SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 85

 

1. Info

To:    1-5: soma;
6-16, 32-47: sūryā;
17: devās;
18: soma, arka;
19: candramāḥ;
20-28: wedding mantras and good wishes of men;
29-31: a censure of contact with a bride’s clothing
From:   sūryā sāvitrī
Metres:   1st set of styles: nicṛdanuṣṭup (1, 3, 8, 11, 25, 28, 32, 33, 38, 41, 45); anuṣṭup (2, 4, 5, 9, 30, 31, 35, 39, 46, 47); virāḍanuṣṭup (6, 10, 13, 16, 17, 29, 42); nicṛttriṣṭup (14, 20, 24, 26, 37); pādanicṛdanuṣṭup (7, 12, 15, 22); triṣṭup (23, 27, 36); virāṭtrisṭup (21, 44); pādanicṛjjgatī (18); pādanicṛttriṣṭup (19); urobṛhatī (34); bhuriganuṣṭup (40); nicṛjjagatī (43)

2nd set of styles: anuṣṭubh (1-13, 15-17, 22, 25, 28-33, 35, 38-42, 45-47); triṣṭubh (14, 19-21, 23, 24, 26, 36, 37, 44); jagatī (18, 27, 43); urobṛhatī (34)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.085.01   (Mandala. Sukta. Rik)

8.3.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः ।

ऋ॒तेना॑दि॒त्यास्ति॑ष्ठंति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥

Samhita Devanagari Nonaccented

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।

ऋतेनादित्यास्तिष्ठंति दिवि सोमो अधि श्रितः ॥

Samhita Transcription Accented

satyénóttabhitā bhū́miḥ sū́ryeṇóttabhitā dyáuḥ ǀ

ṛténādityā́stiṣṭhanti diví sómo ádhi śritáḥ ǁ

Samhita Transcription Nonaccented

satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ ǀ

ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ ǁ

Padapatha Devanagari Accented

स॒त्येन॑ । उत्त॑भिता । भूमिः॑ । सूर्ये॑ण । उत्त॑भिता । द्यौः ।

ऋ॒तेन॑ । आ॒दि॒त्याः । ति॒ष्ठ॒न्ति॒ । दि॒वि । सोमः॑ । अधि॑ । श्रि॒तः ॥

Padapatha Devanagari Nonaccented

सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः ।

ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥

Padapatha Transcription Accented

satyéna ǀ úttabhitā ǀ bhū́miḥ ǀ sū́ryeṇa ǀ úttabhitā ǀ dyáuḥ ǀ

ṛténa ǀ ādityā́ḥ ǀ tiṣṭhanti ǀ diví ǀ sómaḥ ǀ ádhi ǀ śritáḥ ǁ

Padapatha Transcription Nonaccented

satyena ǀ uttabhitā ǀ bhūmiḥ ǀ sūryeṇa ǀ uttabhitā ǀ dyauḥ ǀ

ṛtena ǀ ādityāḥ ǀ tiṣṭhanti ǀ divi ǀ somaḥ ǀ adhi ǀ śritaḥ ǁ

10.085.02   (Mandala. Sukta. Rik)

8.3.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही ।

अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥

Samhita Devanagari Nonaccented

सोमेनादित्या बलिनः सोमेन पृथिवी मही ।

अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥

Samhita Transcription Accented

sómenādityā́ balínaḥ sómena pṛthivī́ mahī́ ǀ

átho nákṣatrāṇāmeṣā́mupásthe sóma ā́hitaḥ ǁ

Samhita Transcription Nonaccented

somenādityā balinaḥ somena pṛthivī mahī ǀ

atho nakṣatrāṇāmeṣāmupasthe soma āhitaḥ ǁ

Padapatha Devanagari Accented

सोमे॑न । आ॒दि॒त्याः । ब॒लिनः॑ । सोमे॑न । पृ॒थि॒वी । म॒ही ।

अथो॒ इति॑ । नक्ष॑त्राणाम् । ए॒षाम् । उ॒पऽस्थे॑ । सोमः॑ । आऽहि॑तः ॥

Padapatha Devanagari Nonaccented

सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही ।

अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोमः । आऽहितः ॥

Padapatha Transcription Accented

sómena ǀ ādityā́ḥ ǀ balínaḥ ǀ sómena ǀ pṛthivī́ ǀ mahī́ ǀ

átho íti ǀ nákṣatrāṇām ǀ eṣā́m ǀ upá-sthe ǀ sómaḥ ǀ ā́-hitaḥ ǁ

Padapatha Transcription Nonaccented

somena ǀ ādityāḥ ǀ balinaḥ ǀ somena ǀ pṛthivī ǀ mahī ǀ

atho iti ǀ nakṣatrāṇām ǀ eṣām ǀ upa-sthe ǀ somaḥ ǀ ā-hitaḥ ǁ

10.085.03   (Mandala. Sukta. Rik)

8.3.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमं॑ मन्यते पपि॒वान्यत्सं॑पिं॒षंत्योष॑धिं ।

सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥

Samhita Devanagari Nonaccented

सोमं मन्यते पपिवान्यत्संपिंषंत्योषधिं ।

सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥

Samhita Transcription Accented

sómam manyate papivā́nyátsampiṃṣántyóṣadhim ǀ

sómam yám brahmā́ṇo vidúrná tásyāśnāti káścaná ǁ

Samhita Transcription Nonaccented

somam manyate papivānyatsampiṃṣantyoṣadhim ǀ

somam yam brahmāṇo vidurna tasyāśnāti kaścana ǁ

Padapatha Devanagari Accented

सोम॑म् । म॒न्य॒ते॒ । प॒पि॒ऽवान् । यत् । स॒म्ऽपिं॒षन्ति॑ । ओष॑धिम् ।

सोम॑म् । यम् । ब्र॒ह्माणः॑ । वि॒दुः । न । तस्य॑ । अ॒श्ना॒ति॒ । कः । च॒न ॥

Padapatha Devanagari Nonaccented

सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिंषन्ति । ओषधिम् ।

सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन ॥

Padapatha Transcription Accented

sómam ǀ manyate ǀ papi-vā́n ǀ yát ǀ sam-piṃṣánti ǀ óṣadhim ǀ

sómam ǀ yám ǀ brahmā́ṇaḥ ǀ vidúḥ ǀ ná ǀ tásya ǀ aśnāti ǀ káḥ ǀ caná ǁ

Padapatha Transcription Nonaccented

somam ǀ manyate ǀ papi-vān ǀ yat ǀ sam-piṃṣanti ǀ oṣadhim ǀ

somam ǀ yam ǀ brahmāṇaḥ ǀ viduḥ ǀ na ǀ tasya ǀ aśnāti ǀ kaḥ ǀ cana ǁ

10.085.04   (Mandala. Sukta. Rik)

8.3.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।

ग्राव्णा॒मिच्छृ॒ण्वंति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥

Samhita Devanagari Nonaccented

आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।

ग्राव्णामिच्छृण्वंतिष्ठसि न ते अश्नाति पार्थिवः ॥

Samhita Transcription Accented

ācchádvidhānairgupitó bā́rhataiḥ soma rakṣitáḥ ǀ

grā́vṇāmícchṛṇvántiṣṭhasi ná te aśnāti pā́rthivaḥ ǁ

Samhita Transcription Nonaccented

ācchadvidhānairgupito bārhataiḥ soma rakṣitaḥ ǀ

grāvṇāmicchṛṇvantiṣṭhasi na te aśnāti pārthivaḥ ǁ

Padapatha Devanagari Accented

आ॒च्छत्ऽवि॑धानैः । गु॒पि॒तः । बार्ह॑तैः । सो॒म॒ । र॒क्षि॒तः ।

ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑वः ॥

Padapatha Devanagari Nonaccented

आच्छत्ऽविधानैः । गुपितः । बार्हतैः । सोम । रक्षितः ।

ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥

Padapatha Transcription Accented

ācchát-vidhānaiḥ ǀ gupitáḥ ǀ bā́rhataiḥ ǀ soma ǀ rakṣitáḥ ǀ

grā́vṇām ǀ ít ǀ śṛṇván ǀ tiṣṭhasi ǀ ná ǀ te ǀ aśnāti ǀ pā́rthivaḥ ǁ

Padapatha Transcription Nonaccented

ācchat-vidhānaiḥ ǀ gupitaḥ ǀ bārhataiḥ ǀ soma ǀ rakṣitaḥ ǀ

grāvṇām ǀ it ǀ śṛṇvan ǀ tiṣṭhasi ǀ na ǀ te ǀ aśnāti ǀ pārthivaḥ ǁ

10.085.05   (Mandala. Sukta. Rik)

8.3.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्त्वा॑ देव प्र॒पिबं॑ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।

वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥

Samhita Devanagari Nonaccented

यत्त्वा देव प्रपिबंति तत आ प्यायसे पुनः ।

वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥

Samhita Transcription Accented

yáttvā deva prapíbanti táta ā́ pyāyase púnaḥ ǀ

vāyúḥ sómasya rakṣitā́ sámānām mā́sa ā́kṛtiḥ ǁ

Samhita Transcription Nonaccented

yattvā deva prapibanti tata ā pyāyase punaḥ ǀ

vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ ǁ

Padapatha Devanagari Accented

यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ ।

वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥

Padapatha Devanagari Nonaccented

यत् । त्वा । देव । प्रऽपिबन्ति । ततः । आ । प्यायसे । पुनरिति ।

वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आऽकृतिः ॥

Padapatha Transcription Accented

yát ǀ tvā ǀ deva ǀ pra-píbanti ǀ tátaḥ ǀ ā́ ǀ pyāyase ǀ púnaríti ǀ

vāyúḥ ǀ sómasya ǀ rakṣitā́ ǀ sámānām ǀ mā́saḥ ǀ ā́-kṛtiḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ tvā ǀ deva ǀ pra-pibanti ǀ tataḥ ǀ ā ǀ pyāyase ǀ punariti ǀ

vāyuḥ ǀ somasya ǀ rakṣitā ǀ samānām ǀ māsaḥ ǀ ā-kṛtiḥ ǁ

10.085.06   (Mandala. Sukta. Rik)

8.3.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।

सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतं ॥

Samhita Devanagari Nonaccented

रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।

सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतं ॥

Samhita Transcription Accented

ráibhyāsīdanudéyī nārāśaṃsī́ nyócanī ǀ

sūryā́yā bhadrámídvā́so gā́thayaiti páriṣkṛtam ǁ

Samhita Transcription Nonaccented

raibhyāsīdanudeyī nārāśaṃsī nyocanī ǀ

sūryāyā bhadramidvāso gāthayaiti pariṣkṛtam ǁ

Padapatha Devanagari Accented

रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी ।

सू॒र्यायाः॑ । भ॒द्रम् । इत् । वासः॑ । गाथ॑या । ए॒ति॒ । परि॑ऽकृतम् ॥

Padapatha Devanagari Nonaccented

रैभी । आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी ।

सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिऽकृतम् ॥

Padapatha Transcription Accented

ráibhī ǀ āsīt ǀ anu-déyī ǀ nārāśaṃsī́ ǀ ni-ócanī ǀ

sūryā́yāḥ ǀ bhadrám ǀ ít ǀ vā́saḥ ǀ gā́thayā ǀ eti ǀ pári-kṛtam ǁ

Padapatha Transcription Nonaccented

raibhī ǀ āsīt ǀ anu-deyī ǀ nārāśaṃsī ǀ ni-ocanī ǀ

sūryāyāḥ ǀ bhadram ǀ it ǀ vāsaḥ ǀ gāthayā ǀ eti ǀ pari-kṛtam ǁ

10.085.07   (Mandala. Sukta. Rik)

8.3.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यंज॑नं ।

द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पतिं॑ ॥

Samhita Devanagari Nonaccented

चित्तिरा उपबर्हणं चक्षुरा अभ्यंजनं ।

द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिं ॥

Samhita Transcription Accented

cíttirā upabárhaṇam cákṣurā abhyáñjanam ǀ

dyáurbhū́miḥ kóśa āsīdyádáyātsūryā́ pátim ǁ

Samhita Transcription Nonaccented

cittirā upabarhaṇam cakṣurā abhyañjanam ǀ

dyaurbhūmiḥ kośa āsīdyadayātsūryā patim ǁ

Padapatha Devanagari Accented

चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् ।

द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥

Padapatha Devanagari Nonaccented

चित्तिः । आः । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।

द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥

Padapatha Transcription Accented

cíttiḥ ǀ āḥ ǀ upa-bárhaṇam ǀ cákṣuḥ ǀ āḥ ǀ abhi-áñjanam ǀ

dyáuḥ ǀ bhū́miḥ ǀ kóśaḥ ǀ āsīt ǀ yát ǀ áyāt ǀ sūryā́ ǀ pátim ǁ

Padapatha Transcription Nonaccented

cittiḥ ǀ āḥ ǀ upa-barhaṇam ǀ cakṣuḥ ǀ āḥ ǀ abhi-añjanam ǀ

dyauḥ ǀ bhūmiḥ ǀ kośaḥ ǀ āsīt ǀ yat ǀ ayāt ǀ sūryā ǀ patim ǁ

10.085.08   (Mandala. Sukta. Rik)

8.3.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छंद॑ ओप॒शः ।

सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥

Samhita Devanagari Nonaccented

स्तोमा आसन्प्रतिधयः कुरीरं छंद ओपशः ।

सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥

Samhita Transcription Accented

stómā āsanpratidháyaḥ kurī́ram chánda opaśáḥ ǀ

sūryā́yā aśvínā varā́gnírāsītpurogaváḥ ǁ

Samhita Transcription Nonaccented

stomā āsanpratidhayaḥ kurīram chanda opaśaḥ ǀ

sūryāyā aśvinā varāgnirāsītpurogavaḥ ǁ

Padapatha Devanagari Accented

स्तोमाः॑ । आ॒स॒न् । प्र॒ति॒ऽधयः॑ । कु॒रीर॑म् । छन्दः॑ । ओ॒प॒शः ।

सू॒र्यायाः॑ । अ॒श्विना॑ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒रः॒ऽग॒वः ॥

Padapatha Devanagari Nonaccented

स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः ।

सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥

Padapatha Transcription Accented

stómāḥ ǀ āsan ǀ prati-dháyaḥ ǀ kurī́ram ǀ chándaḥ ǀ opaśáḥ ǀ

sūryā́yāḥ ǀ aśvínā ǀ varā́ ǀ agníḥ ǀ āsīt ǀ puraḥ-gaváḥ ǁ

Padapatha Transcription Nonaccented

stomāḥ ǀ āsan ǀ prati-dhayaḥ ǀ kurīram ǀ chandaḥ ǀ opaśaḥ ǀ

sūryāyāḥ ǀ aśvinā ǀ varā ǀ agniḥ ǀ āsīt ǀ puraḥ-gavaḥ ǁ

10.085.09   (Mandala. Sukta. Rik)

8.3.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।

सू॒र्यां यत्पत्ये॒ शंसं॑तीं॒ मन॑सा सवि॒ताद॑दात् ॥

Samhita Devanagari Nonaccented

सोमो वधूयुरभवदश्विनास्तामुभा वरा ।

सूर्यां यत्पत्ये शंसंतीं मनसा सविताददात् ॥

Samhita Transcription Accented

sómo vadhūyúrabhavadaśvínāstāmubhā́ varā́ ǀ

sūryā́m yátpátye śáṃsantīm mánasā savitā́dadāt ǁ

Samhita Transcription Nonaccented

somo vadhūyurabhavadaśvināstāmubhā varā ǀ

sūryām yatpatye śaṃsantīm manasā savitādadāt ǁ

Padapatha Devanagari Accented

सोमः॑ । व॒धू॒ऽयुः । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा ।

सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अद॑दात् ॥

Padapatha Devanagari Nonaccented

सोमः । वधूऽयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा ।

सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥

Padapatha Transcription Accented

sómaḥ ǀ vadhū-yúḥ ǀ abhavat ǀ aśvínā ǀ āstām ǀ ubhā́ ǀ varā́ ǀ

sūryā́m ǀ yát ǀ pátye ǀ śáṃsantīm ǀ mánasā ǀ savitā́ ǀ ádadāt ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ vadhū-yuḥ ǀ abhavat ǀ aśvinā ǀ āstām ǀ ubhā ǀ varā ǀ

sūryām ǀ yat ǀ patye ǀ śaṃsantīm ǀ manasā ǀ savitā ǀ adadāt ǁ

10.085.10   (Mandala. Sukta. Rik)

8.3.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।

शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हं ॥

Samhita Devanagari Nonaccented

मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।

शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहं ॥

Samhita Transcription Accented

máno asyā ána āsīddyáurāsīdutá cchadíḥ ǀ

śukrā́vanaḍvā́hāvāstām yádáyātsūryā́ gṛhám ǁ

Samhita Transcription Nonaccented

mano asyā ana āsīddyaurāsīduta cchadiḥ ǀ

śukrāvanaḍvāhāvāstām yadayātsūryā gṛham ǁ

Padapatha Devanagari Accented

मनः॑ । अ॒स्याः॒ । अनः॑ । आ॒सी॒त् । द्यौः । आ॒सी॒त् । उ॒त । छ॒दिः ।

शु॒क्रौ । अ॒न॒ड्वाहौ॑ । आ॒स्ता॒म् । यत् । अया॑त् । सू॒र्या । गृ॒हम् ॥

Padapatha Devanagari Nonaccented

मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः ।

शुक्रौ । अनड्वाहौ । आस्ताम् । यत् । अयात् । सूर्या । गृहम् ॥

Padapatha Transcription Accented

mánaḥ ǀ asyāḥ ǀ ánaḥ ǀ āsīt ǀ dyáuḥ ǀ āsīt ǀ utá ǀ chadíḥ ǀ

śukráu ǀ anaḍvā́hau ǀ āstām ǀ yát ǀ áyāt ǀ sūryā́ ǀ gṛhám ǁ

Padapatha Transcription Nonaccented

manaḥ ǀ asyāḥ ǀ anaḥ ǀ āsīt ǀ dyauḥ ǀ āsīt ǀ uta ǀ chadiḥ ǀ

śukrau ǀ anaḍvāhau ǀ āstām ǀ yat ǀ ayāt ǀ sūryā ǀ gṛham ǁ

10.085.11   (Mandala. Sukta. Rik)

8.3.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।

श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पंथा॑श्चराचा॒रः ॥

Samhita Devanagari Nonaccented

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।

श्रोत्रं ते चक्रे आस्तां दिवि पंथाश्चराचारः ॥

Samhita Transcription Accented

ṛksāmā́bhyāmabhíhitau gā́vau te sāmanā́vitaḥ ǀ

śrótram te cakré āstām diví pánthāścarācāráḥ ǁ

Samhita Transcription Nonaccented

ṛksāmābhyāmabhihitau gāvau te sāmanāvitaḥ ǀ

śrotram te cakre āstām divi panthāścarācāraḥ ǁ

Padapatha Devanagari Accented

ऋ॒क्ऽसा॒माभ्या॑म् । अ॒भिऽहि॑तौ । गावौ॑ । ते॒ । सा॒म॒नौ । इ॒तः॒ ।

श्रोत्र॑म् । ते॒ । च॒क्रे इति॑ । आ॒स्ता॒म् । दि॒वि । पन्थाः॑ । च॒रा॒च॒रः ॥

Padapatha Devanagari Nonaccented

ऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते । सामनौ । इतः ।

श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः ॥

Padapatha Transcription Accented

ṛk-sāmā́bhyām ǀ abhí-hitau ǀ gā́vau ǀ te ǀ sāmanáu ǀ itaḥ ǀ

śrótram ǀ te ǀ cakré íti ǀ āstām ǀ diví ǀ pánthāḥ ǀ carācaráḥ ǁ

Padapatha Transcription Nonaccented

ṛk-sāmābhyām ǀ abhi-hitau ǀ gāvau ǀ te ǀ sāmanau ǀ itaḥ ǀ

śrotram ǀ te ǀ cakre iti ǀ āstām ǀ divi ǀ panthāḥ ǀ carācaraḥ ǁ

10.085.12   (Mandala. Sukta. Rik)

8.3.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।

अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पतिं॑ ॥

Samhita Devanagari Nonaccented

शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।

अनो मनस्मयं सूर्यारोहत्प्रयती पतिं ॥

Samhita Transcription Accented

śúcī te cakré yātyā́ vyānó ákṣa ā́hataḥ ǀ

áno manasmáyam sūryā́rohatprayatī́ pátim ǁ

Samhita Transcription Nonaccented

śucī te cakre yātyā vyāno akṣa āhataḥ ǀ

ano manasmayam sūryārohatprayatī patim ǁ

Padapatha Devanagari Accented

शुची॒ इति॑ । ते॒ । च॒क्रे इति॑ । या॒त्याः । वि॒ऽआ॒नः । अक्षः॑ । आऽह॑तः ।

अनः॑ । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥

Padapatha Devanagari Nonaccented

शुची इति । ते । चक्रे इति । यात्याः । विऽआनः । अक्षः । आऽहतः ।

अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ॥

Padapatha Transcription Accented

śúcī íti ǀ te ǀ cakré íti ǀ yātyā́ḥ ǀ vi-ānáḥ ǀ ákṣaḥ ǀ ā́-hataḥ ǀ

ánaḥ ǀ manasmáyam ǀ sūryā́ ǀ ā́ ǀ arohat ǀ pra-yatī́ ǀ pátim ǁ

Padapatha Transcription Nonaccented

śucī iti ǀ te ǀ cakre iti ǀ yātyāḥ ǀ vi-ānaḥ ǀ akṣaḥ ǀ ā-hataḥ ǀ

anaḥ ǀ manasmayam ǀ sūryā ǀ ā ǀ arohat ǀ pra-yatī ǀ patim ǁ

10.085.13   (Mandala. Sukta. Rik)

8.3.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।

अ॒घासु॑ हन्यंते॒ गावोऽर्जु॑न्योः॒ पर्यु॑ह्यते ॥

Samhita Devanagari Nonaccented

सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।

अघासु हन्यंते गावोऽर्जुन्योः पर्युह्यते ॥

Samhita Transcription Accented

sūryā́yā vahatúḥ prā́gātsavitā́ yámavā́sṛjat ǀ

aghā́su hanyante gā́vó’rjunyoḥ páryuhyate ǁ

Samhita Transcription Nonaccented

sūryāyā vahatuḥ prāgātsavitā yamavāsṛjat ǀ

aghāsu hanyante gāvo’rjunyoḥ paryuhyate ǁ

Padapatha Devanagari Accented

सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् ।

अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् ।

अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥

Padapatha Transcription Accented

sūryā́yāḥ ǀ vahatúḥ ǀ prá ǀ agāt ǀ savitā́ ǀ yám ǀ ava-ásṛjat ǀ

aghā́su ǀ hanyante ǀ gā́vaḥ ǀ árjunyoḥ ǀ pári ǀ uhyate ǁ

Padapatha Transcription Nonaccented

sūryāyāḥ ǀ vahatuḥ ǀ pra ǀ agāt ǀ savitā ǀ yam ǀ ava-asṛjat ǀ

aghāsu ǀ hanyante ǀ gāvaḥ ǀ arjunyoḥ ǀ pari ǀ uhyate ǁ

10.085.14   (Mandala. Sukta. Rik)

8.3.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।

विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥

Samhita Devanagari Nonaccented

यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।

विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥

Samhita Transcription Accented

yádaśvinā pṛcchámānāváyātam tricakréṇa vahatúm sūryā́yāḥ ǀ

víśve devā́ ánu tádvāmajānanputráḥ pitárāvavṛṇīta pūṣā́ ǁ

Samhita Transcription Nonaccented

yadaśvinā pṛcchamānāvayātam tricakreṇa vahatum sūryāyāḥ ǀ

viśve devā anu tadvāmajānanputraḥ pitarāvavṛṇīta pūṣā ǁ

Padapatha Devanagari Accented

यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्यायाः॑ ।

विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ॑ । अ॒वृ॒णी॒त॒ । पू॒षा ॥

Padapatha Devanagari Nonaccented

यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्यायाः ।

विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा ॥

Padapatha Transcription Accented

yát ǀ aśvinā ǀ pṛcchámānau ǀ áyātam ǀ tri-cakréṇa ǀ vahatúm ǀ sūryā́yāḥ ǀ

víśve ǀ devā́ḥ ǀ ánu ǀ tát ǀ vām ǀ ajānan ǀ putráḥ ǀ pitárau ǀ avṛṇīta ǀ pūṣā́ ǁ

Padapatha Transcription Nonaccented

yat ǀ aśvinā ǀ pṛcchamānau ǀ ayātam ǀ tri-cakreṇa ǀ vahatum ǀ sūryāyāḥ ǀ

viśve ǀ devāḥ ǀ anu ǀ tat ǀ vām ǀ ajānan ǀ putraḥ ǀ pitarau ǀ avṛṇīta ǀ pūṣā ǁ

10.085.15   (Mandala. Sukta. Rik)

8.3.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।

क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥

Samhita Devanagari Nonaccented

यदयातं शुभस्पती वरेयं सूर्यामुप ।

क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥

Samhita Transcription Accented

yádáyātam śubhaspatī vareyám sūryā́múpa ǀ

kváikam cakrám vāmāsītkvá deṣṭrā́ya tasthathuḥ ǁ

Samhita Transcription Nonaccented

yadayātam śubhaspatī vareyam sūryāmupa ǀ

kvaikam cakram vāmāsītkva deṣṭrāya tasthathuḥ ǁ

Padapatha Devanagari Accented

यत् । अया॑तम् । शु॒भः॒ । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ ।

क्व॑ । एक॑म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व॑ । दे॒ष्ट्राय॑ । त॒स्थ॒थुः॒ ॥

Padapatha Devanagari Nonaccented

यत् । अयातम् । शुभः । पती इति । वरेऽयम् । सूर्याम् । उप ।

क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व । देष्ट्राय । तस्थथुः ॥

Padapatha Transcription Accented

yát ǀ áyātam ǀ śubhaḥ ǀ patī íti ǀ vare-yám ǀ sūryā́m ǀ úpa ǀ

kvá ǀ ékam ǀ cakrám ǀ vām ǀ āsīt ǀ kvá ǀ deṣṭrā́ya ǀ tasthathuḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ ayātam ǀ śubhaḥ ǀ patī iti ǀ vare-yam ǀ sūryām ǀ upa ǀ

kva ǀ ekam ǀ cakram ǀ vām ǀ āsīt ǀ kva ǀ deṣṭrāya ǀ tasthathuḥ ǁ

10.085.16   (Mandala. Sukta. Rik)

8.3.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।

अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥

Samhita Devanagari Nonaccented

द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।

अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥

Samhita Transcription Accented

dvé te cakré sūrye brahmā́ṇa ṛtuthā́ viduḥ ǀ

átháikam cakrám yádgúhā tádaddhātáya ídviduḥ ǁ

Samhita Transcription Nonaccented

dve te cakre sūrye brahmāṇa ṛtuthā viduḥ ǀ

athaikam cakram yadguhā tadaddhātaya idviduḥ ǁ

Padapatha Devanagari Accented

द्वे इति॑ । ते॒ । च॒क्रे इति॑ । सू॒र्ये॒ । ब्र॒ह्माणः॑ । ऋ॒तु॒ऽथा । वि॒दुः॒ ।

अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒द्धा॒तयः॑ । इत् । वि॒दुः॒ ॥

Padapatha Devanagari Nonaccented

द्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माणः । ऋतुऽथा । विदुः ।

अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अद्धातयः । इत् । विदुः ॥

Padapatha Transcription Accented

dvé íti ǀ te ǀ cakré íti ǀ sūrye ǀ brahmā́ṇaḥ ǀ ṛtu-thā́ ǀ viduḥ ǀ

átha ǀ ékam ǀ cakrám ǀ yát ǀ gúhā ǀ tát ǀ addhātáyaḥ ǀ ít ǀ viduḥ ǁ

Padapatha Transcription Nonaccented

dve iti ǀ te ǀ cakre iti ǀ sūrye ǀ brahmāṇaḥ ǀ ṛtu-thā ǀ viduḥ ǀ

atha ǀ ekam ǀ cakram ǀ yat ǀ guhā ǀ tat ǀ addhātayaḥ ǀ it ǀ viduḥ ǁ

10.085.17   (Mandala. Sukta. Rik)

8.3.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।

ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥

Samhita Devanagari Nonaccented

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।

ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥

Samhita Transcription Accented

sūryā́yai devébhyo mitrā́ya váruṇāya ca ǀ

yé bhūtásya prácetasa idám tébhyo’karam námaḥ ǁ

Samhita Transcription Nonaccented

sūryāyai devebhyo mitrāya varuṇāya ca ǀ

ye bhūtasya pracetasa idam tebhyo’karam namaḥ ǁ

Padapatha Devanagari Accented

सू॒र्यायै॑ । दे॒वेभ्यः॑ । मि॒त्राय॑ । वरु॑णाय । च॒ ।

ये । भू॒तस्य॑ । प्रऽचे॑तसः । इ॒दम् । तेभ्यः॑ । अ॒क॒र॒म् । नमः॑ ॥

Padapatha Devanagari Nonaccented

सूर्यायै । देवेभ्यः । मित्राय । वरुणाय । च ।

ये । भूतस्य । प्रऽचेतसः । इदम् । तेभ्यः । अकरम् । नमः ॥

Padapatha Transcription Accented

sūryā́yai ǀ devébhyaḥ ǀ mitrā́ya ǀ váruṇāya ǀ ca ǀ

yé ǀ bhūtásya ǀ prá-cetasaḥ ǀ idám ǀ tébhyaḥ ǀ akaram ǀ námaḥ ǁ

Padapatha Transcription Nonaccented

sūryāyai ǀ devebhyaḥ ǀ mitrāya ǀ varuṇāya ǀ ca ǀ

ye ǀ bhūtasya ǀ pra-cetasaḥ ǀ idam ǀ tebhyaḥ ǀ akaram ǀ namaḥ ǁ

10.085.18   (Mandala. Sukta. Rik)

8.3.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळं॑तौ॒ परि॑ यातो अध्व॒रं ।

विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥

Samhita Devanagari Nonaccented

पूर्वापरं चरतो माययैतौ शिशू क्रीळंतौ परि यातो अध्वरं ।

विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥

Samhita Transcription Accented

pūrvāparám carato māyáyaitáu śíśū krī́ḷantau pári yāto adhvarám ǀ

víśvānyanyó bhúvanābhicáṣṭa ṛtū́m̐ranyó vidádhajjāyate púnaḥ ǁ

Samhita Transcription Nonaccented

pūrvāparam carato māyayaitau śiśū krīḷantau pari yāto adhvaram ǀ

viśvānyanyo bhuvanābhicaṣṭa ṛtūm̐ranyo vidadhajjāyate punaḥ ǁ

Padapatha Devanagari Accented

पू॒र्व॒ऽअ॒प॒रम् । च॒र॒तः॒ । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीळ॑न्तौ । परि॑ । या॒तः॒ । अ॒ध्व॒रम् ।

विश्वा॑नि । अ॒न्यः । भुव॑ना । अ॒भि॒ऽचष्टे॑ । ऋ॒तून् । अ॒न्यः । वि॒ऽदध॑त् । जा॒य॒ते॒ । पुन॒रिति॑ ॥

Padapatha Devanagari Nonaccented

पूर्वऽअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीळन्तौ । परि । यातः । अध्वरम् ।

विश्वानि । अन्यः । भुवना । अभिऽचष्टे । ऋतून् । अन्यः । विऽदधत् । जायते । पुनरिति ॥

Padapatha Transcription Accented

pūrva-aparám ǀ carataḥ ǀ māyáyā ǀ etáu ǀ śíśū íti ǀ krī́ḷantau ǀ pári ǀ yātaḥ ǀ adhvarám ǀ

víśvāni ǀ anyáḥ ǀ bhúvanā ǀ abhi-cáṣṭe ǀ ṛtū́n ǀ anyáḥ ǀ vi-dádhat ǀ jāyate ǀ púnaríti ǁ

Padapatha Transcription Nonaccented

pūrva-aparam ǀ carataḥ ǀ māyayā ǀ etau ǀ śiśū iti ǀ krīḷantau ǀ pari ǀ yātaḥ ǀ adhvaram ǀ

viśvāni ǀ anyaḥ ǀ bhuvanā ǀ abhi-caṣṭe ǀ ṛtūn ǀ anyaḥ ǀ vi-dadhat ǀ jāyate ǀ punariti ǁ

10.085.19   (Mandala. Sukta. Rik)

8.3.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्रं॑ ।

भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र चं॒द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥

Samhita Devanagari Nonaccented

नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रं ।

भागं देवेभ्यो वि दधात्यायन्प्र चंद्रमास्तिरते दीर्घमायुः ॥

Samhita Transcription Accented

návonavo bhavati jā́yamānó’hnām ketúruṣásāmetyágram ǀ

bhāgám devébhyo ví dadhātyāyánprá candrámāstirate dīrghámā́yuḥ ǁ

Samhita Transcription Nonaccented

navonavo bhavati jāyamāno’hnām keturuṣasāmetyagram ǀ

bhāgam devebhyo vi dadhātyāyanpra candramāstirate dīrghamāyuḥ ǁ

Padapatha Devanagari Accented

नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।

भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥

Padapatha Devanagari Nonaccented

नवःऽनवः । भवति । जायमानः । अह्नाम् । केतुः । उषसाम् । एति । अग्रम् ।

भागम् । देवेभ्यः । वि । दधाति । आऽयन् । प्र । चन्द्रमाः । तिरते । दीर्घम् । आयुः ॥

Padapatha Transcription Accented

návaḥ-navaḥ ǀ bhavati ǀ jā́yamānaḥ ǀ áhnām ǀ ketúḥ ǀ uṣásām ǀ eti ǀ ágram ǀ

bhāgám ǀ devébhyaḥ ǀ ví ǀ dadhāti ǀ ā-yán ǀ prá ǀ candrámāḥ ǀ tirate ǀ dīrghám ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

navaḥ-navaḥ ǀ bhavati ǀ jāyamānaḥ ǀ ahnām ǀ ketuḥ ǀ uṣasām ǀ eti ǀ agram ǀ

bhāgam ǀ devebhyaḥ ǀ vi ǀ dadhāti ǀ ā-yan ǀ pra ǀ candramāḥ ǀ tirate ǀ dīrgham ǀ āyuḥ ǁ

10.085.20   (Mandala. Sukta. Rik)

8.3.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रं ।

आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥

Samhita Devanagari Nonaccented

सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रं ।

आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥

Samhita Transcription Accented

sukiṃśukám śalmalím viśvárūpam híraṇyavarṇam suvṛ́tam sucakrám ǀ

ā́ roha sūrye amṛ́tasya lokám syonám pátye vahatúm kṛṇuṣva ǁ

Samhita Transcription Nonaccented

sukiṃśukam śalmalim viśvarūpam hiraṇyavarṇam suvṛtam sucakram ǀ

ā roha sūrye amṛtasya lokam syonam patye vahatum kṛṇuṣva ǁ

Padapatha Devanagari Accented

सु॒ऽकिं॒शु॒कम् । श॒ल्म॒लिम् । वि॒श्वऽरू॑पम् । हिर॑ण्यऽवर्णम् । सु॒ऽवृत॑म् । सु॒ऽच॒क्रम् ।

आ । रो॒ह॒ । सू॒र्ये॒ । अ॒मृत॑स्य । लो॒कम् । स्यो॒नम् । पत्ये॑ । व॒ह॒तुम् । कृ॒णु॒ष्व॒ ॥

Padapatha Devanagari Nonaccented

सुऽकिंशुकम् । शल्मलिम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् ।

आ । रोह । सूर्ये । अमृतस्य । लोकम् । स्योनम् । पत्ये । वहतुम् । कृणुष्व ॥

Padapatha Transcription Accented

su-kiṃśukám ǀ śalmalím ǀ viśvá-rūpam ǀ híraṇya-varṇam ǀ su-vṛ́tam ǀ su-cakrám ǀ

ā́ ǀ roha ǀ sūrye ǀ amṛ́tasya ǀ lokám ǀ syonám ǀ pátye ǀ vahatúm ǀ kṛṇuṣva ǁ

Padapatha Transcription Nonaccented

su-kiṃśukam ǀ śalmalim ǀ viśva-rūpam ǀ hiraṇya-varṇam ǀ su-vṛtam ǀ su-cakram ǀ

ā ǀ roha ǀ sūrye ǀ amṛtasya ǀ lokam ǀ syonam ǀ patye ǀ vahatum ǀ kṛṇuṣva ǁ

10.085.21   (Mandala. Sukta. Rik)

8.3.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।

अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥

Samhita Devanagari Nonaccented

उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।

अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥

Samhita Transcription Accented

údīrṣvā́taḥ pátivatī hyéṣā́ viśvā́vasum námasā gīrbhírīḷe ǀ

anyā́miccha pitṛṣádam vyáktām sá te bhāgó janúṣā tásya viddhi ǁ

Samhita Transcription Nonaccented

udīrṣvātaḥ pativatī hyeṣā viśvāvasum namasā gīrbhirīḷe ǀ

anyāmiccha pitṛṣadam vyaktām sa te bhāgo januṣā tasya viddhi ǁ

Padapatha Devanagari Accented

उत् । ई॒र्ष्व॒ । अतः॑ । पति॑ऽवती । हि । ए॒षा । वि॒श्वऽव॑सुम् । नम॑सा । गीः॒ऽभिः । ई॒ळे॒ ।

अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । विऽअ॑क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा॑ । तस्य॑ । वि॒द्धि॒ ॥

Padapatha Devanagari Nonaccented

उत् । ईर्ष्व । अतः । पतिऽवती । हि । एषा । विश्वऽवसुम् । नमसा । गीःऽभिः । ईळे ।

अन्याम् । इच्छ । पितृऽसदम् । विऽअक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि ॥

Padapatha Transcription Accented

út ǀ īrṣva ǀ átaḥ ǀ páti-vatī ǀ hí ǀ eṣā́ ǀ viśvá-vasum ǀ námasā ǀ gīḥ-bhíḥ ǀ īḷe ǀ

anyā́m ǀ iccha ǀ pitṛ-sádam ǀ ví-aktām ǀ sáḥ ǀ te ǀ bhāgáḥ ǀ janúṣā ǀ tásya ǀ viddhi ǁ

Padapatha Transcription Nonaccented

ut ǀ īrṣva ǀ ataḥ ǀ pati-vatī ǀ hi ǀ eṣā ǀ viśva-vasum ǀ namasā ǀ gīḥ-bhiḥ ǀ īḷe ǀ

anyām ǀ iccha ǀ pitṛ-sadam ǀ vi-aktām ǀ saḥ ǀ te ǀ bhāgaḥ ǀ januṣā ǀ tasya ǀ viddhi ǁ

10.085.22   (Mandala. Sukta. Rik)

8.3.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।

अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥

Samhita Devanagari Nonaccented

उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।

अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥

Samhita Transcription Accented

údīrṣvā́to viśvāvaso námaseḷā mahe tvā ǀ

anyā́miccha prapharvyám sám jāyā́m pátyā sṛja ǁ

Samhita Transcription Nonaccented

udīrṣvāto viśvāvaso namaseḷā mahe tvā ǀ

anyāmiccha prapharvyam sam jāyām patyā sṛja ǁ

Padapatha Devanagari Accented

उत् । ई॒र्ष्व॒ । अतः॑ । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒ळा॒म॒हे॒ । त्वा॒ ।

अ॒न्याम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य॑म् । सम् । जा॒याम् । पत्या॑ । सृ॒ज॒ ॥

Padapatha Devanagari Nonaccented

उत् । ईर्ष्व । अतः । विश्ववसो इति विश्वऽवसो । नमसा । ईळामहे । त्वा ।

अन्याम् । इच्छ । प्रऽफर्व्यम् । सम् । जायाम् । पत्या । सृज ॥

Padapatha Transcription Accented

út ǀ īrṣva ǀ átaḥ ǀ viśvavaso íti viśva-vaso ǀ námasā ǀ īḷāmahe ǀ tvā ǀ

anyā́m ǀ iccha ǀ pra-pharvyám ǀ sám ǀ jāyā́m ǀ pátyā ǀ sṛja ǁ

Padapatha Transcription Nonaccented

ut ǀ īrṣva ǀ ataḥ ǀ viśvavaso iti viśva-vaso ǀ namasā ǀ īḷāmahe ǀ tvā ǀ

anyām ǀ iccha ǀ pra-pharvyam ǀ sam ǀ jāyām ǀ patyā ǀ sṛja ǁ

10.085.23   (Mandala. Sukta. Rik)

8.3.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒नृ॒क्ष॒रा ऋ॒जवः॑ संतु॒ पंथा॒ येभिः॒ सखा॑यो॒ यंति॑ नो वरे॒यं ।

सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥

Samhita Devanagari Nonaccented

अनृक्षरा ऋजवः संतु पंथा येभिः सखायो यंति नो वरेयं ।

समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥

Samhita Transcription Accented

anṛkṣarā́ ṛjávaḥ santu pánthā yébhiḥ sákhāyo yánti no vareyám ǀ

sámaryamā́ sám bhágo no ninīyātsám jāspatyám suyámamastu devāḥ ǁ

Samhita Transcription Nonaccented

anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam ǀ

samaryamā sam bhago no ninīyātsam jāspatyam suyamamastu devāḥ ǁ

Padapatha Devanagari Accented

अ॒नृ॒क्ष॒राः । ऋ॒जवः॑ । स॒न्तु॒ । पन्थाः॑ । येभिः॑ । सखा॑यः । यन्ति॑ । नः॒ । व॒रे॒ऽयम् ।

सम् । अ॒र्य॒मा । सम् । भगः॑ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒ऽप॒त्यम् । सु॒ऽयम॑म् । अ॒स्तु॒ । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

अनृक्षराः । ऋजवः । सन्तु । पन्थाः । येभिः । सखायः । यन्ति । नः । वरेऽयम् ।

सम् । अर्यमा । सम् । भगः । नः । निनीयात् । सम् । जाःऽपत्यम् । सुऽयमम् । अस्तु । देवाः ॥

Padapatha Transcription Accented

anṛkṣarā́ḥ ǀ ṛjávaḥ ǀ santu ǀ pánthāḥ ǀ yébhiḥ ǀ sákhāyaḥ ǀ yánti ǀ naḥ ǀ vare-yám ǀ

sám ǀ aryamā́ ǀ sám ǀ bhágaḥ ǀ naḥ ǀ ninīyāt ǀ sám ǀ jāḥ-patyám ǀ su-yámam ǀ astu ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

anṛkṣarāḥ ǀ ṛjavaḥ ǀ santu ǀ panthāḥ ǀ yebhiḥ ǀ sakhāyaḥ ǀ yanti ǀ naḥ ǀ vare-yam ǀ

sam ǀ aryamā ǀ sam ǀ bhagaḥ ǀ naḥ ǀ ninīyāt ǀ sam ǀ jāḥ-patyam ǀ su-yamam ǀ astu ǀ devāḥ ǁ

10.085.24   (Mandala. Sukta. Rik)

8.3.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र त्वा॑ मुंचामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।

ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥

Samhita Devanagari Nonaccented

प्र त्वा मुंचामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।

ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥

Samhita Transcription Accented

prá tvā muñcāmi váruṇasya pā́śādyéna tvā́badhnātsavitā́ suśévaḥ ǀ

ṛtásya yónau sukṛtásya loké’riṣṭām tvā sahá pátyā dadhāmi ǁ

Samhita Transcription Nonaccented

pra tvā muñcāmi varuṇasya pāśādyena tvābadhnātsavitā suśevaḥ ǀ

ṛtasya yonau sukṛtasya loke’riṣṭām tvā saha patyā dadhāmi ǁ

Padapatha Devanagari Accented

प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवः॑ ।

ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । अरि॑ष्टाम् । त्वा॒ । स॒ह । पत्या॑ । द॒धा॒मि॒ ॥

Padapatha Devanagari Nonaccented

प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवः ।

ऋतस्य । योनौ । सुऽकृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि ॥

Padapatha Transcription Accented

prá ǀ tvā ǀ muñcāmi ǀ váruṇasya ǀ pā́śāt ǀ yéna ǀ tvā ǀ ábadhnāt ǀ savitā́ ǀ su-śévaḥ ǀ

ṛtásya ǀ yónau ǀ su-kṛtásya ǀ loké ǀ áriṣṭām ǀ tvā ǀ sahá ǀ pátyā ǀ dadhāmi ǁ

Padapatha Transcription Nonaccented

pra ǀ tvā ǀ muñcāmi ǀ varuṇasya ǀ pāśāt ǀ yena ǀ tvā ǀ abadhnāt ǀ savitā ǀ su-śevaḥ ǀ

ṛtasya ǀ yonau ǀ su-kṛtasya ǀ loke ǀ ariṣṭām ǀ tvā ǀ saha ǀ patyā ǀ dadhāmi ǁ

10.085.25   (Mandala. Sukta. Rik)

8.3.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेतो मुं॒चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करं ।

यथे॒यमिं॑द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥

Samhita Devanagari Nonaccented

प्रेतो मुंचामि नामुतः सुबद्धाममुतस्करं ।

यथेयमिंद्र मीढ्वः सुपुत्रा सुभगासति ॥

Samhita Transcription Accented

prétó muñcā́mi nā́mútaḥ subaddhā́mamútaskaram ǀ

yátheyámindra mīḍhvaḥ suputrā́ subhágā́sati ǁ

Samhita Transcription Nonaccented

preto muñcāmi nāmutaḥ subaddhāmamutaskaram ǀ

yatheyamindra mīḍhvaḥ suputrā subhagāsati ǁ

Padapatha Devanagari Accented

प्र । इ॒तः । मु॒ञ्चामि॑ । न । अ॒मुतः॑ । सु॒ऽब॒द्धाम् । अ॒मुतः॑ । क॒र॒म् ।

यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्रा । सु॒ऽभगा॑ । अस॑ति ॥

Padapatha Devanagari Nonaccented

प्र । इतः । मुञ्चामि । न । अमुतः । सुऽबद्धाम् । अमुतः । करम् ।

यथा । इयम् । इन्द्र । मीढ्वः । सुऽपुत्रा । सुऽभगा । असति ॥

Padapatha Transcription Accented

prá ǀ itáḥ ǀ muñcā́mi ǀ ná ǀ amútaḥ ǀ su-baddhā́m ǀ amútaḥ ǀ karam ǀ

yáthā ǀ iyám ǀ indra ǀ mīḍhvaḥ ǀ su-putrā́ ǀ su-bhágā ǀ ásati ǁ

Padapatha Transcription Nonaccented

pra ǀ itaḥ ǀ muñcāmi ǀ na ǀ amutaḥ ǀ su-baddhām ǀ amutaḥ ǀ karam ǀ

yathā ǀ iyam ǀ indra ǀ mīḍhvaḥ ǀ su-putrā ǀ su-bhagā ǀ asati ǁ

10.085.26   (Mandala. Sukta. Rik)

8.3.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।

गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥

Samhita Devanagari Nonaccented

पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।

गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥

Samhita Transcription Accented

pūṣā́ tvetó nayatu hastagṛ́hyāśvínā tvā prá vahatām ráthena ǀ

gṛhā́ngaccha gṛhápatnī yáthā́so vaśínī tvám vidáthamā́ vadāsi ǁ

Samhita Transcription Nonaccented

pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatām rathena ǀ

gṛhāngaccha gṛhapatnī yathāso vaśinī tvam vidathamā vadāsi ǁ

Padapatha Devanagari Accented

पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे॑न ।

गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । असः॑ । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥

Padapatha Devanagari Nonaccented

पूषा । त्वा । इतः । नयतु । हस्तऽगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन ।

गृहान् । गच्छ । गृहऽपत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ । वदासि ॥

Padapatha Transcription Accented

pūṣā́ ǀ tvā ǀ itáḥ ǀ nayatu ǀ hasta-gṛ́hya ǀ aśvínā ǀ tvā ǀ prá ǀ vahatām ǀ ráthena ǀ

gṛhā́n ǀ gaccha ǀ gṛhá-patnī ǀ yáthā ǀ ásaḥ ǀ vaśínī ǀ tvám ǀ vidátham ǀ ā́ ǀ vadāsi ǁ

Padapatha Transcription Nonaccented

pūṣā ǀ tvā ǀ itaḥ ǀ nayatu ǀ hasta-gṛhya ǀ aśvinā ǀ tvā ǀ pra ǀ vahatām ǀ rathena ǀ

gṛhān ǀ gaccha ǀ gṛha-patnī ǀ yathā ǀ asaḥ ǀ vaśinī ǀ tvam ǀ vidatham ǀ ā ǀ vadāsi ǁ

10.085.27   (Mandala. Sukta. Rik)

8.3.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।

ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

Samhita Devanagari Nonaccented

इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।

एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥

Samhita Transcription Accented

ihá priyám prajáyā te sámṛdhyatāmasmíngṛhé gā́rhapatyāya jāgṛhi ǀ

enā́ pátyā tanvám sám sṛjasvā́dhā jívrī vidáthamā́ vadāthaḥ ǁ

Samhita Transcription Nonaccented

iha priyam prajayā te samṛdhyatāmasmingṛhe gārhapatyāya jāgṛhi ǀ

enā patyā tanvam sam sṛjasvādhā jivrī vidathamā vadāthaḥ ǁ

Padapatha Devanagari Accented

इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ ।

ए॒ना । पत्या॑ । त॒न्व॑म् । सम् । सृ॒ज॒स्व॒ । अध॑ । जिव्री॒ इति॑ । वि॒दथ॑म् । आ । व॒दा॒थः॒ ॥

Padapatha Devanagari Nonaccented

इह । प्रियम् । प्रऽजया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि ।

एना । पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः ॥

Padapatha Transcription Accented

ihá ǀ priyám ǀ pra-jáyā ǀ te ǀ sám ǀ ṛdhyatām ǀ asmín ǀ gṛhé ǀ gā́rha-patyāya ǀ jāgṛhi ǀ

enā́ ǀ pátyā ǀ tanvám ǀ sám ǀ sṛjasva ǀ ádha ǀ jívrī íti ǀ vidátham ǀ ā́ ǀ vadāthaḥ ǁ

Padapatha Transcription Nonaccented

iha ǀ priyam ǀ pra-jayā ǀ te ǀ sam ǀ ṛdhyatām ǀ asmin ǀ gṛhe ǀ gārha-patyāya ǀ jāgṛhi ǀ

enā ǀ patyā ǀ tanvam ǀ sam ǀ sṛjasva ǀ adha ǀ jivrī iti ǀ vidatham ǀ ā ǀ vadāthaḥ ǁ

10.085.28   (Mandala. Sukta. Rik)

8.3.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।

एधं॑ते अस्या ज्ञा॒तयः॒ पति॑र्बं॒धेषु॑ बध्यते ॥

Samhita Devanagari Nonaccented

नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।

एधंते अस्या ज्ञातयः पतिर्बंधेषु बध्यते ॥

Samhita Transcription Accented

nīlalohitám bhavati kṛtyā́saktírvyájyate ǀ

édhante asyā jñātáyaḥ pátirbandhéṣu badhyate ǁ

Samhita Transcription Nonaccented

nīlalohitam bhavati kṛtyāsaktirvyajyate ǀ

edhante asyā jñātayaḥ patirbandheṣu badhyate ǁ

Padapatha Devanagari Accented

नी॒ल॒ऽलो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ ।

एध॑न्ते । अ॒स्याः॒ । ज्ञा॒तयः॑ । पतिः॑ । ब॒न्धेषु॑ । ब॒ध्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

नीलऽलोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते ।

एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते ॥

Padapatha Transcription Accented

nīla-lohitám ǀ bhavati ǀ kṛtyā́ ǀ āsaktíḥ ǀ ví ǀ ajyate ǀ

édhante ǀ asyāḥ ǀ jñātáyaḥ ǀ pátiḥ ǀ bandhéṣu ǀ badhyate ǁ

Padapatha Transcription Nonaccented

nīla-lohitam ǀ bhavati ǀ kṛtyā ǀ āsaktiḥ ǀ vi ǀ ajyate ǀ

edhante ǀ asyāḥ ǀ jñātayaḥ ǀ patiḥ ǀ bandheṣu ǀ badhyate ǁ

10.085.29   (Mandala. Sukta. Rik)

8.3.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।

कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पतिं॑ ॥

Samhita Devanagari Nonaccented

परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।

कृत्यैषा पद्वती भूत्व्या जाया विशते पतिं ॥

Samhita Transcription Accented

párā dehi śāmulyám brahmábhyo ví bhajā vásu ǀ

kṛtyáiṣā́ padvátī bhūtvyā́ jāyā́ viśate pátim ǁ

Samhita Transcription Nonaccented

parā dehi śāmulyam brahmabhyo vi bhajā vasu ǀ

kṛtyaiṣā padvatī bhūtvyā jāyā viśate patim ǁ

Padapatha Devanagari Accented

परा॑ । दे॒हि॒ । शा॒मु॒ल्य॑म् । ब्र॒ह्मऽभ्यः॑ । वि । भ॒ज॒ । वसु॑ ।

कृ॒त्या । ए॒षा । प॒त्ऽवती॑ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति॑म् ॥

Padapatha Devanagari Nonaccented

परा । देहि । शामुल्यम् । ब्रह्मऽभ्यः । वि । भज । वसु ।

कृत्या । एषा । पत्ऽवती । भूत्वी । आ । जाया । विशते । पतिम् ॥

Padapatha Transcription Accented

párā ǀ dehi ǀ śāmulyám ǀ brahmá-bhyaḥ ǀ ví ǀ bhaja ǀ vásu ǀ

kṛtyā́ ǀ eṣā́ ǀ pat-vátī ǀ bhūtvī́ ǀ ā́ ǀ jāyā́ ǀ viśate ǀ pátim ǁ

Padapatha Transcription Nonaccented

parā ǀ dehi ǀ śāmulyam ǀ brahma-bhyaḥ ǀ vi ǀ bhaja ǀ vasu ǀ

kṛtyā ǀ eṣā ǀ pat-vatī ǀ bhūtvī ǀ ā ǀ jāyā ǀ viśate ǀ patim ǁ

10.085.30   (Mandala. Sukta. Rik)

8.3.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।

पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमंग॑मभि॒धित्स॑ते ॥

Samhita Devanagari Nonaccented

अश्रीरा तनूर्भवति रुशती पापयामुया ।

पतिर्यद्वध्वो वाससा स्वमंगमभिधित्सते ॥

Samhita Transcription Accented

aśrīrā́ tanū́rbhavati rúśatī pāpáyāmuyā́ ǀ

pátiryádvadhvó vā́sasā svámáṅgamabhidhítsate ǁ

Samhita Transcription Nonaccented

aśrīrā tanūrbhavati ruśatī pāpayāmuyā ǀ

patiryadvadhvo vāsasā svamaṅgamabhidhitsate ǁ

Padapatha Devanagari Accented

अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश॑ती । पा॒पया॑ । अ॒मु॒या ।

पतिः॑ । यत् । व॒ध्वः॑ । वास॑सा । स्वम् । अङ्ग॑म् । अ॒भि॒ऽधित्स॑ते ॥

Padapatha Devanagari Nonaccented

अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया ।

पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभिऽधित्सते ॥

Padapatha Transcription Accented

aśrīrā́ ǀ tanū́ḥ ǀ bhavati ǀ rúśatī ǀ pāpáyā ǀ amuyā́ ǀ

pátiḥ ǀ yát ǀ vadhváḥ ǀ vā́sasā ǀ svám ǀ áṅgam ǀ abhi-dhítsate ǁ

Padapatha Transcription Nonaccented

aśrīrā ǀ tanūḥ ǀ bhavati ǀ ruśatī ǀ pāpayā ǀ amuyā ǀ

patiḥ ǀ yat ǀ vadhvaḥ ǀ vāsasā ǀ svam ǀ aṅgam ǀ abhi-dhitsate ǁ

10.085.31   (Mandala. Sukta. Rik)

8.3.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये व॒ध्व॑श्चं॒द्रं व॑ह॒तुं यक्ष्मा॒ यंति॒ जना॒दनु॑ ।

पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नयं॑तु॒ यत॒ आग॑ताः ॥

Samhita Devanagari Nonaccented

ये वध्वश्चंद्रं वहतुं यक्ष्मा यंति जनादनु ।

पुनस्तान्यज्ञिया देवा नयंतु यत आगताः ॥

Samhita Transcription Accented

yé vadhváścandrám vahatúm yákṣmā yánti jánādánu ǀ

púnastā́nyajñíyā devā́ náyantu yáta ā́gatāḥ ǁ

Samhita Transcription Nonaccented

ye vadhvaścandram vahatum yakṣmā yanti janādanu ǀ

punastānyajñiyā devā nayantu yata āgatāḥ ǁ

Padapatha Devanagari Accented

ये । व॒ध्वः॑ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः॑ । यन्ति॑ । जना॑त् । अनु॑ ।

पुन॒रिति॑ । तान् । य॒ज्ञियाः॑ । दे॒वाः । नय॑न्तु । यतः॑ । आऽग॑ताः ॥

Padapatha Devanagari Nonaccented

ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु ।

पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आऽगताः ॥

Padapatha Transcription Accented

yé ǀ vadhváḥ ǀ candrám ǀ vahatúm ǀ yákṣmāḥ ǀ yánti ǀ jánāt ǀ ánu ǀ

púnaríti ǀ tā́n ǀ yajñíyāḥ ǀ devā́ḥ ǀ náyantu ǀ yátaḥ ǀ ā́-gatāḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ vadhvaḥ ǀ candram ǀ vahatum ǀ yakṣmāḥ ǀ yanti ǀ janāt ǀ anu ǀ

punariti ǀ tān ǀ yajñiyāḥ ǀ devāḥ ǀ nayantu ǀ yataḥ ǀ ā-gatāḥ ǁ

10.085.32   (Mandala. Sukta. Rik)

8.3.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा वि॑दन्परिपं॒थिनो॒ य आ॒सीदं॑ति॒ दंप॑ती ।

सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रां॒त्वरा॑तयः ॥

Samhita Devanagari Nonaccented

मा विदन्परिपंथिनो य आसीदंति दंपती ।

सुगेभिर्दुर्गमतीतामप द्रांत्वरातयः ॥

Samhita Transcription Accented

mā́ vidanparipanthíno yá āsī́danti dámpatī ǀ

sugébhirdurgámátītāmápa drāntvárātayaḥ ǁ

Samhita Transcription Nonaccented

mā vidanparipanthino ya āsīdanti dampatī ǀ

sugebhirdurgamatītāmapa drāntvarātayaḥ ǁ

Padapatha Devanagari Accented

मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिनः॑ । ये । आ॒ऽसीद॑न्ति॒ । दम्प॑ती॒ इति॒ दम्ऽप॑ती ।

सु॒ऽगेभिः॑ । दुः॒ऽगम् । अति॑ । इ॒ता॒म् । अप॑ । द्रा॒न्तु॒ । अरा॑तयः ॥

Padapatha Devanagari Nonaccented

मा । विदन् । परिऽपन्थिनः । ये । आऽसीदन्ति । दम्पती इति दम्ऽपती ।

सुऽगेभिः । दुःऽगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥

Padapatha Transcription Accented

mā́ ǀ vidan ǀ pari-panthínaḥ ǀ yé ǀ ā-sī́danti ǀ dámpatī íti dám-patī ǀ

su-gébhiḥ ǀ duḥ-gám ǀ áti ǀ itām ǀ ápa ǀ drāntu ǀ árātayaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ vidan ǀ pari-panthinaḥ ǀ ye ǀ ā-sīdanti ǀ dampatī iti dam-patī ǀ

su-gebhiḥ ǀ duḥ-gam ǀ ati ǀ itām ǀ apa ǀ drāntu ǀ arātayaḥ ǁ

10.085.33   (Mandala. Sukta. Rik)

8.3.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒मं॒ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।

सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥

Samhita Devanagari Nonaccented

सुमंगलीरियं वधूरिमां समेत पश्यत ।

सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥

Samhita Transcription Accented

sumaṅgalī́riyám vadhū́rimā́m saméta páśyata ǀ

sáubhāgyamasyai dattvā́yā́thā́stam ví páretana ǁ

Samhita Transcription Nonaccented

sumaṅgalīriyam vadhūrimām sameta paśyata ǀ

saubhāgyamasyai dattvāyāthāstam vi paretana ǁ

Padapatha Devanagari Accented

सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त ।

सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

सुऽमङ्गलीः । इयम् । वधूः । इमाम् । सम्ऽएत । पश्यत ।

सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥

Padapatha Transcription Accented

su-maṅgalī́ḥ ǀ iyám ǀ vadhū́ḥ ǀ imā́m ǀ sam-éta ǀ páśyata ǀ

sáubhāgyam ǀ asyai ǀ dattvā́ya ǀ átha ǀ ástam ǀ ví ǀ párā ǀ itana ǁ

Padapatha Transcription Nonaccented

su-maṅgalīḥ ǀ iyam ǀ vadhūḥ ǀ imām ǀ sam-eta ǀ paśyata ǀ

saubhāgyam ǀ asyai ǀ dattvāya ǀ atha ǀ astam ǀ vi ǀ parā ǀ itana ǁ

10.085.34   (Mandala. Sukta. Rik)

8.3.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।

सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥

Samhita Devanagari Nonaccented

तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।

सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥

Samhita Transcription Accented

tṛṣṭámetátkáṭukametádapāṣṭhávadviṣávannáitádáttave ǀ

sūryā́m yó brahmā́ vidyā́tsá ídvā́dhūyamarhati ǁ

Samhita Transcription Nonaccented

tṛṣṭametatkaṭukametadapāṣṭhavadviṣavannaitadattave ǀ

sūryām yo brahmā vidyātsa idvādhūyamarhati ǁ

Padapatha Devanagari Accented

तृ॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे ।

सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥

Padapatha Devanagari Nonaccented

तृष्टम् । एतत् । कटुकम् । एतत् । अपाष्ठऽवत् । विषऽवत् । न । एतत् । अत्तवे ।

सूर्याम् । यः । ब्रह्मा । विद्यात् । सः । इत् । वाधूऽयम् । अर्हति ॥

Padapatha Transcription Accented

tṛṣṭám ǀ etát ǀ káṭukam ǀ etát ǀ apāṣṭhá-vat ǀ viṣá-vat ǀ ná ǀ etát ǀ áttave ǀ

sūryā́m ǀ yáḥ ǀ brahmā́ ǀ vidyā́t ǀ sáḥ ǀ ít ǀ vā́dhū-yam ǀ arhati ǁ

Padapatha Transcription Nonaccented

tṛṣṭam ǀ etat ǀ kaṭukam ǀ etat ǀ apāṣṭha-vat ǀ viṣa-vat ǀ na ǀ etat ǀ attave ǀ

sūryām ǀ yaḥ ǀ brahmā ǀ vidyāt ǀ saḥ ǀ it ǀ vādhū-yam ǀ arhati ǁ

10.085.35   (Mandala. Sukta. Rik)

8.3.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नं ।

सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शुं॑धति ॥

Samhita Devanagari Nonaccented

आशसनं विशसनमथो अधिविकर्तनं ।

सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुंधति ॥

Samhita Transcription Accented

āśásanam viśásanamátho adhivikártanam ǀ

sūryā́yāḥ paśya rūpā́ṇi tā́ni brahmā́ tú śundhati ǁ

Samhita Transcription Nonaccented

āśasanam viśasanamatho adhivikartanam ǀ

sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati ǁ

Padapatha Devanagari Accented

आ॒ऽशस॑नम् । वि॒ऽशस॑नम् । अथो॒ इति॑ । अ॒धि॒ऽवि॒कर्त॑नम् ।

सू॒र्यायाः॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥

Padapatha Devanagari Nonaccented

आऽशसनम् । विऽशसनम् । अथो इति । अधिऽविकर्तनम् ।

सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति ॥

Padapatha Transcription Accented

ā-śásanam ǀ vi-śásanam ǀ átho íti ǀ adhi-vikártanam ǀ

sūryā́yāḥ ǀ paśya ǀ rūpā́ṇi ǀ tā́ni ǀ brahmā́ ǀ tú ǀ śundhati ǁ

Padapatha Transcription Nonaccented

ā-śasanam ǀ vi-śasanam ǀ atho iti ǀ adhi-vikartanam ǀ

sūryāyāḥ ǀ paśya ǀ rūpāṇi ǀ tāni ǀ brahmā ǀ tu ǀ śundhati ǁ

10.085.36   (Mandala. Sukta. Rik)

8.3.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।

भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥

Samhita Devanagari Nonaccented

गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।

भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥

Samhita Transcription Accented

gṛbhṇā́mi te saubhagatvā́ya hástam máyā pátyā jarádaṣṭiryáthā́saḥ ǀ

bhágo aryamā́ savitā́ púraṃdhirmáhyam tvādurgā́rhapatyāya devā́ḥ ǁ

Samhita Transcription Nonaccented

gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭiryathāsaḥ ǀ

bhago aryamā savitā puraṃdhirmahyam tvādurgārhapatyāya devāḥ ǁ

Padapatha Devanagari Accented

गृ॒भ्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । असः॑ ।

भगः॑ । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधिः । मह्य॑म् । त्वा॒ । अ॒दुः॒ । गार्ह॑ऽपत्याय । दे॒वाः ॥

Padapatha Devanagari Nonaccented

गृभ्णामि । ते । सौभगऽत्वाय । हस्तम् । मया । पत्या । जरत्ऽअष्टिः । यथा । असः ।

भगः । अर्यमा । सविता । पुरम्ऽधिः । मह्यम् । त्वा । अदुः । गार्हऽपत्याय । देवाः ॥

Padapatha Transcription Accented

gṛbhṇā́mi ǀ te ǀ saubhaga-tvā́ya ǀ hástam ǀ máyā ǀ pátyā ǀ jarát-aṣṭiḥ ǀ yáthā ǀ ásaḥ ǀ

bhágaḥ ǀ aryamā́ ǀ savitā́ ǀ púram-dhiḥ ǀ máhyam ǀ tvā ǀ aduḥ ǀ gā́rha-patyāya ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

gṛbhṇāmi ǀ te ǀ saubhaga-tvāya ǀ hastam ǀ mayā ǀ patyā ǀ jarat-aṣṭiḥ ǀ yathā ǀ asaḥ ǀ

bhagaḥ ǀ aryamā ǀ savitā ǀ puram-dhiḥ ǀ mahyam ǀ tvā ǀ aduḥ ǀ gārha-patyāya ǀ devāḥ ǁ

10.085.37   (Mandala. Sukta. Rik)

8.3.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तां पू॑षंछि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वपं॑ति ।

या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शंतः॑ प्र॒हरा॑म॒ शेपं॑ ॥

Samhita Devanagari Nonaccented

तां पूषंछिवतमामेरयस्व यस्यां बीजं मनुष्या वपंति ।

या न ऊरू उशती विश्रयाते यस्यामुशंतः प्रहराम शेपं ॥

Samhita Transcription Accented

tā́m pūṣañchivátamāmérayasva yásyām bī́jam manuṣyā́ vápanti ǀ

yā́ na ūrū́ uśatī́ viśráyāte yásyāmuśántaḥ prahárāma śépam ǁ

Samhita Transcription Nonaccented

tām pūṣañchivatamāmerayasva yasyām bījam manuṣyā vapanti ǀ

yā na ūrū uśatī viśrayāte yasyāmuśantaḥ praharāma śepam ǁ

Padapatha Devanagari Accented

ताम् । पू॒ष॒न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्याः॑ । वप॑न्ति ।

या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रया॑ते । यस्या॑म् । उ॒शन्तः॑ । प्र॒ऽहरा॑म । शेप॑म् ॥

Padapatha Devanagari Nonaccented

ताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति ।

या । नः । ऊरू इति । उशती । विऽश्रयाते । यस्याम् । उशन्तः । प्रऽहराम । शेपम् ॥

Padapatha Transcription Accented

tā́m ǀ pūṣan ǀ śivá-tamām ǀ ā́ ǀ īrayasva ǀ yásyām ǀ bī́jam ǀ manuṣyā́ḥ ǀ vápanti ǀ

yā́ ǀ naḥ ǀ ūrū́ íti ǀ uśatī́ ǀ vi-śráyāte ǀ yásyām ǀ uśántaḥ ǀ pra-hárāma ǀ śépam ǁ

Padapatha Transcription Nonaccented

tām ǀ pūṣan ǀ śiva-tamām ǀ ā ǀ īrayasva ǀ yasyām ǀ bījam ǀ manuṣyāḥ ǀ vapanti ǀ

yā ǀ naḥ ǀ ūrū iti ǀ uśatī ǀ vi-śrayāte ǀ yasyām ǀ uśantaḥ ǀ pra-harāma ǀ śepam ǁ

10.085.38   (Mandala. Sukta. Rik)

8.3.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।

पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥

Samhita Devanagari Nonaccented

तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।

पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥

Samhita Transcription Accented

túbhyamágre páryavahantsūryā́m vahatúnā sahá ǀ

púnaḥ pátibhyo jāyā́m dā́ agne prajáyā sahá ǁ

Samhita Transcription Nonaccented

tubhyamagre paryavahantsūryām vahatunā saha ǀ

punaḥ patibhyo jāyām dā agne prajayā saha ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । अग्रे॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह ।

पुन॒रिति॑ । पति॑ऽभ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒ऽजया॑ । स॒ह ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह ।

पुनरिति । पतिऽभ्यः । जायाम् । दाः । अग्ने । प्रऽजया । सह ॥

Padapatha Transcription Accented

túbhyam ǀ ágre ǀ pári ǀ avahan ǀ sūryā́m ǀ vahatúnā ǀ sahá ǀ

púnaríti ǀ páti-bhyaḥ ǀ jāyā́m ǀ dā́ḥ ǀ agne ǀ pra-jáyā ǀ sahá ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ agre ǀ pari ǀ avahan ǀ sūryām ǀ vahatunā ǀ saha ǀ

punariti ǀ pati-bhyaḥ ǀ jāyām ǀ dāḥ ǀ agne ǀ pra-jayā ǀ saha ǁ

10.085.39   (Mandala. Sukta. Rik)

8.3.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।

दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तं ॥

Samhita Devanagari Nonaccented

पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।

दीर्घायुरस्या यः पतिर्जीवाति शरदः शतं ॥

Samhita Transcription Accented

púnaḥ pátnīmagníradādā́yuṣā sahá várcasā ǀ

dīrghā́yurasyā yáḥ pátirjī́vāti śarádaḥ śatám ǁ

Samhita Transcription Nonaccented

punaḥ patnīmagniradādāyuṣā saha varcasā ǀ

dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ǁ

Padapatha Devanagari Accented

पुन॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा ।

दी॒र्घऽआ॑युः । अ॒स्याः॒ । यः । पतिः॑ । जीवा॑ति । श॒रदः॑ । श॒तम् ॥

Padapatha Devanagari Nonaccented

पुनरिति । पत्नीम् । अग्निः । अदात् । आयुषा । सह । वर्चसा ।

दीर्घऽआयुः । अस्याः । यः । पतिः । जीवाति । शरदः । शतम् ॥

Padapatha Transcription Accented

púnaríti ǀ pátnīm ǀ agníḥ ǀ adāt ǀ ā́yuṣā ǀ sahá ǀ várcasā ǀ

dīrghá-āyuḥ ǀ asyāḥ ǀ yáḥ ǀ pátiḥ ǀ jī́vāti ǀ śarádaḥ ǀ śatám ǁ

Padapatha Transcription Nonaccented

punariti ǀ patnīm ǀ agniḥ ǀ adāt ǀ āyuṣā ǀ saha ǀ varcasā ǀ

dīrgha-āyuḥ ǀ asyāḥ ǀ yaḥ ǀ patiḥ ǀ jīvāti ǀ śaradaḥ ǀ śatam ǁ

10.085.40   (Mandala. Sukta. Rik)

8.3.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमः॑ प्रथ॒मो वि॑विदे गंध॒र्वो वि॑विद॒ उत्त॑रः ।

तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥

Samhita Devanagari Nonaccented

सोमः प्रथमो विविदे गंधर्वो विविद उत्तरः ।

तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥

Samhita Transcription Accented

sómaḥ prathamó vivide gandharvó vivida úttaraḥ ǀ

tṛtī́yo agníṣṭe pátisturī́yaste manuṣyajā́ḥ ǁ

Samhita Transcription Nonaccented

somaḥ prathamo vivide gandharvo vivida uttaraḥ ǀ

tṛtīyo agniṣṭe patisturīyaste manuṣyajāḥ ǁ

Padapatha Devanagari Accented

सोमः॑ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्ऽत॑रः ।

तृ॒तीयः॑ । अ॒ग्निः । ते॒ । पतिः॑ । तु॒रीयः॑ । ते॒ । म॒नु॒ष्य॒ऽजाः ॥

Padapatha Devanagari Nonaccented

सोमः । प्रथमः । विविदे । गन्धर्वः । विविदे । उत्ऽतरः ।

तृतीयः । अग्निः । ते । पतिः । तुरीयः । ते । मनुष्यऽजाः ॥

Padapatha Transcription Accented

sómaḥ ǀ prathamáḥ ǀ vivide ǀ gandharváḥ ǀ vivide ǀ út-taraḥ ǀ

tṛtī́yaḥ ǀ agníḥ ǀ te ǀ pátiḥ ǀ turī́yaḥ ǀ te ǀ manuṣya-jā́ḥ ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ prathamaḥ ǀ vivide ǀ gandharvaḥ ǀ vivide ǀ ut-taraḥ ǀ

tṛtīyaḥ ǀ agniḥ ǀ te ǀ patiḥ ǀ turīyaḥ ǀ te ǀ manuṣya-jāḥ ǁ

10.085.41   (Mandala. Sukta. Rik)

8.3.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॑ ददद्गंध॒र्वाय॑ गंध॒र्वो द॑दद॒ग्नये॑ ।

र॒यिं च॑ पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒मां ॥

Samhita Devanagari Nonaccented

सोमो ददद्गंधर्वाय गंधर्वो दददग्नये ।

रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमां ॥

Samhita Transcription Accented

sómo dadadgandharvā́ya gandharvó dadadagnáye ǀ

rayím ca putrā́ṃścādādagnírmáhyamátho imā́m ǁ

Samhita Transcription Nonaccented

somo dadadgandharvāya gandharvo dadadagnaye ǀ

rayim ca putrāṃścādādagnirmahyamatho imām ǁ

Padapatha Devanagari Accented

सोमः॑ । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ ।

र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥

Padapatha Devanagari Nonaccented

सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये ।

रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम् ॥

Padapatha Transcription Accented

sómaḥ ǀ dadat ǀ gandharvā́ya ǀ gandharváḥ ǀ dadat ǀ agnáye ǀ

rayím ǀ ca ǀ putrā́n ǀ ca ǀ adāt ǀ agníḥ ǀ máhyam ǀ átho íti ǀ imā́m ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ dadat ǀ gandharvāya ǀ gandharvaḥ ǀ dadat ǀ agnaye ǀ

rayim ǀ ca ǀ putrān ǀ ca ǀ adāt ǀ agniḥ ǀ mahyam ǀ atho iti ǀ imām ǁ

10.085.42   (Mandala. Sukta. Rik)

8.3.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतं ।

क्रीळं॑तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥

Samhita Devanagari Nonaccented

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतं ।

क्रीळंतौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥

Samhita Transcription Accented

iháivá stam mā́ ví yauṣṭam víśvamā́yurvyáśnutam ǀ

krī́ḷantau putráirnáptṛbhirmódamānau své gṛhé ǁ

Samhita Transcription Nonaccented

ihaiva stam mā vi yauṣṭam viśvamāyurvyaśnutam ǀ

krīḷantau putrairnaptṛbhirmodamānau sve gṛhe ǁ

Padapatha Devanagari Accented

इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒त॒म् ।

क्रीळ॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्वे । गृ॒हे ॥

Padapatha Devanagari Nonaccented

इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम् ।

क्रीळन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । स्वे । गृहे ॥

Padapatha Transcription Accented

ihá ǀ evá ǀ stam ǀ mā́ ǀ ví ǀ yauṣṭam ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ aśnutam ǀ

krī́ḷantau ǀ putráiḥ ǀ náptṛ-bhiḥ ǀ módamānau ǀ své ǀ gṛhé ǁ

Padapatha Transcription Nonaccented

iha ǀ eva ǀ stam ǀ mā ǀ vi ǀ yauṣṭam ǀ viśvam ǀ āyuḥ ǀ vi ǀ aśnutam ǀ

krīḷantau ǀ putraiḥ ǀ naptṛ-bhiḥ ǀ modamānau ǀ sve ǀ gṛhe ǁ

10.085.43   (Mandala. Sukta. Rik)

8.3.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।

अदु॑र्मंगलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

Samhita Devanagari Nonaccented

आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।

अदुर्मंगलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥

Samhita Transcription Accented

ā́ naḥ prajā́m janayatu prajā́patirājarasā́ya sámanaktvaryamā́ ǀ

ádurmaṅgalīḥ patilokámā́ viśa śám no bhava dvipáde śám cátuṣpade ǁ

Samhita Transcription Nonaccented

ā naḥ prajām janayatu prajāpatirājarasāya samanaktvaryamā ǀ

adurmaṅgalīḥ patilokamā viśa śam no bhava dvipade śam catuṣpade ǁ

Padapatha Devanagari Accented

आ । नः॒ । प्र॒ऽजाम् । ज॒न॒य॒तु॒ । प्र॒जाऽप॑तिः । आ॒ऽज॒र॒साय॑ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा ।

अदुः॑ऽमङ्गलीः । प॒ति॒ऽलो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

Padapatha Devanagari Nonaccented

आ । नः । प्रऽजाम् । जनयतु । प्रजाऽपतिः । आऽजरसाय । सम् । अनक्तु । अर्यमा ।

अदुःऽमङ्गलीः । पतिऽलोकम् । आ । विश । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ pra-jā́m ǀ janayatu ǀ prajā́-patiḥ ǀ ā-jarasā́ya ǀ sám ǀ anaktu ǀ aryamā́ ǀ

áduḥ-maṅgalīḥ ǀ pati-lokám ǀ ā́ ǀ viśa ǀ śám ǀ naḥ ǀ bhava ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ pra-jām ǀ janayatu ǀ prajā-patiḥ ǀ ā-jarasāya ǀ sam ǀ anaktu ǀ aryamā ǀ

aduḥ-maṅgalīḥ ǀ pati-lokam ǀ ā ǀ viśa ǀ śam ǀ naḥ ǀ bhava ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ

10.085.44   (Mandala. Sukta. Rik)

8.3.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।

वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

Samhita Devanagari Nonaccented

अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।

वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥

Samhita Transcription Accented

ághoracakṣurápatighnyedhi śivā́ paśúbhyaḥ sumánāḥ suvárcāḥ ǀ

vīrasū́rdevákāmā syonā́ śám no bhava dvipáde śám cátuṣpade ǁ

Samhita Transcription Nonaccented

aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ ǀ

vīrasūrdevakāmā syonā śam no bhava dvipade śam catuṣpade ǁ

Padapatha Devanagari Accented

अघो॑रऽचक्षुः । अप॑तिऽघ्नी । ए॒धि॒ । शि॒वा । प॒शुऽभ्यः॑ । सु॒ऽमनाः॑ । सु॒ऽवर्चाः॑ ।

वी॒र॒ऽसूः । दे॒वऽका॑मा । स्यो॒ना । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

Padapatha Devanagari Nonaccented

अघोरऽचक्षुः । अपतिऽघ्नी । एधि । शिवा । पशुऽभ्यः । सुऽमनाः । सुऽवर्चाः ।

वीरऽसूः । देवऽकामा । स्योना । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥

Padapatha Transcription Accented

ághora-cakṣuḥ ǀ ápati-ghnī ǀ edhi ǀ śivā́ ǀ paśú-bhyaḥ ǀ su-mánāḥ ǀ su-várcāḥ ǀ

vīra-sū́ḥ ǀ devá-kāmā ǀ syonā́ ǀ śám ǀ naḥ ǀ bhava ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁ

Padapatha Transcription Nonaccented

aghora-cakṣuḥ ǀ apati-ghnī ǀ edhi ǀ śivā ǀ paśu-bhyaḥ ǀ su-manāḥ ǀ su-varcāḥ ǀ

vīra-sūḥ ǀ deva-kāmā ǀ syonā ǀ śam ǀ naḥ ǀ bhava ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ

10.085.45   (Mandala. Sukta. Rik)

8.3.28.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां त्वमिं॑द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।

दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥

Samhita Devanagari Nonaccented

इमां त्वमिंद्र मीढ्वः सुपुत्रां सुभगां कृणु ।

दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥

Samhita Transcription Accented

imā́m tvámindra mīḍhvaḥ suputrā́m subhágām kṛṇu ǀ

dáśāsyām putrā́nā́ dhehi pátimekādaśám kṛdhi ǁ

Samhita Transcription Nonaccented

imām tvamindra mīḍhvaḥ suputrām subhagām kṛṇu ǀ

daśāsyām putrānā dhehi patimekādaśam kṛdhi ǁ

Padapatha Devanagari Accented

इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्राम् । सु॒ऽभगा॑म् । कृ॒णु॒ ।

दश॑ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति॑म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

इमाम् । त्वम् । इन्द्र । मीढ्वः । सुऽपुत्राम् । सुऽभगाम् । कृणु ।

दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि ॥

Padapatha Transcription Accented

imā́m ǀ tvám ǀ indra ǀ mīḍhvaḥ ǀ su-putrā́m ǀ su-bhágām ǀ kṛṇu ǀ

dáśa ǀ asyām ǀ putrā́n ǀ ā́ ǀ dhehi ǀ pátim ǀ ekādaśám ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

imām ǀ tvam ǀ indra ǀ mīḍhvaḥ ǀ su-putrām ǀ su-bhagām ǀ kṛṇu ǀ

daśa ǀ asyām ǀ putrān ǀ ā ǀ dhehi ǀ patim ǀ ekādaśam ǀ kṛdhi ǁ

10.085.46   (Mandala. Sukta. Rik)

8.3.28.06    (Ashtaka. Adhyaya. Varga. Rik)

10.07.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।

ननां॑दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥

Samhita Devanagari Nonaccented

सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।

ननांदरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥

Samhita Transcription Accented

samrā́jñī śváśure bhava samrā́jñī śvaśrvā́m bhava ǀ

nánāndari samrā́jñī bhava samrā́jñī ádhi devṛ́ṣu ǁ

Samhita Transcription Nonaccented

samrājñī śvaśure bhava samrājñī śvaśrvām bhava ǀ

nanāndari samrājñī bhava samrājñī adhi devṛṣu ǁ

Padapatha Devanagari Accented

स॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ ।

नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव ।

ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥

Padapatha Transcription Accented

sam-rā́jñī ǀ śváśure ǀ bhava ǀ sam-rā́jñī ǀ śvaśrvā́m ǀ bhava ǀ

nánāndari ǀ sam-rā́jñī ǀ bhava ǀ sam-rā́jñī ǀ ádhi ǀ devṛ́ṣu ǁ

Padapatha Transcription Nonaccented

sam-rājñī ǀ śvaśure ǀ bhava ǀ sam-rājñī ǀ śvaśrvām ǀ bhava ǀ

nanāndari ǀ sam-rājñī ǀ bhava ǀ sam-rājñī ǀ adhi ǀ devṛṣu ǁ

10.085.47   (Mandala. Sukta. Rik)

8.3.28.07    (Ashtaka. Adhyaya. Varga. Rik)

10.07.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समं॑जंतु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।

सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥

Samhita Devanagari Nonaccented

समंजंतु विश्वे देवाः समापो हृदयानि नौ ।

सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥

Samhita Transcription Accented

sámañjantu víśve devā́ḥ sámā́po hṛ́dayāni nau ǀ

sám mātaríśvā sám dhātā́ sámu déṣṭrī dadhātu nau ǁ

Samhita Transcription Nonaccented

samañjantu viśve devāḥ samāpo hṛdayāni nau ǀ

sam mātariśvā sam dhātā samu deṣṭrī dadhātu nau ǁ

Padapatha Devanagari Accented

सम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ ।

सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊं॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥

Padapatha Devanagari Nonaccented

सम् । अञ्जन्तु । विश्वे । देवाः । सम् । आपः । हृदयानि । नौ ।

सम् । मातरिश्वा । सम् । धाता । सम् । ऊं इति । देष्ट्री । दधातु । नौ ॥

Padapatha Transcription Accented

sám ǀ añjantu ǀ víśve ǀ devā́ḥ ǀ sám ǀ ā́paḥ ǀ hṛ́dayāni ǀ nau ǀ

sám ǀ mātaríśvā ǀ sám ǀ dhātā́ ǀ sám ǀ ūṃ íti ǀ déṣṭrī ǀ dadhātu ǀ nau ǁ

Padapatha Transcription Nonaccented

sam ǀ añjantu ǀ viśve ǀ devāḥ ǀ sam ǀ āpaḥ ǀ hṛdayāni ǀ nau ǀ

sam ǀ mātariśvā ǀ sam ǀ dhātā ǀ sam ǀ ūṃ iti ǀ deṣṭrī ǀ dadhātu ǀ nau ǁ