ǀ mat-sakhā ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.02   (Mandala. Sukta. Rik)

8.4.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॒ हीं॑द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ ।

नो अह॒ प्र विं॑दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

परा हींद्र धावसि वृषाकपेरति व्यथिः ।

नो अह प्र विंदस्यन्यत्र सोमपीतये विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

párā hī́ndra dhā́vasi vṛṣā́kaperáti vyáthiḥ ǀ

nó áha prá vindasyanyátra sómapītaye víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

parā hīndra dhāvasi vṛṣākaperati vyathiḥ ǀ

no aha pra vindasyanyatra somapītaye viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

परा॑ । हि । इ॒न्द्र॒ । धाव॑सि । वृ॒षाक॑पेः । अति॑ । व्यथिः॑ ।

नो इति॑ । अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

परा । हि । इन्द्र । धावसि । वृषाकपेः । अति । व्यथिः ।

नो इति । अह । प्र । विन्दसि । अन्यत्र । सोमऽपीतये । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

párā ǀ hí ǀ indra ǀ dhā́vasi ǀ vṛṣā́kapeḥ ǀ áti ǀ vyáthiḥ ǀ

nó íti ǀ áha ǀ prá ǀ vindasi ǀ anyátra ǀ sóma-pītaye ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

parā ǀ hi ǀ indra ǀ dhāvasi ǀ vṛṣākapeḥ ǀ ati ǀ vyathiḥ ǀ

no iti ǀ aha ǀ pra ǀ vindasi ǀ anyatra ǀ soma-pītaye ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.03   (Mandala. Sukta. Rik)

8.4.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः ।

यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।

यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

kímayám tvā́m vṛṣā́kapiścakā́ra hárito mṛgáḥ ǀ

yásmā irasyásī́du nváryó vā puṣṭimádvásu víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

kimayam tvām vṛṣākapiścakāra harito mṛgaḥ ǀ

yasmā irasyasīdu nvaryo vā puṣṭimadvasu viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

किम् । अ॒यम् । त्वाम् । वृ॒षाक॑पिः । च॒कार॑ । हरि॑तः । मृ॒गः ।

यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊं॒ इति॑ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒ऽमत् । वसु॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

किम् । अयम् । त्वाम् । वृषाकपिः । चकार । हरितः । मृगः ।

यस्मै । इरस्यसि । इत् । ऊं इति । नु । अर्यः । वा । पुष्टिऽमत् । वसु । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

kím ǀ ayám ǀ tvā́m ǀ vṛṣā́kapiḥ ǀ cakā́ra ǀ háritaḥ ǀ mṛgáḥ ǀ

yásmai ǀ irasyási ǀ ít ǀ ūṃ íti ǀ nú ǀ aryáḥ ǀ vā ǀ puṣṭi-mát ǀ vásu ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ ayam ǀ tvām ǀ vṛṣākapiḥ ǀ cakāra ǀ haritaḥ ǀ mṛgaḥ ǀ

yasmai ǀ irasyasi ǀ it ǀ ūṃ iti ǀ nu ǀ aryaḥ ǀ vā ǀ puṣṭi-mat ǀ vasu ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.04   (Mandala. Sukta. Rik)

8.4.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमिं॑द्राभि॒रक्ष॑सि ।

श्वा न्व॑स्य जंभिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

यमिमं त्वं वृषाकपिं प्रियमिंद्राभिरक्षसि ।

श्वा न्वस्य जंभिषदपि कर्णे वराहयुर्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

yámimám tvám vṛṣā́kapim priyámindrābhirákṣasi ǀ

śvā́ nvásya jambhiṣadápi kárṇe varāhayúrvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

yamimam tvam vṛṣākapim priyamindrābhirakṣasi ǀ

śvā nvasya jambhiṣadapi karṇe varāhayurviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

यम् । इ॒मम् । त्वम् । वृ॒षाक॑पिम् । प्रि॒यम् । इ॒न्द्र॒ । अ॒भि॒ऽरक्ष॑सि ।

श्वा । नु । अ॒स्य॒ । ज॒म्भि॒ष॒त् । अपि॑ । कर्णे॑ । व॒रा॒ह॒ऽयुः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

यम् । इमम् । त्वम् । वृषाकपिम् । प्रियम् । इन्द्र । अभिऽरक्षसि ।

श्वा । नु । अस्य । जम्भिषत् । अपि । कर्णे । वराहऽयुः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

yám ǀ imám ǀ tvám ǀ vṛṣā́kapim ǀ priyám ǀ indra ǀ abhi-rákṣasi ǀ

śvā́ ǀ nú ǀ asya ǀ jambhiṣat ǀ ápi ǀ kárṇe ǀ varāha-yúḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ imam ǀ tvam ǀ vṛṣākapim ǀ priyam ǀ indra ǀ abhi-rakṣasi ǀ

śvā ǀ nu ǀ asya ǀ jambhiṣat ǀ api ǀ karṇe ǀ varāha-yuḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.05   (Mandala. Sukta. Rik)

8.4.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् ।

शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् ।

शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

priyā́ taṣṭā́ni me kapírvyáktā vyádūduṣat ǀ

śíro nvásya rāviṣam ná sugám duṣkṛ́te bhuvam víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

priyā taṣṭāni me kapirvyaktā vyadūduṣat ǀ

śiro nvasya rāviṣam na sugam duṣkṛte bhuvam viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

प्रि॒या । त॒ष्टानि॑ । मे॒ । क॒पिः । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त् ।

शिरः॑ । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दुः॒ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

प्रिया । तष्टानि । मे । कपिः । विऽअक्ता । वि । अदूदुषत् ।

शिरः । नु । अस्य । राविषम् । न । सुऽगम् । दुःऽकृते । भुवम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

priyā́ ǀ taṣṭā́ni ǀ me ǀ kapíḥ ǀ ví-aktā ǀ ví ǀ adūduṣat ǀ

śíraḥ ǀ nú ǀ asya ǀ rāviṣam ǀ ná ǀ su-gám ǀ duḥ-kṛ́te ǀ bhuvam ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

priyā ǀ taṣṭāni ǀ me ǀ kapiḥ ǀ vi-aktā ǀ vi ǀ adūduṣat ǀ

śiraḥ ǀ nu ǀ asya ǀ rāviṣam ǀ na ǀ su-gam ǀ duḥ-kṛte ǀ bhuvam ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.06   (Mandala. Sukta. Rik)

8.4.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् ।

न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।

न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ná mátstrī́ subhasáttarā ná suyā́śutarā bhuvat ǀ

ná mátpráticyavīyasī ná sákthyúdyamīyasī víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

na matstrī subhasattarā na suyāśutarā bhuvat ǀ

na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

न । मत् । स्त्री । सु॒भ॒सत्ऽत॑रा । न । सु॒याशु॑ऽतरा । भु॒व॒त् ।

न । मत् । प्रति॑ऽच्यवीयसी । न । सक्थि॑ । उत्ऽय॑मीयसी । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

न । मत् । स्त्री । सुभसत्ऽतरा । न । सुयाशुऽतरा । भुवत् ।

न । मत् । प्रतिऽच्यवीयसी । न । सक्थि । उत्ऽयमीयसी । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ná ǀ mát ǀ strī́ ǀ subhasát-tarā ǀ ná ǀ suyā́śu-tarā ǀ bhuvat ǀ

ná ǀ mát ǀ práti-cyavīyasī ǀ ná ǀ sákthi ǀ út-yamīyasī ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

na ǀ mat ǀ strī ǀ subhasat-tarā ǀ na ǀ suyāśu-tarā ǀ bhuvat ǀ

na ǀ mat ǀ prati-cyavīyasī ǀ na ǀ sakthi ǀ ut-yamīyasī ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.07   (Mandala. Sukta. Rik)

8.4.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒वे अं॑ब सुलाभिके॒ यथे॑वां॒ग भ॑वि॒ष्यति॑ ।

भ॒सन्मे॑ अंब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

उवे अंब सुलाभिके यथेवांग भविष्यति ।

भसन्मे अंब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

uvé amba sulābhike yáthevāṅgá bhaviṣyáti ǀ

bhasánme amba sákthi me śíro me vī́va hṛṣyati víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

uve amba sulābhike yathevāṅga bhaviṣyati ǀ

bhasanme amba sakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

उ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा॑ऽइव । अ॒ङ्ग । भ॒वि॒ष्यति॑ ।

भ॒सत् । मे॒ । अ॒म्ब॒ । सक्थि॑ । मे॒ । शिरः॑ । मे॒ । विऽइ॑व । हृ॒ष्य॒ति॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

उवे । अम्ब । सुलाभिके । यथाऽइव । अङ्ग । भविष्यति ।

भसत् । मे । अम्ब । सक्थि । मे । शिरः । मे । विऽइव । हृष्यति । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

uvé ǀ amba ǀ sulābhike ǀ yáthā-iva ǀ aṅgá ǀ bhaviṣyáti ǀ

bhasát ǀ me ǀ amba ǀ sákthi ǀ me ǀ śíraḥ ǀ me ǀ ví-iva ǀ hṛṣyati ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

uve ǀ amba ǀ sulābhike ǀ yathā-iva ǀ aṅga ǀ bhaviṣyati ǀ

bhasat ǀ me ǀ amba ǀ sakthi ǀ me ǀ śiraḥ ǀ me ǀ vi-iva ǀ hṛṣyati ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.08   (Mandala. Sukta. Rik)

8.4.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं सु॑बाहो स्वंगुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने ।

किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

किं सुबाहो स्वंगुरे पृथुष्टो पृथुजाघने ।

किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

kím subāho svaṅgure pṛ́thuṣṭo pṛ́thujāghane ǀ

kím śūrapatni nastvámabhyámīṣi vṛṣā́kapim víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

kim subāho svaṅgure pṛthuṣṭo pṛthujāghane ǀ

kim śūrapatni nastvamabhyamīṣi vṛṣākapim viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

किम् । सु॒बा॒हो॒ इति॑ सुऽबाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॑ पृथु॑ऽस्तो । पृथु॑ऽजघने ।

किम् । शू॒र॒ऽप॒त्नि॒ । नः॒ । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

किम् । सुबाहो इति सुऽबाहो । सुऽअङ्गुरे । पृथुस्तो इति पृथुऽस्तो । पृथुऽजघने ।

किम् । शूरऽपत्नि । नः । त्वम् । अभि । अमीषि । वृषाकपिम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

kím ǀ subāho íti su-bāho ǀ su-aṅgure ǀ pṛ́thusto íti pṛthu-sto ǀ pṛ́thu-jaghane ǀ

kím ǀ śūra-patni ǀ naḥ ǀ tvám ǀ abhí ǀ amīṣi ǀ vṛṣā́kapim ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ subāho iti su-bāho ǀ su-aṅgure ǀ pṛthusto iti pṛthu-sto ǀ pṛthu-jaghane ǀ

kim ǀ śūra-patni ǀ naḥ ǀ tvam ǀ abhi ǀ amīṣi ǀ vṛṣākapim ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.09   (Mandala. Sukta. Rik)

8.4.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते ।

उ॒ताहम॑स्मि वी॒रिणींद्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

अवीरामिव मामयं शरारुरभि मन्यते ।

उताहमस्मि वीरिणींद्रपत्नी मरुत्सखा विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

avī́rāmiva mā́mayám śarā́rurabhí manyate ǀ

utā́hámasmi vīríṇī́ndrapatnī marútsakhā víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

avīrāmiva māmayam śarārurabhi manyate ǀ

utāhamasmi vīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

अ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारुः॑ । अ॒भि । म॒न्य॒ते॒ ।

उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

अवीराम्ऽइव । माम् । अयम् । शरारुः । अभि । मन्यते ।

उत । अहम् । अस्मि । वीरिणी । इन्द्रऽपत्नी । मरुत्ऽसखा । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

avī́rām-iva ǀ mā́m ǀ ayám ǀ śarā́ruḥ ǀ abhí ǀ manyate ǀ

utá ǀ ahám ǀ asmi ǀ vīríṇī ǀ índra-patnī ǀ marút-sakhā ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

avīrām-iva ǀ mām ǀ ayam ǀ śarāruḥ ǀ abhi ǀ manyate ǀ

uta ǀ aham ǀ asmi ǀ vīriṇī ǀ indra-patnī ǀ marut-sakhā ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.10   (Mandala. Sukta. Rik)

8.4.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति ।

वे॒धा ऋ॒तस्य॑ वी॒रिणींद्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।

वेधा ऋतस्य वीरिणींद्रपत्नी महीयते विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

saṃhotrám sma purā́ nā́rī sámanam vā́va gacchati ǀ

vedhā́ ṛtásya vīríṇī́ndrapatnī mahīyate víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

saṃhotram sma purā nārī samanam vāva gacchati ǀ

vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

स॒म्ऽहो॒त्रम् । स्म॒ । पु॒रा । नारी॑ । सम॑नम् । वा॒ । अव॑ । ग॒च्छ॒ति॒ ।

वे॒धाः । ऋ॒तस्य॑ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒ही॒य॒ते॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

सम्ऽहोत्रम् । स्म । पुरा । नारी । समनम् । वा । अव । गच्छति ।

वेधाः । ऋतस्य । वीरिणी । इन्द्रऽपत्नी । महीयते । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

sam-hotrám ǀ sma ǀ purā́ ǀ nā́rī ǀ sámanam ǀ vā ǀ áva ǀ gacchati ǀ

vedhā́ḥ ǀ ṛtásya ǀ vīríṇī ǀ índra-patnī ǀ mahīyate ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

sam-hotram ǀ sma ǀ purā ǀ nārī ǀ samanam ǀ vā ǀ ava ǀ gacchati ǀ

vedhāḥ ǀ ṛtasya ǀ vīriṇī ǀ indra-patnī ǀ mahīyate ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.11   (Mandala. Sukta. Rik)

8.4.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इं॒द्रा॒णीमा॒सु नारि॑षु सु॒भगा॑म॒हम॑श्रवं ।

न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

इंद्राणीमासु नारिषु सुभगामहमश्रवं ।

नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

indrāṇī́māsú nā́riṣu subhágāmahámaśravam ǀ

nahyásyā aparám caná jarásā márate pátirvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

indrāṇīmāsu nāriṣu subhagāmahamaśravam ǀ

nahyasyā aparam cana jarasā marate patirviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

इ॒न्द्रा॒णीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् ।

न॒हि । अ॒स्याः॒ । अ॒प॒रम् । च॒न । ज॒रसा॑ । मर॑ते । पतिः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

इन्द्राणीम् । आसु । नारिषु । सुऽभगाम् । अहम् । अश्रवम् ।

नहि । अस्याः । अपरम् । चन । जरसा । मरते । पतिः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

indrāṇī́m ǀ āsú ǀ nā́riṣu ǀ su-bhágām ǀ ahám ǀ aśravam ǀ

nahí ǀ asyāḥ ǀ aparám ǀ caná ǀ jarásā ǀ márate ǀ pátiḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

indrāṇīm ǀ āsu ǀ nāriṣu ǀ su-bhagām ǀ aham ǀ aśravam ǀ

nahi ǀ asyāḥ ǀ aparam ǀ cana ǀ jarasā ǀ marate ǀ patiḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.12   (Mandala. Sukta. Rik)

8.4.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाहमिं॑द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर्ऋ॒ते ।

यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

नाहमिंद्राणि रारण सख्युर्वृषाकपेर्ऋते ।

यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

nā́hámindrāṇi rāraṇa sákhyurvṛṣā́kaperṛté ǀ

yásyedámápyam havíḥ priyám devéṣu gácchati víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

nāhamindrāṇi rāraṇa sakhyurvṛṣākaperṛte ǀ

yasyedamapyam haviḥ priyam deveṣu gacchati viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः॑ । वृ॒षाक॑पेः । ऋ॒ते ।

यस्य॑ । इ॒दम् । अप्य॑म् । ह॒विः । प्रि॒यम् । दे॒वेषु॑ । गच्छ॑ति । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

न । अहम् । इन्द्राणि । ररण । सख्युः । वृषाकपेः । ऋते ।

यस्य । इदम् । अप्यम् । हविः । प्रियम् । देवेषु । गच्छति । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ná ǀ ahám ǀ indrāṇi ǀ raraṇa ǀ sákhyuḥ ǀ vṛṣā́kapeḥ ǀ ṛté ǀ

yásya ǀ idám ǀ ápyam ǀ havíḥ ǀ priyám ǀ devéṣu ǀ gácchati ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

na ǀ aham ǀ indrāṇi ǀ raraṇa ǀ sakhyuḥ ǀ vṛṣākapeḥ ǀ ṛte ǀ

yasya ǀ idam ǀ apyam ǀ haviḥ ǀ priyam ǀ deveṣu ǀ gacchati ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.13   (Mandala. Sukta. Rik)

8.4.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।

घस॑त्त॒ इंद्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।

घसत्त इंद्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

vṛ́ṣākapāyi révati súputra ā́du súsnuṣe ǀ

ghásatta índra ukṣáṇaḥ priyám kācitkarám havírvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

vṛṣākapāyi revati suputra ādu susnuṣe ǀ

ghasatta indra ukṣaṇaḥ priyam kācitkaram havirviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

वृषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आत् । ऊं॒ इति॑ । सुऽस्नु॑षे ।

घस॑त् । ते॒ । इन्द्रः॑ । उ॒क्षणः॑ । प्रि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒विः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

वृषाकपायि । रेवति । सुऽपुत्रे । आत् । ऊं इति । सुऽस्नुषे ।

घसत् । ते । इन्द्रः । उक्षणः । प्रियम् । काचित्ऽकरम् । हविः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

vṛ́ṣākapāyi ǀ révati ǀ sú-putre ǀ ā́t ǀ ūṃ íti ǀ sú-snuṣe ǀ

ghásat ǀ te ǀ índraḥ ǀ ukṣáṇaḥ ǀ priyám ǀ kācit-karám ǀ havíḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

vṛṣākapāyi ǀ revati ǀ su-putre ǀ āt ǀ ūṃ iti ǀ su-snuṣe ǀ

ghasat ǀ te ǀ indraḥ ǀ ukṣaṇaḥ ǀ priyam ǀ kācit-karam ǀ haviḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.14   (Mandala. Sukta. Rik)

8.4.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्ष्णो हि मे॒ पंच॑दश सा॒कं पचं॑ति विंश॒तिं ।

उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णंति मे॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

उक्ष्णो हि मे पंचदश साकं पचंति विंशतिं ।

उताहमद्मि पीव इदुभा कुक्षी पृणंति मे विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ukṣṇó hí me páñcadaśa sākám pácanti viṃśatím ǀ

utā́hámadmi pī́va ídubhā́ kukṣī́ pṛṇanti me víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim ǀ

utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

उ॒क्ष्णः । हि । मे॒ । पञ्च॑ऽदश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् ।

उ॒त । अ॒हम् । अ॒द्मि॒ । पीवः॑ । इत् । उ॒भा । कु॒क्षी इति॑ । पृ॒ण॒न्ति॒ । मे॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

उक्ष्णः । हि । मे । पञ्चऽदश । साकम् । पचन्ति । विंशतिम् ।

उत । अहम् । अद्मि । पीवः । इत् । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ukṣṇáḥ ǀ hí ǀ me ǀ páñca-daśa ǀ sākám ǀ pácanti ǀ viṃśatím ǀ

utá ǀ ahám ǀ admi ǀ pī́vaḥ ǀ ít ǀ ubhā́ ǀ kukṣī́ íti ǀ pṛṇanti ǀ me ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

ukṣṇaḥ ǀ hi ǀ me ǀ pañca-daśa ǀ sākam ǀ pacanti ǀ viṃśatim ǀ

uta ǀ aham ǀ admi ǀ pīvaḥ ǀ it ǀ ubhā ǀ kukṣī iti ǀ pṛṇanti ǀ me ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.15   (Mandala. Sukta. Rik)

8.4.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒ष॒भो न ति॒ग्मशृं॑गो॒ऽंतर्यू॒थेषु॒ रोरु॑वत् ।

मं॒थस्त॑ इंद्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

वृषभो न तिग्मशृंगोऽंतर्यूथेषु रोरुवत् ।

मंथस्त इंद्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

vṛṣabhó ná tigmáśṛṅgo’ntáryūthéṣu róruvat ǀ

manthásta indra śám hṛdé yám te sunóti bhāvayúrvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

vṛṣabho na tigmaśṛṅgo’ntaryūtheṣu roruvat ǀ

manthasta indra śam hṛde yam te sunoti bhāvayurviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

वृ॒ष॒भः । न । ति॒ग्मऽशृ॑ङ्गः । अ॒न्तः । यू॒थेषु॑ । रोरु॑वत् ।

म॒न्थः । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति॑ । भा॒व॒युः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

वृषभः । न । तिग्मऽशृङ्गः । अन्तः । यूथेषु । रोरुवत् ।

मन्थः । ते । इन्द्र । शम् । हृदे । यम् । ते । सुनोति । भावयुः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

vṛṣabháḥ ǀ ná ǀ tigmá-śṛṅgaḥ ǀ antáḥ ǀ yūthéṣu ǀ róruvat ǀ

mantháḥ ǀ te ǀ indra ǀ śám ǀ hṛdé ǀ yám ǀ te ǀ sunóti ǀ bhāvayúḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

vṛṣabhaḥ ǀ na ǀ tigma-śṛṅgaḥ ǀ antaḥ ǀ yūtheṣu ǀ roruvat ǀ

manthaḥ ǀ te ǀ indra ǀ śam ǀ hṛde ǀ yam ǀ te ǀ sunoti ǀ bhāvayuḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.16   (Mandala. Sukta. Rik)

8.4.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न सेशे॒ यस्य॒ रंब॑तेऽंत॒रा स॒क्थ्या॒३॒॑ कपृ॑त् ।

सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृंभ॑ते॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

न सेशे यस्य रंबतेऽंतरा सक्थ्या कपृत् ।

सेदीशे यस्य रोमशं निषेदुषो विजृंभते विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ná séśe yásya rámbate’ntarā́ sakthyā́ kápṛt ǀ

sédīśe yásya romaśám niṣedúṣo vijṛ́mbhate víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

na seśe yasya rambate’ntarā sakthyā kapṛt ǀ

sedīśe yasya romaśam niṣeduṣo vijṛmbhate viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

न । सः । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् ।

सः । इत् । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजृम्भ॑ते । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

न । सः । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् ।

सः । इत् । ईशे । यस्य । रोमशम् । निऽसेदुषः । विऽजृम्भते । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ná ǀ sáḥ ǀ īśe ǀ yásya ǀ rámbate ǀ antarā́ ǀ sakthyā́ ǀ kápṛt ǀ

sáḥ ǀ ít ǀ īśe ǀ yásya ǀ romaśám ǀ ni-sedúṣaḥ ǀ vi-jṛ́mbhate ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

na ǀ saḥ ǀ īśe ǀ yasya ǀ rambate ǀ antarā ǀ sakthyā ǀ kapṛt ǀ

saḥ ǀ it ǀ īśe ǀ yasya ǀ romaśam ǀ ni-seduṣaḥ ǀ vi-jṛmbhate ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.17   (Mandala. Sukta. Rik)

8.4.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जृंभ॑ते ।

सेदी॑शे॒ यस्य॒ रंब॑तेऽंत॒रा स॒क्थ्या॒३॒॑ कपृ॒द्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

न सेशे यस्य रोमशं निषेदुषो विजृंभते ।

सेदीशे यस्य रंबतेऽंतरा सक्थ्या कपृद्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ná séśe yásya romaśám niṣedúṣo vijṛ́mbhate ǀ

sédīśe yásya rámbate’ntarā́ sakthyā́ kápṛdvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

na seśe yasya romaśam niṣeduṣo vijṛmbhate ǀ

sedīśe yasya rambate’ntarā sakthyā kapṛdviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

न । सः । ई॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजृम्भ॑ते ।

सः । इत् । ई॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

न । सः । ईशे । यस्य । रोमशम् । निऽसेदुषः । विऽजृम्भते ।

सः । इत् । ईशे । यस्य । रम्बते । अन्तरा । सक्थ्या । कपृत् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ná ǀ sáḥ ǀ īśe ǀ yásya ǀ romaśám ǀ ni-sedúṣaḥ ǀ vi-jṛ́mbhate ǀ

sáḥ ǀ ít ǀ īśe ǀ yásya ǀ rámbate ǀ antarā́ ǀ sakthyā́ ǀ kápṛt ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

na ǀ saḥ ǀ īśe ǀ yasya ǀ romaśam ǀ ni-seduṣaḥ ǀ vi-jṛmbhate ǀ

saḥ ǀ it ǀ īśe ǀ yasya ǀ rambate ǀ antarā ǀ sakthyā ǀ kapṛt ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.18   (Mandala. Sukta. Rik)

8.4.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमिं॑द्र वृ॒षाक॑पिः॒ पर॑स्वंतं ह॒तं वि॑दत् ।

अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

अयमिंद्र वृषाकपिः परस्वंतं हतं विदत् ।

असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ayámindra vṛṣā́kapiḥ párasvantam hatám vidat ǀ

asím sūnā́m návam carúmā́dédhasyā́na ā́citam víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

ayamindra vṛṣākapiḥ parasvantam hatam vidat ǀ

asim sūnām navam carumādedhasyāna ācitam viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । इ॒न्द्र॒ । वृ॒षाक॑पिः । पर॑स्वन्तम् । ह॒तम् । वि॒द॒त् ।

अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अनः॑ । आऽचि॑तम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

अयम् । इन्द्र । वृषाकपिः । परस्वन्तम् । हतम् । विदत् ।

असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अनः । आऽचितम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ayám ǀ indra ǀ vṛṣā́kapiḥ ǀ párasvantam ǀ hatám ǀ vidat ǀ

asím ǀ sūnā́m ǀ návam ǀ carúm ǀ ā́t ǀ édhasya ǀ ánaḥ ǀ ā́-citam ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ indra ǀ vṛṣākapiḥ ǀ parasvantam ǀ hatam ǀ vidat ǀ

asim ǀ sūnām ǀ navam ǀ carum ǀ āt ǀ edhasya ǀ anaḥ ǀ ā-citam ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.19   (Mandala. Sukta. Rik)

8.4.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वंदास॒मार्यं॑ ।

पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

अयमेमि विचाकशद्विचिन्वंदासमार्यं ।

पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

ayámemi vicā́kaśadvicinvándā́samā́ryam ǀ

píbāmi pākasútvano’bhí dhī́ramacākaśam víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

ayamemi vicākaśadvicinvandāsamāryam ǀ

pibāmi pākasutvano’bhi dhīramacākaśam viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ए॒मि॒ । वि॒ऽचाक॑शत् । वि॒ऽचि॒न्वन् । दास॑म् । आर्य॑म् ।

पिबा॑मि । पा॒क॒ऽसुत्व॑नः । अ॒भि । धीर॑म् । अ॒चा॒क॒श॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

अयम् । एमि । विऽचाकशत् । विऽचिन्वन् । दासम् । आर्यम् ।

पिबामि । पाकऽसुत्वनः । अभि । धीरम् । अचाकशम् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

ayám ǀ emi ǀ vi-cā́kaśat ǀ vi-cinván ǀ dā́sam ǀ ā́ryam ǀ

píbāmi ǀ pāka-sútvanaḥ ǀ abhí ǀ dhī́ram ǀ acākaśam ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ emi ǀ vi-cākaśat ǀ vi-cinvan ǀ dāsam ǀ āryam ǀ

pibāmi ǀ pāka-sutvanaḥ ǀ abhi ǀ dhīram ǀ acākaśam ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.20   (Mandala. Sukta. Rik)

8.4.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धन्व॑ च॒ यत्कृं॒तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना ।

नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

धन्व च यत्कृंतत्रं च कति स्वित्ता वि योजना ।

नेदीयसो वृषाकपेऽस्तमेहि गृहाँ उप विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

dhánva ca yátkṛntátram ca káti svittā́ ví yójanā ǀ

nédīyaso vṛṣākapé’staméhi gṛhā́m̐ úpa víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

dhanva ca yatkṛntatram ca kati svittā vi yojanā ǀ

nedīyaso vṛṣākape’stamehi gṛhām̐ upa viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना ।

नेदी॑यसः । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

धन्व । च । यत् । कृन्तत्रम् । च । कति । स्वित् । ता । वि । योजना ।

नेदीयसः । वृषाकपे । अस्तम् । आ । इहि । गृहान् । उप । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

dhánva ǀ ca ǀ yát ǀ kṛntátram ǀ ca ǀ káti ǀ svit ǀ tā́ ǀ ví ǀ yójanā ǀ

nédīyasaḥ ǀ vṛṣākape ǀ ástam ǀ ā́ ǀ ihi ǀ gṛhā́n ǀ úpa ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

dhanva ǀ ca ǀ yat ǀ kṛntatram ǀ ca ǀ kati ǀ svit ǀ tā ǀ vi ǀ yojanā ǀ

nedīyasaḥ ǀ vṛṣākape ǀ astam ǀ ā ǀ ihi ǀ gṛhān ǀ upa ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.21   (Mandala. Sukta. Rik)

8.4.04.06    (Ashtaka. Adhyaya. Varga. Rik)

10.07.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।

य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

पुनरेहि वृषाकपे सुविता कल्पयावहै ।

य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

púnaréhi vṛṣākape suvitā́ kalpayāvahai ǀ

yá eṣá svapnanáṃśanó’staméṣi pathā́ púnarvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

punarehi vṛṣākape suvitā kalpayāvahai ǀ

ya eṣa svapnanaṃśano’stameṣi pathā punarviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

पुनः॑ । आ । इ॒हि॒ । वृ॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ ।

यः । ए॒षः । स्व॒प्न॒ऽनंश॑नः । अस्त॑म् । एषि॑ । प॒था । पुनः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

पुनः । आ । इहि । वृषाकपे । सुविता । कल्पयावहै ।

यः । एषः । स्वप्नऽनंशनः । अस्तम् । एषि । पथा । पुनः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

púnaḥ ǀ ā́ ǀ ihi ǀ vṛṣākape ǀ suvitā́ ǀ kalpayāvahai ǀ

yáḥ ǀ eṣáḥ ǀ svapna-náṃśanaḥ ǀ ástam ǀ éṣi ǀ pathā́ ǀ púnaḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

punaḥ ǀ ā ǀ ihi ǀ vṛṣākape ǀ suvitā ǀ kalpayāvahai ǀ

yaḥ ǀ eṣaḥ ǀ svapna-naṃśanaḥ ǀ astam ǀ eṣi ǀ pathā ǀ punaḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.22   (Mandala. Sukta. Rik)

8.4.04.07    (Ashtaka. Adhyaya. Varga. Rik)

10.07.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदुदं॑चो वृषाकपे गृ॒हमिं॒द्राज॑गंतन ।

क्व१॒॑ स्य पु॑ल्व॒घो मृ॒गः कम॑गंजन॒योप॑नो॒ विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

यदुदंचो वृषाकपे गृहमिंद्राजगंतन ।

क्व स्य पुल्वघो मृगः कमगंजनयोपनो विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

yádúdañco vṛṣākape gṛhámindrā́jagantana ǀ

kvá syá pulvaghó mṛgáḥ kámagañjanayópano víśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

yadudañco vṛṣākape gṛhamindrājagantana ǀ

kva sya pulvagho mṛgaḥ kamagañjanayopano viśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

यत् । उद॑ञ्चः । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन ।

क्व॑ । स्यः । पु॒ल्व॒घः । मृ॒गः । कम् । अ॒ग॒न् । ज॒न॒ऽयोप॑नः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

यत् । उदञ्चः । वृषाकपे । गृहम् । इन्द्र । अजगन्तन ।

क्व । स्यः । पुल्वघः । मृगः । कम् । अगन् । जनऽयोपनः । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

yát ǀ údañcaḥ ǀ vṛṣākape ǀ gṛhám ǀ indra ǀ ájagantana ǀ

kvá ǀ syáḥ ǀ pulvagháḥ ǀ mṛgáḥ ǀ kám ǀ agan ǀ jana-yópanaḥ ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ udañcaḥ ǀ vṛṣākape ǀ gṛham ǀ indra ǀ ajagantana ǀ

kva ǀ syaḥ ǀ pulvaghaḥ ǀ mṛgaḥ ǀ kam ǀ agan ǀ jana-yopanaḥ ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ

10.086.23   (Mandala. Sukta. Rik)

8.4.04.08    (Ashtaka. Adhyaya. Varga. Rik)

10.07.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिं ।

भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिंद्र॒ उत्त॑रः ॥

Samhita Devanagari Nonaccented

पर्शुर्ह नाम मानवी साकं ससूव विंशतिं ।

भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिंद्र उत्तरः ॥

Samhita Transcription Accented

párśurha nā́ma mānavī́ sākám sasūva viṃśatím ǀ

bhadrám bhala tyásyā abhūdyásyā udáramā́mayadvíśvasmādíndra úttaraḥ ǁ

Samhita Transcription Nonaccented

parśurha nāma mānavī sākam sasūva viṃśatim ǀ

bhadram bhala tyasyā abhūdyasyā udaramāmayadviśvasmādindra uttaraḥ ǁ

Padapatha Devanagari Accented

पर्शुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् ।

भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

Padapatha Devanagari Nonaccented

पर्शुः । ह । नाम । मानवी । साकम् । ससूव । विंशतिम् ।

भद्रम् । भल । त्यस्यै । अभूत् । यस्याः । उदरम् । आमयत् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥

Padapatha Transcription Accented

párśuḥ ǀ ha ǀ nā́ma ǀ mānavī́ ǀ sākám ǀ sasūva ǀ viṃśatím ǀ

bhadrám ǀ bhala ǀ tyásyai ǀ abhūt ǀ yásyāḥ ǀ udáram ǀ ā́mayat ǀ víśvasmāt ǀ índraḥ ǀ út-taraḥ ǁ

Padapatha Transcription Nonaccented

parśuḥ ǀ ha ǀ nāma ǀ mānavī ǀ sākam ǀ sasūva ǀ viṃśatim ǀ

bhadram ǀ bhala ǀ tyasyai ǀ abhūt ǀ yasyāḥ ǀ udaram ǀ āmayat ǀ viśvasmāt ǀ indraḥ ǀ ut-taraḥ ǁ