SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 88

 

1. Info

To:    agni, sūrya
From:   mūrdhanvat āṅgirasa or mūrdhanvat vāmadevya
Metres:   1st set of styles: nicṛttriṣṭup (6, 9-14, 16, 17); virāṭtrisṭup (1-4, 7, 15, 19); triṣṭup (5, 8); svarāḍārcītriṣṭup (18)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.088.01   (Mandala. Sukta. Rik)

8.4.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒विष्पांत॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।

तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथंत ॥

Samhita Devanagari Nonaccented

हविष्पांतमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ ।

तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथंत ॥

Samhita Transcription Accented

havíṣpā́ntamajáram svarvídi divispṛ́śyā́hutam júṣṭamagnáu ǀ

tásya bhármaṇe bhúvanāya devā́ dhármaṇe kám svadháyā paprathanta ǁ

Samhita Transcription Nonaccented

haviṣpāntamajaram svarvidi divispṛśyāhutam juṣṭamagnau ǀ

tasya bharmaṇe bhuvanāya devā dharmaṇe kam svadhayā paprathanta ǁ

Padapatha Devanagari Accented

ह॒विः । पान्त॑म् । अ॒जर॑म् । स्वः॒ऽविदि॑ । दि॒वि॒ऽस्पृशि॑ । आऽहु॑तम् । जुष्ट॑म् । अ॒ग्नौ ।

तस्य॑ । भर्म॑णे । भुव॑नाय । दे॒वाः । धर्म॑णे । कम् । स्व॒धया॑ । प॒प्र॒थ॒न्त॒ ॥

Padapatha Devanagari Nonaccented

हविः । पान्तम् । अजरम् । स्वःऽविदि । दिविऽस्पृशि । आऽहुतम् । जुष्टम् । अग्नौ ।

तस्य । भर्मणे । भुवनाय । देवाः । धर्मणे । कम् । स्वधया । पप्रथन्त ॥

Padapatha Transcription Accented

havíḥ ǀ pā́ntam ǀ ajáram ǀ svaḥ-vídi ǀ divi-spṛ́śi ǀ ā́-hutam ǀ júṣṭam ǀ agnáu ǀ

tásya ǀ bhármaṇe ǀ bhúvanāya ǀ devā́ḥ ǀ dhármaṇe ǀ kám ǀ svadháyā ǀ paprathanta ǁ

Padapatha Transcription Nonaccented

haviḥ ǀ pāntam ǀ ajaram ǀ svaḥ-vidi ǀ divi-spṛśi ǀ ā-hutam ǀ juṣṭam ǀ agnau ǀ

tasya ǀ bharmaṇe ǀ bhuvanāya ǀ devāḥ ǀ dharmaṇe ǀ kam ǀ svadhayā ǀ paprathanta ǁ

10.088.02   (Mandala. Sukta. Rik)

8.4.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।

तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥

Samhita Devanagari Nonaccented

गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ ।

तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥

Samhita Transcription Accented

gīrṇám bhúvanam támasā́pagūḷhamāvíḥ svárabhavajjāté agnáu ǀ

tásya devā́ḥ pṛthivī́ dyáurutā́pó’raṇayannóṣadhīḥ sakhyé asya ǁ

Samhita Transcription Nonaccented

gīrṇam bhuvanam tamasāpagūḷhamāviḥ svarabhavajjāte agnau ǀ

tasya devāḥ pṛthivī dyaurutāpo’raṇayannoṣadhīḥ sakhye asya ǁ

Padapatha Devanagari Accented

गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ।

तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

गीर्णम् । भुवनम् । तमसा । अपऽगूळ्हम् । आविः । स्वः । अभवत् । जाते । अग्नौ ।

तस्य । देवाः । पृथिवी । द्यौः । उत । आपः । अरणयन् । ओषधीः । सख्ये । अस्य ॥

Padapatha Transcription Accented

gīrṇám ǀ bhúvanam ǀ támasā ǀ ápa-gūḷham ǀ āvíḥ ǀ sváḥ ǀ abhavat ǀ jāté ǀ agnáu ǀ

tásya ǀ devā́ḥ ǀ pṛthivī́ ǀ dyáuḥ ǀ utá ǀ ā́paḥ ǀ áraṇayan ǀ óṣadhīḥ ǀ sakhyé ǀ asya ǁ

Padapatha Transcription Nonaccented

gīrṇam ǀ bhuvanam ǀ tamasā ǀ apa-gūḷham ǀ āviḥ ǀ svaḥ ǀ abhavat ǀ jāte ǀ agnau ǀ

tasya ǀ devāḥ ǀ pṛthivī ǀ dyauḥ ǀ uta ǀ āpaḥ ǀ araṇayan ǀ oṣadhīḥ ǀ sakhye ǀ asya ǁ

10.088.03   (Mandala. Sukta. Rik)

8.4.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हंतं॑ ।

यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अं॒तरि॑क्षं ॥

Samhita Devanagari Nonaccented

देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहंतं ।

यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अंतरिक्षं ॥

Samhita Transcription Accented

devébhirnvíṣitó yajñíyebhiragním stoṣāṇyajáram bṛhántam ǀ

yó bhānúnā pṛthivī́m dyā́mutémā́mātatā́na ródasī antárikṣam ǁ

Samhita Transcription Nonaccented

devebhirnviṣito yajñiyebhiragnim stoṣāṇyajaram bṛhantam ǀ

yo bhānunā pṛthivīm dyāmutemāmātatāna rodasī antarikṣam ǁ

Padapatha Devanagari Accented

दे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् ।

यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒ऽत॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥

Padapatha Devanagari Nonaccented

देवेभिः । नु । इषितः । यज्ञियेभिः । अग्निम् । स्तोषाणि । अजरम् । बृहन्तम् ।

यः । भानुना । पृथिवीम् । द्याम् । उत । इमाम् । आऽततान । रोदसी इति । अन्तरिक्षम् ॥

Padapatha Transcription Accented

devébhiḥ ǀ nú ǀ iṣitáḥ ǀ yajñíyebhiḥ ǀ agním ǀ stoṣāṇi ǀ ajáram ǀ bṛhántam ǀ

yáḥ ǀ bhānúnā ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ ā-tatā́na ǀ ródasī íti ǀ antárikṣam ǁ

Padapatha Transcription Nonaccented

devebhiḥ ǀ nu ǀ iṣitaḥ ǀ yajñiyebhiḥ ǀ agnim ǀ stoṣāṇi ǀ ajaram ǀ bṛhantam ǀ

yaḥ ǀ bhānunā ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ ā-tatāna ǀ rodasī iti ǀ antarikṣam ǁ

10.088.04   (Mandala. Sukta. Rik)

8.4.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒मांज॒न्नाज्ये॑ना वृणा॒नाः ।

स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

यो होतासीत्प्रथमो देवजुष्टो यं समांजन्नाज्येना वृणानाः ।

स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥

Samhita Transcription Accented

yó hótā́sītprathamó devájuṣṭo yám samā́ñjannā́jyenā vṛṇānā́ḥ ǀ

sá patatrī́tvarám sthā́ jágadyácchvātrámagnírakṛṇojjātávedāḥ ǁ

Samhita Transcription Nonaccented

yo hotāsītprathamo devajuṣṭo yam samāñjannājyenā vṛṇānāḥ ǀ

sa patatrītvaram sthā jagadyacchvātramagnirakṛṇojjātavedāḥ ǁ

Padapatha Devanagari Accented

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः ।

सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

यः । होता । आसीत् । प्रथमः । देवऽजुष्टः । यम् । सम्ऽआञ्जन् । आज्येन । वृणानाः ।

सः । पतत्रि । इत्वरम् । स्थाः । जगत् । यत् । श्वात्रम् । अग्निः । अकृणोत् । जातऽवेदाः ॥

Padapatha Transcription Accented

yáḥ ǀ hótā ǀ ā́sīt ǀ prathamáḥ ǀ devá-juṣṭaḥ ǀ yám ǀ sam-ā́ñjan ǀ ā́jyena ǀ vṛṇānā́ḥ ǀ

sáḥ ǀ patatrí ǀ itvarám ǀ sthā́ḥ ǀ jágat ǀ yát ǀ śvātrám ǀ agníḥ ǀ akṛṇot ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ hotā ǀ āsīt ǀ prathamaḥ ǀ deva-juṣṭaḥ ǀ yam ǀ sam-āñjan ǀ ājyena ǀ vṛṇānāḥ ǀ

saḥ ǀ patatri ǀ itvaram ǀ sthāḥ ǀ jagat ǀ yat ǀ śvātram ǀ agniḥ ǀ akṛṇot ǀ jāta-vedāḥ ǁ

10.088.05   (Mandala. Sukta. Rik)

8.4.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।

तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥

Samhita Devanagari Nonaccented

यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।

तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥

Samhita Transcription Accented

yájjātavedo bhúvanasya mūrdhánnátiṣṭho agne sahá rocanéna ǀ

tám tvāhema matíbhirgīrbhíruktháiḥ sá yajñíyo abhavo rodasiprā́ḥ ǁ

Samhita Transcription Nonaccented

yajjātavedo bhuvanasya mūrdhannatiṣṭho agne saha rocanena ǀ

tam tvāhema matibhirgīrbhirukthaiḥ sa yajñiyo abhavo rodasiprāḥ ǁ

Padapatha Devanagari Accented

यत् । जा॒त॒ऽवे॒दः॒ । भुव॑नस्य । मू॒र्धन् । अति॑ष्ठः । अ॒ग्ने॒ । स॒ह । रो॒च॒नेन॑ ।

तम् । त्वा॒ । अ॒हे॒म॒ । म॒तिऽभिः॑ । गीः॒ऽभिः । उ॒क्थैः । सः । य॒ज्ञियः॑ । अ॒भ॒वः॒ । रो॒द॒सि॒ऽप्राः ॥

Padapatha Devanagari Nonaccented

यत् । जातऽवेदः । भुवनस्य । मूर्धन् । अतिष्ठः । अग्ने । सह । रोचनेन ।

तम् । त्वा । अहेम । मतिऽभिः । गीःऽभिः । उक्थैः । सः । यज्ञियः । अभवः । रोदसिऽप्राः ॥

Padapatha Transcription Accented

yát ǀ jāta-vedaḥ ǀ bhúvanasya ǀ mūrdhán ǀ átiṣṭhaḥ ǀ agne ǀ sahá ǀ rocanéna ǀ

tám ǀ tvā ǀ ahema ǀ matí-bhiḥ ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ sáḥ ǀ yajñíyaḥ ǀ abhavaḥ ǀ rodasi-prā́ḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ jāta-vedaḥ ǀ bhuvanasya ǀ mūrdhan ǀ atiṣṭhaḥ ǀ agne ǀ saha ǀ rocanena ǀ

tam ǀ tvā ǀ ahema ǀ mati-bhiḥ ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ saḥ ǀ yajñiyaḥ ǀ abhavaḥ ǀ rodasi-prāḥ ǁ

10.088.06   (Mandala. Sukta. Rik)

8.4.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।

मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥

Samhita Devanagari Nonaccented

मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् ।

मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥

Samhita Transcription Accented

mūrdhā́ bhuvó bhavati náktamagnístátaḥ sū́ryo jāyate prātárudyán ǀ

māyā́mū tú yajñíyānāmetā́mápo yáttū́rṇiścárati prajānán ǁ

Samhita Transcription Nonaccented

mūrdhā bhuvo bhavati naktamagnistataḥ sūryo jāyate prātarudyan ǀ

māyāmū tu yajñiyānāmetāmapo yattūrṇiścarati prajānan ǁ

Padapatha Devanagari Accented

मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त॑म् । अ॒ग्निः । ततः॑ । सूर्यः॑ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्ऽयन् ।

मा॒याम् । ऊं॒ इति॑ । तु । य॒ज्ञिया॑नाम् । ए॒ताम् । अपः॑ । यत् । तूर्णिः॑ । चर॑ति । प्र॒ऽजा॒नन् ॥

Padapatha Devanagari Nonaccented

मूर्धा । भुवः । भवति । नक्तम् । अग्निः । ततः । सूर्यः । जायते । प्रातः । उत्ऽयन् ।

मायाम् । ऊं इति । तु । यज्ञियानाम् । एताम् । अपः । यत् । तूर्णिः । चरति । प्रऽजानन् ॥

Padapatha Transcription Accented

mūrdhā́ ǀ bhuváḥ ǀ bhavati ǀ náktam ǀ agníḥ ǀ tátaḥ ǀ sū́ryaḥ ǀ jāyate ǀ prātáḥ ǀ ut-yán ǀ

māyā́m ǀ ūṃ íti ǀ tú ǀ yajñíyānām ǀ etā́m ǀ ápaḥ ǀ yát ǀ tū́rṇiḥ ǀ cárati ǀ pra-jānán ǁ

Padapatha Transcription Nonaccented

mūrdhā ǀ bhuvaḥ ǀ bhavati ǀ naktam ǀ agniḥ ǀ tataḥ ǀ sūryaḥ ǀ jāyate ǀ prātaḥ ǀ ut-yan ǀ

māyām ǀ ūṃ iti ǀ tu ǀ yajñiyānām ǀ etām ǀ apaḥ ǀ yat ǀ tūrṇiḥ ǀ carati ǀ pra-jānan ǁ

10.088.07   (Mandala. Sukta. Rik)

8.4.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ ।

तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥

Samhita Devanagari Nonaccented

दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा ।

तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥

Samhita Transcription Accented

dṛśényo yó mahinā́ sámiddhó’rocata divíyonirvibhā́vā ǀ

tásminnagnáu sūktavākéna devā́ havírvíśva ā́juhavustanūpā́ḥ ǁ

Samhita Transcription Nonaccented

dṛśenyo yo mahinā samiddho’rocata diviyonirvibhāvā ǀ

tasminnagnau sūktavākena devā havirviśva ājuhavustanūpāḥ ǁ

Padapatha Devanagari Accented

दृ॒शेन्यः॑ । यः । म॒हि॒ना । सम्ऽइ॑द्धः । अरो॑चत । दि॒विऽयो॑निः । वि॒भाऽवा॑ ।

तस्मि॑न् । अ॒ग्नौ । सू॒क्त॒ऽवा॒केन॑ । दे॒वाः । ह॒विः । विश्वे॑ । आ । अ॒जु॒ह॒वुः॒ । त॒नू॒ऽपाः ॥

Padapatha Devanagari Nonaccented

दृशेन्यः । यः । महिना । सम्ऽइद्धः । अरोचत । दिविऽयोनिः । विभाऽवा ।

तस्मिन् । अग्नौ । सूक्तऽवाकेन । देवाः । हविः । विश्वे । आ । अजुहवुः । तनूऽपाः ॥

Padapatha Transcription Accented

dṛśényaḥ ǀ yáḥ ǀ mahinā́ ǀ sám-iddhaḥ ǀ árocata ǀ diví-yoniḥ ǀ vibhā́-vā ǀ

tásmin ǀ agnáu ǀ sūkta-vākéna ǀ devā́ḥ ǀ havíḥ ǀ víśve ǀ ā́ ǀ ajuhavuḥ ǀ tanū-pā́ḥ ǁ

Padapatha Transcription Nonaccented

dṛśenyaḥ ǀ yaḥ ǀ mahinā ǀ sam-iddhaḥ ǀ arocata ǀ divi-yoniḥ ǀ vibhā-vā ǀ

tasmin ǀ agnau ǀ sūkta-vākena ǀ devāḥ ǀ haviḥ ǀ viśve ǀ ā ǀ ajuhavuḥ ǀ tanū-pāḥ ǁ

10.088.08   (Mandala. Sukta. Rik)

8.4.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयंत दे॒वाः ।

स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तं पृ॑थि॒वी तमापः॑ ॥

Samhita Devanagari Nonaccented

सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयंत देवाः ।

स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥

Samhita Transcription Accented

sūktavākám prathamámā́dídagnímā́díddhavírajanayanta devā́ḥ ǀ

sá eṣām yajñó abhavattanūpā́stám dyáurveda tám pṛthivī́ támā́paḥ ǁ

Samhita Transcription Nonaccented

sūktavākam prathamamādidagnimādiddhavirajanayanta devāḥ ǀ

sa eṣām yajño abhavattanūpāstam dyaurveda tam pṛthivī tamāpaḥ ǁ

Padapatha Devanagari Accented

सू॒क्त॒ऽवा॒कम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒विः । अ॒ज॒न॒य॒न्त॒ । दे॒वाः ।

सः । ए॒षा॒म् । य॒ज्ञः । अ॒भ॒व॒त् । त॒नू॒ऽपाः । तम् । द्यौः । वे॒द॒ । तम् । पृ॒थि॒वी । तम् । आपः॑ ॥

Padapatha Devanagari Nonaccented

सूक्तऽवाकम् । प्रथमम् । आत् । इत् । अग्निम् । आत् । इत् । हविः । अजनयन्त । देवाः ।

सः । एषाम् । यज्ञः । अभवत् । तनूऽपाः । तम् । द्यौः । वेद । तम् । पृथिवी । तम् । आपः ॥

Padapatha Transcription Accented

sūkta-vākám ǀ prathamám ǀ ā́t ǀ ít ǀ agním ǀ ā́t ǀ ít ǀ havíḥ ǀ ajanayanta ǀ devā́ḥ ǀ

sáḥ ǀ eṣām ǀ yajñáḥ ǀ abhavat ǀ tanū-pā́ḥ ǀ tám ǀ dyáuḥ ǀ veda ǀ tám ǀ pṛthivī́ ǀ tám ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

sūkta-vākam ǀ prathamam ǀ āt ǀ it ǀ agnim ǀ āt ǀ it ǀ haviḥ ǀ ajanayanta ǀ devāḥ ǀ

saḥ ǀ eṣām ǀ yajñaḥ ǀ abhavat ǀ tanū-pāḥ ǀ tam ǀ dyauḥ ǀ veda ǀ tam ǀ pṛthivī ǀ tam ǀ āpaḥ ǁ

10.088.09   (Mandala. Sukta. Rik)

8.4.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं दे॒वासोऽज॑नयंता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।

सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥

Samhita Devanagari Nonaccented

यं देवासोऽजनयंताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा ।

सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥

Samhita Transcription Accented

yám devā́só’janayantāgním yásminnā́juhavurbhúvanāni víśvā ǀ

só arcíṣā pṛthivī́m dyā́mutémā́mṛjūyámāno atapanmahitvā́ ǁ

Samhita Transcription Nonaccented

yam devāso’janayantāgnim yasminnājuhavurbhuvanāni viśvā ǀ

so arciṣā pṛthivīm dyāmutemāmṛjūyamāno atapanmahitvā ǁ

Padapatha Devanagari Accented

यम् । दे॒वासः॑ । अज॑नयन्त । अ॒ग्निम् । यस्मि॑न् । आ । अजु॑हवुः । भुव॑नानि । विश्वा॑ ।

सः । अ॒र्चिषा॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ऋ॒जु॒ऽयमा॑नः । अ॒त॒प॒त् । म॒हि॒ऽत्वा ॥

Padapatha Devanagari Nonaccented

यम् । देवासः । अजनयन्त । अग्निम् । यस्मिन् । आ । अजुहवुः । भुवनानि । विश्वा ।

सः । अर्चिषा । पृथिवीम् । द्याम् । उत । इमाम् । ऋजुऽयमानः । अतपत् । महिऽत्वा ॥

Padapatha Transcription Accented

yám ǀ devā́saḥ ǀ ájanayanta ǀ agním ǀ yásmin ǀ ā́ ǀ ájuhavuḥ ǀ bhúvanāni ǀ víśvā ǀ

sáḥ ǀ arcíṣā ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ ṛju-yámānaḥ ǀ atapat ǀ mahi-tvā́ ǁ

Padapatha Transcription Nonaccented

yam ǀ devāsaḥ ǀ ajanayanta ǀ agnim ǀ yasmin ǀ ā ǀ ajuhavuḥ ǀ bhuvanāni ǀ viśvā ǀ

saḥ ǀ arciṣā ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ ṛju-yamānaḥ ǀ atapat ǀ mahi-tvā ǁ

10.088.10   (Mandala. Sukta. Rik)

8.4.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जनं॒छक्ति॑भी रोदसि॒प्रां ।

तमू॑ अकृण्वंत्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥

Samhita Devanagari Nonaccented

स्तोमेन हि दिवि देवासो अग्निमजीजनंछक्तिभी रोदसिप्रां ।

तमू अकृण्वंत्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥

Samhita Transcription Accented

stómena hí diví devā́so agnímájījanañcháktibhī rodasiprā́m ǀ

támū akṛṇvantredhā́ bhuvé kám sá óṣadhīḥ pacati viśvárūpāḥ ǁ

Samhita Transcription Nonaccented

stomena hi divi devāso agnimajījanañchaktibhī rodasiprām ǀ

tamū akṛṇvantredhā bhuve kam sa oṣadhīḥ pacati viśvarūpāḥ ǁ

Padapatha Devanagari Accented

स्तोमे॑न । हि । दि॒वि । दे॒वासः॑ । अ॒ग्निम् । अजी॑जनन् । शक्ति॑ऽभिः । रो॒द॒सि॒ऽप्राम् ।

तम् । ऊं॒ इति॑ । अ॒कृ॒ण्व॒न् । त्रे॒धा । भु॒वे । कम् । सः । ओष॑धीः । प॒च॒ति॒ । वि॒श्वऽरू॑पाः ॥

Padapatha Devanagari Nonaccented

स्तोमेन । हि । दिवि । देवासः । अग्निम् । अजीजनन् । शक्तिऽभिः । रोदसिऽप्राम् ।

तम् । ऊं इति । अकृण्वन् । त्रेधा । भुवे । कम् । सः । ओषधीः । पचति । विश्वऽरूपाः ॥

Padapatha Transcription Accented

stómena ǀ hí ǀ diví ǀ devā́saḥ ǀ agním ǀ ájījanan ǀ śákti-bhiḥ ǀ rodasi-prā́m ǀ

tám ǀ ūṃ íti ǀ akṛṇvan ǀ tredhā́ ǀ bhuvé ǀ kám ǀ sáḥ ǀ óṣadhīḥ ǀ pacati ǀ viśvá-rūpāḥ ǁ

Padapatha Transcription Nonaccented

stomena ǀ hi ǀ divi ǀ devāsaḥ ǀ agnim ǀ ajījanan ǀ śakti-bhiḥ ǀ rodasi-prām ǀ

tam ǀ ūṃ iti ǀ akṛṇvan ǀ tredhā ǀ bhuve ǀ kam ǀ saḥ ǀ oṣadhīḥ ǀ pacati ǀ viśva-rūpāḥ ǁ

10.088.11   (Mandala. Sukta. Rik)

8.4.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यं ।

य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥

Samhita Devanagari Nonaccented

यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयं ।

यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥

Samhita Transcription Accented

yadédenamádadhuryajñíyāso diví devā́ḥ sū́ryamāditeyám ǀ

yadā́ cariṣṇū́ mithunā́vábhūtāmā́dítprā́paśyanbhúvanāni víśvā ǁ

Samhita Transcription Nonaccented

yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam ǀ

yadā cariṣṇū mithunāvabhūtāmāditprāpaśyanbhuvanāni viśvā ǁ

Padapatha Devanagari Accented

य॒दा । इत् । ए॒न॒म् । अद॑धुः । य॒ज्ञिया॑सः । दि॒वि । दे॒वाः । सूर्य॑म् । आ॒दि॒ते॒यम् ।

य॒दा । च॒रि॒ष्णू इति॑ । मि॒थु॒नौ । अभू॑ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव॑नानि । विश्वा॑ ॥

Padapatha Devanagari Nonaccented

यदा । इत् । एनम् । अदधुः । यज्ञियासः । दिवि । देवाः । सूर्यम् । आदितेयम् ।

यदा । चरिष्णू इति । मिथुनौ । अभूताम् । आत् । इत् । प्र । अपश्यन् । भुवनानि । विश्वा ॥

Padapatha Transcription Accented

yadā́ ǀ ít ǀ enam ǀ ádadhuḥ ǀ yajñíyāsaḥ ǀ diví ǀ devā́ḥ ǀ sū́ryam ǀ āditeyám ǀ

yadā́ ǀ cariṣṇū́ íti ǀ mithunáu ǀ ábhūtām ǀ ā́t ǀ ít ǀ prá ǀ apaśyan ǀ bhúvanāni ǀ víśvā ǁ

Padapatha Transcription Nonaccented

yadā ǀ it ǀ enam ǀ adadhuḥ ǀ yajñiyāsaḥ ǀ divi ǀ devāḥ ǀ sūryam ǀ āditeyam ǀ

yadā ǀ cariṣṇū iti ǀ mithunau ǀ abhūtām ǀ āt ǀ it ǀ pra ǀ apaśyan ǀ bhuvanāni ǀ viśvā ǁ

10.088.12   (Mandala. Sukta. Rik)

8.4.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।

आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥

Samhita Devanagari Nonaccented

विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् ।

आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥

Samhita Transcription Accented

víśvasmā agním bhúvanāya devā́ vaiśvānarám ketúmáhnāmakṛṇvan ǀ

ā́ yástatā́noṣáso vibhātī́rápo ūrṇoti támo arcíṣā yán ǁ

Samhita Transcription Nonaccented

viśvasmā agnim bhuvanāya devā vaiśvānaram ketumahnāmakṛṇvan ǀ

ā yastatānoṣaso vibhātīrapo ūrṇoti tamo arciṣā yan ǁ

Padapatha Devanagari Accented

विश्व॑स्मै । अ॒ग्निम् । भुव॑नाय । दे॒वाः । वै॒श्वा॒न॒रम् । के॒तुम् । अह्ना॑म् । अ॒कृ॒ण्व॒न् ।

आ । यः । त॒तान॑ । उ॒षसः॑ । वि॒ऽभा॒तीः । अपो॒ इति॑ । ऊ॒र्णो॒ति॒ । तमः॑ । अ॒र्चिषा॑ । यन् ॥

Padapatha Devanagari Nonaccented

विश्वस्मै । अग्निम् । भुवनाय । देवाः । वैश्वानरम् । केतुम् । अह्नाम् । अकृण्वन् ।

आ । यः । ततान । उषसः । विऽभातीः । अपो इति । ऊर्णोति । तमः । अर्चिषा । यन् ॥

Padapatha Transcription Accented

víśvasmai ǀ agním ǀ bhúvanāya ǀ devā́ḥ ǀ vaiśvānarám ǀ ketúm ǀ áhnām ǀ akṛṇvan ǀ

ā́ ǀ yáḥ ǀ tatā́na ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ ápo íti ǀ ūrṇoti ǀ támaḥ ǀ arcíṣā ǀ yán ǁ

Padapatha Transcription Nonaccented

viśvasmai ǀ agnim ǀ bhuvanāya ǀ devāḥ ǀ vaiśvānaram ǀ ketum ǀ ahnām ǀ akṛṇvan ǀ

ā ǀ yaḥ ǀ tatāna ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ apo iti ǀ ūrṇoti ǀ tamaḥ ǀ arciṣā ǀ yan ǁ

10.088.13   (Mandala. Sukta. Rik)

8.4.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यं ।

नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हंतं॑ ॥

Samhita Devanagari Nonaccented

वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यं ।

नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहंतं ॥

Samhita Transcription Accented

vaiśvānarám kaváyo yajñíyāso’gním devā́ ajanayannajuryám ǀ

nákṣatram pratnámáminaccariṣṇú yakṣásyā́dhyakṣam taviṣám bṛhántam ǁ

Samhita Transcription Nonaccented

vaiśvānaram kavayo yajñiyāso’gnim devā ajanayannajuryam ǀ

nakṣatram pratnamaminaccariṣṇu yakṣasyādhyakṣam taviṣam bṛhantam ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् ।

नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥

Padapatha Devanagari Nonaccented

वैश्वानरम् । कवयः । यज्ञियाः । अग्निम् । देवाः । अजनयन् । अजुर्यम् ।

नक्षत्रम् । प्रत्नम् । अमिनत् । चरिष्णु । यक्षस्य । अधिऽअक्षम् । तविषम् । बृहन्तम् ॥

Padapatha Transcription Accented

vaiśvānarám ǀ kaváyaḥ ǀ yajñíyāḥ ǀ agním ǀ devā́ḥ ǀ ajanayan ǀ ajuryám ǀ

nákṣatram ǀ pratnám ǀ áminat ǀ cariṣṇú ǀ yakṣásya ǀ ádhi-akṣam ǀ taviṣám ǀ bṛhántam ǁ

Padapatha Transcription Nonaccented

vaiśvānaram ǀ kavayaḥ ǀ yajñiyāḥ ǀ agnim ǀ devāḥ ǀ ajanayan ǀ ajuryam ǀ

nakṣatram ǀ pratnam ǀ aminat ǀ cariṣṇu ǀ yakṣasya ǀ adhi-akṣam ǀ taviṣam ǀ bṛhantam ǁ

10.088.14   (Mandala. Sukta. Rik)

8.4.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मंत्रै॑र॒ग्निं क॒विमच्छा॑ वदामः ।

यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥

Samhita Devanagari Nonaccented

वैश्वानरं विश्वहा दीदिवांसं मंत्रैरग्निं कविमच्छा वदामः ।

यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥

Samhita Transcription Accented

vaiśvānarám viśváhā dīdivā́ṃsam mántrairagním kavímácchā vadāmaḥ ǀ

yó mahimnā́ paribabhū́vorvī́ utā́vástādutá deváḥ parástāt ǁ

Samhita Transcription Nonaccented

vaiśvānaram viśvahā dīdivāṃsam mantrairagnim kavimacchā vadāmaḥ ǀ

yo mahimnā paribabhūvorvī utāvastāduta devaḥ parastāt ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒रम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् । मन्त्रैः॑ । अ॒ग्निम् । क॒विम् । अच्छ॑ । व॒दा॒मः॒ ।

यः । म॒हि॒म्ना । प॒रि॒ऽब॒भूव॑ । उ॒र्वी इति॑ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । प॒रस्ता॑त् ॥

Padapatha Devanagari Nonaccented

वैश्वानरम् । विश्वहा । दीदिऽवांसम् । मन्त्रैः । अग्निम् । कविम् । अच्छ । वदामः ।

यः । महिम्ना । परिऽबभूव । उर्वी इति । उत । अवस्तात् । उत । देवः । परस्तात् ॥

Padapatha Transcription Accented

vaiśvānarám ǀ viśváhā ǀ dīdi-vā́ṃsam ǀ mántraiḥ ǀ agním ǀ kavím ǀ áccha ǀ vadāmaḥ ǀ

yáḥ ǀ mahimnā́ ǀ pari-babhū́va ǀ urvī́ íti ǀ utá ǀ avástāt ǀ utá ǀ deváḥ ǀ parástāt ǁ

Padapatha Transcription Nonaccented

vaiśvānaram ǀ viśvahā ǀ dīdi-vāṃsam ǀ mantraiḥ ǀ agnim ǀ kavim ǀ accha ǀ vadāmaḥ ǀ

yaḥ ǀ mahimnā ǀ pari-babhūva ǀ urvī iti ǀ uta ǀ avastāt ǀ uta ǀ devaḥ ǀ parastāt ǁ

10.088.15   (Mandala. Sukta. Rik)

8.4.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नां ।

ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यदं॑त॒रा पि॒तरं॑ मा॒तरं॑ च ॥

Samhita Devanagari Nonaccented

द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानां ।

ताभ्यामिदं विश्वमेजत्समेति यदंतरा पितरं मातरं च ॥

Samhita Transcription Accented

dvé srutī́ aśṛṇavam pitṝṇā́mahám devā́nāmutá mártyānām ǀ

tā́bhyāmidám víśvaméjatsámeti yádantarā́ pitáram mātáram ca ǁ

Samhita Transcription Nonaccented

dve srutī aśṛṇavam pitṝṇāmaham devānāmuta martyānām ǀ

tābhyāmidam viśvamejatsameti yadantarā pitaram mātaram ca ǁ

Padapatha Devanagari Accented

द्वे इति॑ । स्रु॒ती इति॑ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।

ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥

Padapatha Devanagari Nonaccented

द्वे इति । स्रुती इति । अशृणवम् । पितॄणाम् । अहम् । देवानाम् । उत । मर्त्यानाम् ।

ताभ्याम् । इदम् । विश्वम् । एजत् । सम् । एति । यत् । अन्तरा । पितरम् । मातरम् । च ॥

Padapatha Transcription Accented

dvé íti ǀ srutī́ íti ǀ aśṛṇavam ǀ pitṝṇā́m ǀ ahám ǀ devā́nām ǀ utá ǀ mártyānām ǀ

tā́bhyām ǀ idám ǀ víśvam ǀ éjat ǀ sám ǀ eti ǀ yát ǀ antarā́ ǀ pitáram ǀ mātáram ǀ ca ǁ

Padapatha Transcription Nonaccented

dve iti ǀ srutī iti ǀ aśṛṇavam ǀ pitṝṇām ǀ aham ǀ devānām ǀ uta ǀ martyānām ǀ

tābhyām ǀ idam ǀ viśvam ǀ ejat ǀ sam ǀ eti ǀ yat ǀ antarā ǀ pitaram ǀ mātaram ǀ ca ǁ

10.088.16   (Mandala. Sukta. Rik)

8.4.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वे स॑मी॒ची बि॑भृत॒श्चरं॑तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टं ।

स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छंत॒रणि॒र्भ्राज॑मानः ॥

Samhita Devanagari Nonaccented

द्वे समीची बिभृतश्चरंतं शीर्षतो जातं मनसा विमृष्टं ।

स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छंतरणिर्भ्राजमानः ॥

Samhita Transcription Accented

dvé samīcī́ bibhṛtaścárantam śīrṣató jātám mánasā vímṛṣṭam ǀ

sá pratyáṅvíśvā bhúvanāni tasthāváprayucchantaráṇirbhrā́jamānaḥ ǁ

Samhita Transcription Nonaccented

dve samīcī bibhṛtaścarantam śīrṣato jātam manasā vimṛṣṭam ǀ

sa pratyaṅviśvā bhuvanāni tasthāvaprayucchantaraṇirbhrājamānaḥ ǁ

Padapatha Devanagari Accented

द्वे इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । बि॒भृ॒तः॒ । चर॑न्तम् । शी॒र्ष॒तः । जा॒तम् । मन॑सा । विऽमृ॑ष्टम् ।

सः । प्र॒त्यङ् । विश्वा॑ । भुव॑नानि । त॒स्थौ॒ । अप्र॑ऽयुच्छन् । त॒रणिः॑ । भ्राज॑मानः ॥

Padapatha Devanagari Nonaccented

द्वे इति । समीची इति सम्ऽईची । बिभृतः । चरन्तम् । शीर्षतः । जातम् । मनसा । विऽमृष्टम् ।

सः । प्रत्यङ् । विश्वा । भुवनानि । तस्थौ । अप्रऽयुच्छन् । तरणिः । भ्राजमानः ॥

Padapatha Transcription Accented

dvé íti ǀ samīcī́ íti sam-īcī́ ǀ bibhṛtaḥ ǀ cárantam ǀ śīrṣatáḥ ǀ jātám ǀ mánasā ǀ ví-mṛṣṭam ǀ

sáḥ ǀ pratyáṅ ǀ víśvā ǀ bhúvanāni ǀ tasthau ǀ ápra-yucchan ǀ taráṇiḥ ǀ bhrā́jamānaḥ ǁ

Padapatha Transcription Nonaccented

dve iti ǀ samīcī iti sam-īcī ǀ bibhṛtaḥ ǀ carantam ǀ śīrṣataḥ ǀ jātam ǀ manasā ǀ vi-mṛṣṭam ǀ

saḥ ǀ pratyaṅ ǀ viśvā ǀ bhuvanāni ǀ tasthau ǀ apra-yucchan ǀ taraṇiḥ ǀ bhrājamānaḥ ǁ

10.088.17   (Mandala. Sukta. Rik)

8.4.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।

आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्षं॑त य॒ज्ञं क इ॒दं वि वो॑चत् ॥

Samhita Devanagari Nonaccented

यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद ।

आ शेकुरित्सधमादं सखायो नक्षंत यज्ञं क इदं वि वोचत् ॥

Samhita Transcription Accented

yátrā vádete ávaraḥ páraśca yajñanyóḥ kataró nau ví veda ǀ

ā́ śekurítsadhamā́dam sákhāyo nákṣanta yajñám ká idám ví vocat ǁ

Samhita Transcription Nonaccented

yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda ǀ

ā śekuritsadhamādam sakhāyo nakṣanta yajñam ka idam vi vocat ǁ

Padapatha Devanagari Accented

यत्र॑ । वदे॑ते॒ इति॑ । अव॑रः । परः॑ । च॒ । य॒ज्ञ॒ऽन्योः॑ । क॒त॒रः । नौ॒ । वि । वे॒द॒ ।

आ । शे॒कुः॒ । इत् । स॒ध॒ऽमाद॑म् । सखा॑यः । नक्ष॑न्त । य॒ज्ञम् । कः । इ॒दम् । वि । वो॒च॒त् ॥

Padapatha Devanagari Nonaccented

यत्र । वदेते इति । अवरः । परः । च । यज्ञऽन्योः । कतरः । नौ । वि । वेद ।

आ । शेकुः । इत् । सधऽमादम् । सखायः । नक्षन्त । यज्ञम् । कः । इदम् । वि । वोचत् ॥

Padapatha Transcription Accented

yátra ǀ vádete íti ǀ ávaraḥ ǀ páraḥ ǀ ca ǀ yajña-nyóḥ ǀ kataráḥ ǀ nau ǀ ví ǀ veda ǀ

ā́ ǀ śekuḥ ǀ ít ǀ sadha-mā́dam ǀ sákhāyaḥ ǀ nákṣanta ǀ yajñám ǀ káḥ ǀ idám ǀ ví ǀ vocat ǁ

Padapatha Transcription Nonaccented

yatra ǀ vadete iti ǀ avaraḥ ǀ paraḥ ǀ ca ǀ yajña-nyoḥ ǀ kataraḥ ǀ nau ǀ vi ǀ veda ǀ

ā ǀ śekuḥ ǀ it ǀ sadha-mādam ǀ sakhāyaḥ ǀ nakṣanta ǀ yajñam ǀ kaḥ ǀ idam ǀ vi ǀ vocat ǁ

10.088.18   (Mandala. Sukta. Rik)

8.4.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कत्य॒ग्नयः॒ कति॒ सूर्या॑सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ ।

नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कं ॥

Samhita Devanagari Nonaccented

कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः ।

नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कं ॥

Samhita Transcription Accented

kátyagnáyaḥ káti sū́ryāsaḥ kátyuṣā́saḥ kátyu svidā́paḥ ǀ

nópaspíjam vaḥ pitaro vadāmi pṛcchā́mi vaḥ kavayo vidmáne kám ǁ

Samhita Transcription Nonaccented

katyagnayaḥ kati sūryāsaḥ katyuṣāsaḥ katyu svidāpaḥ ǀ

nopaspijam vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam ǁ

Padapatha Devanagari Accented

कति॑ । अ॒ग्नयः॑ । कति॑ । सूर्या॑सः । कति॑ । उ॒षसः॑ । कति॑ । ऊं॒ इति॑ । स्वि॒त् । आपः॑ ।

न । उ॒प॒ऽस्पिज॑म् । वः॒ । पि॒त॒रः॒ । व॒दा॒मि॒ । पृ॒च्छामि॑ । वः॒ । क॒व॒यः॒ । वि॒द्मने॑ । कम् ॥

Padapatha Devanagari Nonaccented

कति । अग्नयः । कति । सूर्यासः । कति । उषसः । कति । ऊं इति । स्वित् । आपः ।

न । उपऽस्पिजम् । वः । पितरः । वदामि । पृच्छामि । वः । कवयः । विद्मने । कम् ॥

Padapatha Transcription Accented

káti ǀ agnáyaḥ ǀ káti ǀ sū́ryāsaḥ ǀ káti ǀ uṣásaḥ ǀ káti ǀ ūṃ íti ǀ svit ǀ ā́paḥ ǀ

ná ǀ upa-spíjam ǀ vaḥ ǀ pitaraḥ ǀ vadāmi ǀ pṛcchā́mi ǀ vaḥ ǀ kavayaḥ ǀ vidmáne ǀ kám ǁ

Padapatha Transcription Nonaccented

kati ǀ agnayaḥ ǀ kati ǀ sūryāsaḥ ǀ kati ǀ uṣasaḥ ǀ kati ǀ ūṃ iti ǀ svit ǀ āpaḥ ǀ

na ǀ upa-spijam ǀ vaḥ ǀ pitaraḥ ǀ vadāmi ǀ pṛcchāmi ǀ vaḥ ǀ kavayaḥ ǀ vidmane ǀ kam ǁ

10.088.19   (Mandala. Sukta. Rik)

8.4.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः ।

ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥

Samhita Devanagari Nonaccented

यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः ।

तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥

Samhita Transcription Accented

yāvanmātrámuṣáso ná prátīkam suparṇyó vásate mātariśvaḥ ǀ

tā́vaddadhātyúpa yajñámāyánbrāhmaṇó hóturávaro niṣī́dan ǁ

Samhita Transcription Nonaccented

yāvanmātramuṣaso na pratīkam suparṇyo vasate mātariśvaḥ ǀ

tāvaddadhātyupa yajñamāyanbrāhmaṇo hoturavaro niṣīdan ǁ

Padapatha Devanagari Accented

या॒व॒त्ऽमा॒त्रम् । उ॒षसः॑ । न । प्रती॑कम् । सु॒ऽप॒र्ण्यः॑ । वस॑ते । मा॒त॒रि॒श्वः॒ ।

ताव॑त् । द॒धा॒ति॒ । उप॑ । य॒ज्ञम् । आ॒ऽयन् । ब्रा॒ह्म॒णः । होतुः॑ । अव॑रः । नि॒ऽसीद॑न् ॥

Padapatha Devanagari Nonaccented

यावत्ऽमात्रम् । उषसः । न । प्रतीकम् । सुऽपर्ण्यः । वसते । मातरिश्वः ।

तावत् । दधाति । उप । यज्ञम् । आऽयन् । ब्राह्मणः । होतुः । अवरः । निऽसीदन् ॥

Padapatha Transcription Accented

yāvat-mātrám ǀ uṣásaḥ ǀ ná ǀ prátīkam ǀ su-parṇyáḥ ǀ vásate ǀ mātariśvaḥ ǀ

tā́vat ǀ dadhāti ǀ úpa ǀ yajñám ǀ ā-yán ǀ brāhmaṇáḥ ǀ hótuḥ ǀ ávaraḥ ǀ ni-sī́dan ǁ

Padapatha Transcription Nonaccented

yāvat-mātram ǀ uṣasaḥ ǀ na ǀ pratīkam ǀ su-parṇyaḥ ǀ vasate ǀ mātariśvaḥ ǀ

tāvat ǀ dadhāti ǀ upa ǀ yajñam ǀ ā-yan ǀ brāhmaṇaḥ ǀ hotuḥ ǀ avaraḥ ǀ ni-sīdan ǁ