SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 89

 

1. Info

To:    1-4, 6-18: indra;
5: indra, soma
From:   reṇu vaiśvāmitra
Metres:   1st set of styles: triṣṭup (1, 4, 6, 7, 11, 12, 15, 18); nicṛttriṣṭup (3, 5, 9, 10, 14, 16, 17); ārcītriṣṭup (2); pādanicṛttriṣṭup (8); svarāḍārcītriṣṭup (13)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.089.01   (Mandala. Sukta. Rik)

8.4.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अंता॑न् ।

आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिंधु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥

Samhita Devanagari Nonaccented

इंद्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अंतान् ।

आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिंधुभ्यो रिरिचानो महित्वा ॥

Samhita Transcription Accented

índram stavā nṛ́tamam yásya mahnā́ vibabādhé rocanā́ ví jmó ántān ǀ

ā́ yáḥ papráu carṣaṇīdhṛ́dvárobhiḥ prá síndhubhyo riricānó mahitvā́ ǁ

Samhita Transcription Nonaccented

indram stavā nṛtamam yasya mahnā vibabādhe rocanā vi jmo antān ǀ

ā yaḥ paprau carṣaṇīdhṛdvarobhiḥ pra sindhubhyo riricāno mahitvā ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । स्त॒व॒ । नृऽत॑मम् । यस्य॑ । म॒ह्ना । वि॒ऽब॒बा॒धे । रो॒च॒ना । वि । ज्मः । अन्ता॑न् ।

आ । यः । प॒प्रौ । च॒र्ष॒णि॒ऽधृत् । वरः॑ऽभिः । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चा॒नः । म॒हि॒ऽत्वा ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । स्तव । नृऽतमम् । यस्य । मह्ना । विऽबबाधे । रोचना । वि । ज्मः । अन्तान् ।

आ । यः । पप्रौ । चर्षणिऽधृत् । वरःऽभिः । प्र । सिन्धुऽभ्यः । रिरिचानः । महिऽत्वा ॥

Padapatha Transcription Accented

índram ǀ stava ǀ nṛ́-tamam ǀ yásya ǀ mahnā́ ǀ vi-babādhé ǀ rocanā́ ǀ ví ǀ jmáḥ ǀ ántān ǀ

ā́ ǀ yáḥ ǀ papráu ǀ carṣaṇi-dhṛ́t ǀ váraḥ-bhiḥ ǀ prá ǀ síndhu-bhyaḥ ǀ riricānáḥ ǀ mahi-tvā́ ǁ

Padapatha Transcription Nonaccented

indram ǀ stava ǀ nṛ-tamam ǀ yasya ǀ mahnā ǀ vi-babādhe ǀ rocanā ǀ vi ǀ jmaḥ ǀ antān ǀ

ā ǀ yaḥ ǀ paprau ǀ carṣaṇi-dhṛt ǀ varaḥ-bhiḥ ǀ pra ǀ sindhu-bhyaḥ ǀ riricānaḥ ǀ mahi-tvā ǁ

10.089.02   (Mandala. Sukta. Rik)

8.4.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सूर्यः॒ पर्यु॒रू वरां॒स्येंद्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।

अति॑ष्ठंतमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥

Samhita Devanagari Nonaccented

स सूर्यः पर्युरू वरांस्येंद्रो ववृत्याद्रथ्येव चक्रा ।

अतिष्ठंतमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥

Samhita Transcription Accented

sá sū́ryaḥ páryurū́ várāṃsyéndro vavṛtyādráthyeva cakrā́ ǀ

átiṣṭhantamapasyám ná sárgam kṛṣṇā́ támāṃsi tvíṣyā jaghāna ǁ

Samhita Transcription Nonaccented

sa sūryaḥ paryurū varāṃsyendro vavṛtyādrathyeva cakrā ǀ

atiṣṭhantamapasyam na sargam kṛṣṇā tamāṃsi tviṣyā jaghāna ǁ

Padapatha Devanagari Accented

सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा ।

अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥

Padapatha Devanagari Nonaccented

सः । सूर्यः । परि । उरु । वरांसि । आ । इन्द्रः । ववृत्यात् । रथ्याऽइव । चक्रा ।

अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान ॥

Padapatha Transcription Accented

sáḥ ǀ sū́ryaḥ ǀ pári ǀ urú ǀ várāṃsi ǀ ā́ ǀ índraḥ ǀ vavṛtyāt ǀ ráthyā-iva ǀ cakrā́ ǀ

átiṣṭhantam ǀ apasyám ǀ ná ǀ sárgam ǀ kṛṣṇā́ ǀ támāṃsi ǀ tvíṣyā ǀ jaghāna ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sūryaḥ ǀ pari ǀ uru ǀ varāṃsi ǀ ā ǀ indraḥ ǀ vavṛtyāt ǀ rathyā-iva ǀ cakrā ǀ

atiṣṭhantam ǀ apasyam ǀ na ǀ sargam ǀ kṛṣṇā ǀ tamāṃsi ǀ tviṣyā ǀ jaghāna ǁ

10.089.03   (Mandala. Sukta. Rik)

8.4.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्यं॑ ।

वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इंद्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥

Samhita Devanagari Nonaccented

समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यं ।

वि यः पृष्ठेव जनिमान्यर्य इंद्रश्चिकाय न सखायमीषे ॥

Samhita Transcription Accented

samānámasmā ánapāvṛdarca kṣmayā́ divó ásamam bráhma návyam ǀ

ví yáḥ pṛṣṭhéva jánimānyaryá índraścikā́ya ná sákhāyamīṣé ǁ

Samhita Transcription Nonaccented

samānamasmā anapāvṛdarca kṣmayā divo asamam brahma navyam ǀ

vi yaḥ pṛṣṭheva janimānyarya indraścikāya na sakhāyamīṣe ǁ

Padapatha Devanagari Accented

स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् ।

वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥

Padapatha Devanagari Nonaccented

समानम् । अस्मै । अनपऽवृत् । अर्च । क्ष्मया । दिवः । असमम् । ब्रह्म । नव्यम् ।

वि । यः । पृष्ठाऽइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे ॥

Padapatha Transcription Accented

samānám ǀ asmai ǀ ánapa-vṛt ǀ arca ǀ kṣmayā́ ǀ diváḥ ǀ ásamam ǀ bráhma ǀ návyam ǀ

ví ǀ yáḥ ǀ pṛṣṭhā́-iva ǀ jánimāni ǀ aryáḥ ǀ índraḥ ǀ cikā́ya ǀ ná ǀ sákhāyam ǀ īṣé ǁ

Padapatha Transcription Nonaccented

samānam ǀ asmai ǀ anapa-vṛt ǀ arca ǀ kṣmayā ǀ divaḥ ǀ asamam ǀ brahma ǀ navyam ǀ

vi ǀ yaḥ ǀ pṛṣṭhā-iva ǀ janimāni ǀ aryaḥ ǀ indraḥ ǀ cikāya ǀ na ǀ sakhāyam ǀ īṣe ǁ

10.089.04   (Mandala. Sukta. Rik)

8.4.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।

यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तंभ॑ पृथि॒वीमु॒त द्यां ॥

Samhita Devanagari Nonaccented

इंद्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।

यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तंभ पृथिवीमुत द्यां ॥

Samhita Transcription Accented

índrāya gíro ániśitasargā apáḥ prérayam ságarasya budhnā́t ǀ

yó ákṣeṇeva cakríyā śácībhirvíṣvaktastámbha pṛthivī́mutá dyām ǁ

Samhita Transcription Nonaccented

indrāya giro aniśitasargā apaḥ prerayam sagarasya budhnāt ǀ

yo akṣeṇeva cakriyā śacībhirviṣvaktastambha pṛthivīmuta dyām ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् ।

यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥

Padapatha Devanagari Nonaccented

इन्द्राय । गिरः । अनिशितऽसर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् ।

यः । अक्षेणऽइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥

Padapatha Transcription Accented

índrāya ǀ gíraḥ ǀ ániśita-sargāḥ ǀ apáḥ ǀ prá ǀ īrayam ǀ ságarasya ǀ budhnā́t ǀ

yáḥ ǀ ákṣeṇa-iva ǀ cakríyā ǀ śácībhiḥ ǀ víṣvak ǀ tastámbha ǀ pṛthivī́m ǀ utá ǀ dyā́m ǁ

Padapatha Transcription Nonaccented

indrāya ǀ giraḥ ǀ aniśita-sargāḥ ǀ apaḥ ǀ pra ǀ īrayam ǀ sagarasya ǀ budhnāt ǀ

yaḥ ǀ akṣeṇa-iva ǀ cakriyā ǀ śacībhiḥ ǀ viṣvak ǀ tastambha ǀ pṛthivīm ǀ uta ǀ dyām ǁ

10.089.05   (Mandala. Sukta. Rik)

8.4.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपां॑तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वां॒छरु॑माँ ऋजी॒षी ।

सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑ प्रति॒माना॑नि देभुः ॥

Samhita Devanagari Nonaccented

आपांतमन्युस्तृपलप्रभर्मा धुनिः शिमीवांछरुमाँ ऋजीषी ।

सोमो विश्वान्यतसा वनानि नार्वागिंद्रं प्रतिमानानि देभुः ॥

Samhita Transcription Accented

ā́pāntamanyustṛpálaprabharmā dhúniḥ śímīvāñchárumām̐ ṛjīṣī́ ǀ

sómo víśvānyatasā́ vánāni nā́rvā́gíndram pratimā́nāni debhuḥ ǁ

Samhita Transcription Nonaccented

āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumām̐ ṛjīṣī ǀ

somo viśvānyatasā vanāni nārvāgindram pratimānāni debhuḥ ǁ

Padapatha Devanagari Accented

आपा॑न्तऽमन्युः । तृ॒पल॑ऽप्रभर्मा । धुनिः॑ । शिमी॑ऽवान् । शरु॑ऽमान् । ऋ॒जी॒षी ।

सोमः॑ । विश्वा॑नि । अ॒त॒सा । वना॑नि । न । अ॒र्वाक् । इन्द्र॑म् । प्र॒ति॒ऽमाना॑नि । दे॒भुः॒ ॥

Padapatha Devanagari Nonaccented

आपान्तऽमन्युः । तृपलऽप्रभर्मा । धुनिः । शिमीऽवान् । शरुऽमान् । ऋजीषी ।

सोमः । विश्वानि । अतसा । वनानि । न । अर्वाक् । इन्द्रम् । प्रतिऽमानानि । देभुः ॥

Padapatha Transcription Accented

ā́pānta-manyuḥ ǀ tṛpála-prabharmā ǀ dhúniḥ ǀ śímī-vān ǀ śáru-mān ǀ ṛjīṣī́ ǀ

sómaḥ ǀ víśvāni ǀ atasā́ ǀ vánāni ǀ ná ǀ arvā́k ǀ índram ǀ prati-mā́nāni ǀ debhuḥ ǁ

Padapatha Transcription Nonaccented

āpānta-manyuḥ ǀ tṛpala-prabharmā ǀ dhuniḥ ǀ śimī-vān ǀ śaru-mān ǀ ṛjīṣī ǀ

somaḥ ǀ viśvāni ǀ atasā ǀ vanāni ǀ na ǀ arvāk ǀ indram ǀ prati-mānāni ǀ debhuḥ ǁ

10.089.06   (Mandala. Sukta. Rik)

8.4.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नांतरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।

यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥

Samhita Devanagari Nonaccented

न यस्य द्यावापृथिवी न धन्व नांतरिक्षं नाद्रयः सोमो अक्षाः ।

यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥

Samhita Transcription Accented

ná yásya dyā́vāpṛthivī́ ná dhánva nā́ntárikṣam nā́drayaḥ sómo akṣāḥ ǀ

yádasya manyúradhinīyámānaḥ śṛṇā́ti vīḷú rujáti sthirā́ṇi ǁ

Samhita Transcription Nonaccented

na yasya dyāvāpṛthivī na dhanva nāntarikṣam nādrayaḥ somo akṣāḥ ǀ

yadasya manyuradhinīyamānaḥ śṛṇāti vīḷu rujati sthirāṇi ǁ

Padapatha Devanagari Accented

न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ ।

यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥

Padapatha Devanagari Nonaccented

न । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति ।

यत् । अस्य । मन्युः । अधिऽनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥

Padapatha Transcription Accented

ná ǀ yásya ǀ dyā́vāpṛthivī́ íti ǀ ná ǀ dhánva ǀ ná ǀ antárikṣam ǀ ná ǀ ádrayaḥ ǀ sómaḥ ǀ akṣāríti ǀ

yát ǀ asya ǀ manyúḥ ǀ adhi-nīyámānaḥ ǀ śṛṇā́ti ǀ vīḷú ǀ rujáti ǀ sthirā́ṇi ǁ

Padapatha Transcription Nonaccented

na ǀ yasya ǀ dyāvāpṛthivī iti ǀ na ǀ dhanva ǀ na ǀ antarikṣam ǀ na ǀ adrayaḥ ǀ somaḥ ǀ akṣāriti ǀ

yat ǀ asya ǀ manyuḥ ǀ adhi-nīyamānaḥ ǀ śṛṇāti ǀ vīḷu ǀ rujati ǀ sthirāṇi ǁ

10.089.07   (Mandala. Sukta. Rik)

8.4.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिंधू॑न् ।

बि॒भेद॑ गि॒रिं नव॒मिन्न कुं॒भमा गा इंद्रो॑ अकृणुत स्व॒युग्भिः॑ ॥

Samhita Devanagari Nonaccented

जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिंधून् ।

बिभेद गिरिं नवमिन्न कुंभमा गा इंद्रो अकृणुत स्वयुग्भिः ॥

Samhita Transcription Accented

jaghā́na vṛtrám svádhitirváneva rurója púro áradanná síndhūn ǀ

bibhéda girím návamínná kumbhámā́ gā́ índro akṛṇuta svayúgbhiḥ ǁ

Samhita Transcription Nonaccented

jaghāna vṛtram svadhitirvaneva ruroja puro aradanna sindhūn ǀ

bibheda girim navaminna kumbhamā gā indro akṛṇuta svayugbhiḥ ǁ

Padapatha Devanagari Accented

ज॒घान॑ । वृ॒त्रम् । स्वऽधि॑तिः । वना॑ऽइव । रु॒रोज॑ । पुरः॑ । अर॑दत् । न । सिन्धू॑न् ।

बि॒भेद॑ । गि॒रिम् । नव॑म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः॑ । अ॒कृ॒णु॒त॒ । स्व॒युक्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

जघान । वृत्रम् । स्वऽधितिः । वनाऽइव । रुरोज । पुरः । अरदत् । न । सिन्धून् ।

बिभेद । गिरिम् । नवम् । इत् । न । कुम्भम् । आ । गाः । इन्द्रः । अकृणुत । स्वयुक्ऽभिः ॥

Padapatha Transcription Accented

jaghā́na ǀ vṛtrám ǀ svá-dhitiḥ ǀ vánā-iva ǀ rurója ǀ púraḥ ǀ áradat ǀ ná ǀ síndhūn ǀ

bibhéda ǀ girím ǀ návam ǀ ít ǀ ná ǀ kumbhám ǀ ā́ ǀ gā́ḥ ǀ índraḥ ǀ akṛṇuta ǀ svayúk-bhiḥ ǁ

Padapatha Transcription Nonaccented

jaghāna ǀ vṛtram ǀ sva-dhitiḥ ǀ vanā-iva ǀ ruroja ǀ puraḥ ǀ aradat ǀ na ǀ sindhūn ǀ

bibheda ǀ girim ǀ navam ǀ it ǀ na ǀ kumbham ǀ ā ǀ gāḥ ǀ indraḥ ǀ akṛṇuta ǀ svayuk-bhiḥ ǁ

10.089.08   (Mandala. Sukta. Rik)

8.4.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ त्यदृ॑ण॒या इं॑द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।

प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नंति॑ मि॒त्रं ॥

Samhita Devanagari Nonaccented

त्वं ह त्यदृणया इंद्र धीरोऽसिर्न पर्व वृजिना शृणासि ।

प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनंति मित्रं ॥

Samhita Transcription Accented

tvám ha tyádṛṇayā́ indra dhī́ro’sírná párva vṛjinā́ śṛṇāsi ǀ

prá yé mitrásya váruṇasya dhā́ma yújam ná jánā minánti mitrám ǁ

Samhita Transcription Nonaccented

tvam ha tyadṛṇayā indra dhīro’sirna parva vṛjinā śṛṇāsi ǀ

pra ye mitrasya varuṇasya dhāma yujam na janā minanti mitram ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । त्यत् । ऋ॒ण॒ऽयाः । इ॒न्द्र॒ । धीरः॑ । अ॒सिः । न । पर्व॑ । वृ॒जि॒ना । शृ॒णा॒सि॒ ।

प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । युज॑म् । न । जनाः॑ । मि॒नन्ति॑ । मि॒त्रम् ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । त्यत् । ऋणऽयाः । इन्द्र । धीरः । असिः । न । पर्व । वृजिना । शृणासि ।

प्र । ये । मित्रस्य । वरुणस्य । धाम । युजम् । न । जनाः । मिनन्ति । मित्रम् ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ tyát ǀ ṛṇa-yā́ḥ ǀ indra ǀ dhī́raḥ ǀ asíḥ ǀ ná ǀ párva ǀ vṛjinā́ ǀ śṛṇāsi ǀ

prá ǀ yé ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǀ yújam ǀ ná ǀ jánāḥ ǀ minánti ǀ mitrám ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ tyat ǀ ṛṇa-yāḥ ǀ indra ǀ dhīraḥ ǀ asiḥ ǀ na ǀ parva ǀ vṛjinā ǀ śṛṇāsi ǀ

pra ǀ ye ǀ mitrasya ǀ varuṇasya ǀ dhāma ǀ yujam ǀ na ǀ janāḥ ǀ minanti ǀ mitram ǁ

10.089.09   (Mandala. Sukta. Rik)

8.4.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नंति॑ ।

न्य१॒॑मित्रे॑षु व॒धमिं॑द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥

Samhita Devanagari Nonaccented

प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनंति ।

न्यमित्रेषु वधमिंद्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥

Samhita Transcription Accented

prá yé mitrám prā́ryamáṇam durévāḥ prá saṃgíraḥ prá váruṇam minánti ǀ

nyámítreṣu vadhámindra túmram vṛ́ṣanvṛ́ṣāṇamaruṣám śiśīhi ǁ

Samhita Transcription Nonaccented

pra ye mitram prāryamaṇam durevāḥ pra saṃgiraḥ pra varuṇam minanti ǀ

nyamitreṣu vadhamindra tumram vṛṣanvṛṣāṇamaruṣam śiśīhi ǁ

Padapatha Devanagari Accented

प्र । ये । मि॒त्रम् । प्र । अ॒र्य॒मण॑म् । दुः॒ऽएवाः॑ । प्र । स॒म्ऽगिरः॑ । प्र । वरु॑णम् । मि॒नन्ति॑ ।

नि । अ॒मित्रे॑षु । व॒धम् । इ॒न्द्र॒ । तुम्र॑म् । वृष॑न् । वृषा॑णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥

Padapatha Devanagari Nonaccented

प्र । ये । मित्रम् । प्र । अर्यमणम् । दुःऽएवाः । प्र । सम्ऽगिरः । प्र । वरुणम् । मिनन्ति ।

नि । अमित्रेषु । वधम् । इन्द्र । तुम्रम् । वृषन् । वृषाणम् । अरुषम् । शिशीहि ॥

Padapatha Transcription Accented

prá ǀ yé ǀ mitrám ǀ prá ǀ aryamáṇam ǀ duḥ-évāḥ ǀ prá ǀ sam-gíraḥ ǀ prá ǀ váruṇam ǀ minánti ǀ

ní ǀ amítreṣu ǀ vadhám ǀ indra ǀ túmram ǀ vṛ́ṣan ǀ vṛ́ṣāṇam ǀ aruṣám ǀ śiśīhi ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ mitram ǀ pra ǀ aryamaṇam ǀ duḥ-evāḥ ǀ pra ǀ sam-giraḥ ǀ pra ǀ varuṇam ǀ minanti ǀ

ni ǀ amitreṣu ǀ vadham ǀ indra ǀ tumram ǀ vṛṣan ǀ vṛṣāṇam ǀ aruṣam ǀ śiśīhi ǁ

10.089.10   (Mandala. Sukta. Rik)

8.4.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ दि॒व इंद्र॑ ईशे पृथि॒व्या इंद्रो॑ अ॒पामिंद्र॒ इत्पर्व॑तानां ।

इंद्रो॑ वृ॒धामिंद्र॒ इन्मेधि॑राणा॒मिंद्रः॒ क्षेमे॒ योगे॒ हव्य॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

इंद्रो दिव इंद्र ईशे पृथिव्या इंद्रो अपामिंद्र इत्पर्वतानां ।

इंद्रो वृधामिंद्र इन्मेधिराणामिंद्रः क्षेमे योगे हव्य इंद्रः ॥

Samhita Transcription Accented

índro divá índra īśe pṛthivyā́ índro apā́míndra ítpárvatānām ǀ

índro vṛdhā́míndra ínmédhirāṇāmíndraḥ kṣéme yóge hávya índraḥ ǁ

Samhita Transcription Nonaccented

indro diva indra īśe pṛthivyā indro apāmindra itparvatānām ǀ

indro vṛdhāmindra inmedhirāṇāmindraḥ kṣeme yoge havya indraḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । दि॒वः । इन्द्रः॑ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः॑ । अ॒पाम् । इन्द्रः॑ । इत् । पर्व॑तानाम् ।

इन्द्रः॑ । वृ॒धाम् । इन्द्रः॑ । इत् । मेधि॑राणाम् । इन्द्रः॑ । क्षेमे॑ । योगे॑ । हव्यः॑ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । दिवः । इन्द्रः । ईशे । पृथिव्याः । इन्द्रः । अपाम् । इन्द्रः । इत् । पर्वतानाम् ।

इन्द्रः । वृधाम् । इन्द्रः । इत् । मेधिराणाम् । इन्द्रः । क्षेमे । योगे । हव्यः । इन्द्रः ॥

Padapatha Transcription Accented

índraḥ ǀ diváḥ ǀ índraḥ ǀ īśe ǀ pṛthivyā́ḥ ǀ índraḥ ǀ apā́m ǀ índraḥ ǀ ít ǀ párvatānām ǀ

índraḥ ǀ vṛdhā́m ǀ índraḥ ǀ ít ǀ médhirāṇām ǀ índraḥ ǀ kṣéme ǀ yóge ǀ hávyaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ divaḥ ǀ indraḥ ǀ īśe ǀ pṛthivyāḥ ǀ indraḥ ǀ apām ǀ indraḥ ǀ it ǀ parvatānām ǀ

indraḥ ǀ vṛdhām ǀ indraḥ ǀ it ǀ medhirāṇām ǀ indraḥ ǀ kṣeme ǀ yoge ǀ havyaḥ ǀ indraḥ ǁ

10.089.11   (Mandala. Sukta. Rik)

8.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राक्तुभ्य॒ इंद्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रांतरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।

प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अंता॒त्प्र सिंधु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ॥

Samhita Devanagari Nonaccented

प्राक्तुभ्य इंद्रः प्र वृधो अहभ्यः प्रांतरिक्षात्प्र समुद्रस्य धासेः ।

प्र वातस्य प्रथसः प्र ज्मो अंतात्प्र सिंधुभ्यो रिरिचे प्र क्षितिभ्यः ॥

Samhita Transcription Accented

prā́ktúbhya índraḥ prá vṛdhó áhabhyaḥ prā́ntárikṣātprá samudrásya dhāséḥ ǀ

prá vā́tasya práthasaḥ prá jmó ántātprá síndhubhyo ririce prá kṣitíbhyaḥ ǁ

Samhita Transcription Nonaccented

prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣātpra samudrasya dhāseḥ ǀ

pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ ǁ

Padapatha Devanagari Accented

प्र । अ॒क्तुऽभ्यः॑ । इन्द्रः॑ । प्र । वृ॒धः । अह॑ऽभ्यः । प्र । अ॒न्तरि॑क्षात् । प्र । स॒मु॒द्रस्य॑ । धा॒सेः ।

प्र । वात॑स्य । प्रथ॑सः । प्र । ज्मः । अन्ता॑त् । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चे॒ । प्र । क्षि॒तिऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

प्र । अक्तुऽभ्यः । इन्द्रः । प्र । वृधः । अहऽभ्यः । प्र । अन्तरिक्षात् । प्र । समुद्रस्य । धासेः ।

प्र । वातस्य । प्रथसः । प्र । ज्मः । अन्तात् । प्र । सिन्धुऽभ्यः । रिरिचे । प्र । क्षितिऽभ्यः ॥

Padapatha Transcription Accented

prá ǀ aktú-bhyaḥ ǀ índraḥ ǀ prá ǀ vṛdháḥ ǀ áha-bhyaḥ ǀ prá ǀ antárikṣāt ǀ prá ǀ samudrásya ǀ dhāséḥ ǀ

prá ǀ vā́tasya ǀ práthasaḥ ǀ prá ǀ jmáḥ ǀ ántāt ǀ prá ǀ síndhu-bhyaḥ ǀ ririce ǀ prá ǀ kṣití-bhyaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ aktu-bhyaḥ ǀ indraḥ ǀ pra ǀ vṛdhaḥ ǀ aha-bhyaḥ ǀ pra ǀ antarikṣāt ǀ pra ǀ samudrasya ǀ dhāseḥ ǀ

pra ǀ vātasya ǀ prathasaḥ ǀ pra ǀ jmaḥ ǀ antāt ǀ pra ǀ sindhu-bhyaḥ ǀ ririce ǀ pra ǀ kṣiti-bhyaḥ ǁ

10.089.12   (Mandala. Sukta. Rik)

8.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिंद्र हे॒तिः ।

अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥

Samhita Devanagari Nonaccented

प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिंद्र हेतिः ।

अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥

Samhita Transcription Accented

prá śóśucatyā uṣáso ná ketúrasinvā́ te vartatāmindra hetíḥ ǀ

áśmeva vidhya divá ā́ sṛjānástápiṣṭhena héṣasā dróghamitrān ǁ

Samhita Transcription Nonaccented

pra śośucatyā uṣaso na keturasinvā te vartatāmindra hetiḥ ǀ

aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasā droghamitrān ǁ

Padapatha Devanagari Accented

प्र । शोशु॑चत्याः । उ॒षसः॑ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः ।

अश्मा॑ऽइव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि॑ष्ठेन । हेष॑सा । द्रोघ॑ऽमित्रान् ॥

Padapatha Devanagari Nonaccented

प्र । शोशुचत्याः । उषसः । न । केतुः । असिन्वा । ते । वर्तताम् । इन्द्र । हेतिः ।

अश्माऽइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघऽमित्रान् ॥

Padapatha Transcription Accented

prá ǀ śóśucatyāḥ ǀ uṣásaḥ ǀ ná ǀ ketúḥ ǀ asinvā́ ǀ te ǀ vartatām ǀ indra ǀ hetíḥ ǀ

áśmā-iva ǀ vidhya ǀ diváḥ ǀ ā́ ǀ sṛjānáḥ ǀ tápiṣṭhena ǀ héṣasā ǀ drógha-mitrān ǁ

Padapatha Transcription Nonaccented

pra ǀ śośucatyāḥ ǀ uṣasaḥ ǀ na ǀ ketuḥ ǀ asinvā ǀ te ǀ vartatām ǀ indra ǀ hetiḥ ǀ

aśmā-iva ǀ vidhya ǀ divaḥ ǀ ā ǀ sṛjānaḥ ǀ tapiṣṭhena ǀ heṣasā ǀ drogha-mitrān ǁ

10.089.13   (Mandala. Sukta. Rik)

8.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः ।

अन्विंद्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानं ॥

Samhita Devanagari Nonaccented

अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः ।

अन्विंद्रं रोदसी वावशाने अन्वापो अजिहत जायमानं ॥

Samhita Transcription Accented

ánváha mā́sā ánvídvánānyánvóṣadhīránu párvatāsaḥ ǀ

ánvíndram ródasī vāvaśāné ánvā́po ajihata jā́yamānam ǁ

Samhita Transcription Nonaccented

anvaha māsā anvidvanānyanvoṣadhīranu parvatāsaḥ ǀ

anvindram rodasī vāvaśāne anvāpo ajihata jāyamānam ǁ

Padapatha Devanagari Accented

अनु॑ । अह॑ । मासाः॑ । अनु॑ । इत् । वना॑नि । अनु॑ । ओष॑धीः । अनु॑ । पर्व॑तासः ।

अनु॑ । इन्द्र॑म् । रोद॑सी॒ इति॑ । वा॒व॒शा॒ने इति॑ । अनु॑ । आपः॑ । अ॒जि॒ह॒त॒ । जाय॑मानम् ॥

Padapatha Devanagari Nonaccented

अनु । अह । मासाः । अनु । इत् । वनानि । अनु । ओषधीः । अनु । पर्वतासः ।

अनु । इन्द्रम् । रोदसी इति । वावशाने इति । अनु । आपः । अजिहत । जायमानम् ॥

Padapatha Transcription Accented

ánu ǀ áha ǀ mā́sāḥ ǀ ánu ǀ ít ǀ vánāni ǀ ánu ǀ óṣadhīḥ ǀ ánu ǀ párvatāsaḥ ǀ

ánu ǀ índram ǀ ródasī íti ǀ vāvaśāné íti ǀ ánu ǀ ā́paḥ ǀ ajihata ǀ jā́yamānam ǁ

Padapatha Transcription Nonaccented

anu ǀ aha ǀ māsāḥ ǀ anu ǀ it ǀ vanāni ǀ anu ǀ oṣadhīḥ ǀ anu ǀ parvatāsaḥ ǀ

anu ǀ indram ǀ rodasī iti ǀ vāvaśāne iti ǀ anu ǀ āpaḥ ǀ ajihata ǀ jāyamānam ǁ

10.089.14   (Mandala. Sukta. Rik)

8.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कर्हि॑ स्वि॒त्सा त॑ इंद्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।

मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शयं॑ते ॥

Samhita Devanagari Nonaccented

कर्हि स्वित्सा त इंद्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् ।

मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयंते ॥

Samhita Transcription Accented

kárhi svitsā́ ta indra cetyā́sadaghásya yádbhinádo rákṣa éṣat ǀ

mitrakrúvo yácchásane ná gā́vaḥ pṛthivyā́ āpṛ́gamuyā́ śáyante ǁ

Samhita Transcription Nonaccented

karhi svitsā ta indra cetyāsadaghasya yadbhinado rakṣa eṣat ǀ

mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛgamuyā śayante ǁ

Padapatha Devanagari Accented

कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् ।

मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥

Padapatha Devanagari Nonaccented

कर्हि । स्वित् । सा । ते । इन्द्र । चेत्या । असत् । अघस्य । यत् । भिनदः । रक्षः । आऽईषत् ।

मित्रऽक्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आऽपृक् । अमुया । शयन्ते ॥

Padapatha Transcription Accented

kárhi ǀ svit ǀ sā́ ǀ te ǀ indra ǀ cetyā́ ǀ asat ǀ aghásya ǀ yát ǀ bhinádaḥ ǀ rákṣaḥ ǀ ā-ī́ṣat ǀ

mitra-krúvaḥ ǀ yát ǀ śásane ǀ ná ǀ gā́vaḥ ǀ pṛthivyā́ḥ ǀ ā-pṛ́k ǀ amuyā́ ǀ śáyante ǁ

Padapatha Transcription Nonaccented

karhi ǀ svit ǀ sā ǀ te ǀ indra ǀ cetyā ǀ asat ǀ aghasya ǀ yat ǀ bhinadaḥ ǀ rakṣaḥ ǀ ā-īṣat ǀ

mitra-kruvaḥ ǀ yat ǀ śasane ǀ na ǀ gāvaḥ ǀ pṛthivyāḥ ǀ ā-pṛk ǀ amuyā ǀ śayante ǁ

10.089.15   (Mandala. Sukta. Rik)

8.4.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒त्रू॒यंतो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राधं॑त ओग॒णास॑ इंद्र ।

अं॒धेना॒मित्रा॒स्तम॑सा सचंतां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ॥

Samhita Devanagari Nonaccented

शत्रूयंतो अभि ये नस्ततस्रे महि व्राधंत ओगणास इंद्र ।

अंधेनामित्रास्तमसा सचंतां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥

Samhita Transcription Accented

śatrūyánto abhí yé nastatasré máhi vrā́dhanta ogaṇā́sa indra ǀ

andhénāmítrāstámasā sacantām sujyotíṣo aktávastā́m̐ abhí ṣyuḥ ǁ

Samhita Transcription Nonaccented

śatrūyanto abhi ye nastatasre mahi vrādhanta ogaṇāsa indra ǀ

andhenāmitrāstamasā sacantām sujyotiṣo aktavastām̐ abhi ṣyuḥ ǁ

Padapatha Devanagari Accented

श॒त्रु॒ऽयन्तः॑ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि॑ । व्राध॑न्तः । ओ॒ग॒णासः॑ । इ॒न्द्र॒ ।

अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒तिषः॑ । अ॒क्तवः॑ । तान् । अ॒भि । स्यु॒रिति॑ स्युः ॥

Padapatha Devanagari Nonaccented

शत्रुऽयन्तः । अभि । ये । नः । ततस्रे । महि । व्राधन्तः । ओगणासः । इन्द्र ।

अन्धेन । अमित्राः । तमसा । सचन्ताम् । सुऽज्योतिषः । अक्तवः । तान् । अभि । स्युरिति स्युः ॥

Padapatha Transcription Accented

śatru-yántaḥ ǀ abhí ǀ yé ǀ naḥ ǀ tatasré ǀ máhi ǀ vrā́dhantaḥ ǀ ogaṇā́saḥ ǀ indra ǀ

andhéna ǀ amítrāḥ ǀ támasā ǀ sacantām ǀ su-jyotíṣaḥ ǀ aktávaḥ ǀ tā́n ǀ abhí ǀ syuríti syuḥ ǁ

Padapatha Transcription Nonaccented

śatru-yantaḥ ǀ abhi ǀ ye ǀ naḥ ǀ tatasre ǀ mahi ǀ vrādhantaḥ ǀ ogaṇāsaḥ ǀ indra ǀ

andhena ǀ amitrāḥ ǀ tamasā ǀ sacantām ǀ su-jyotiṣaḥ ǀ aktavaḥ ǀ tān ǀ abhi ǀ syuriti syuḥ ǁ

10.089.16   (Mandala. Sukta. Rik)

8.4.16.06    (Ashtaka. Adhyaya. Varga. Rik)

10.07.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मंद॑न्गृण॒तामृषी॑णां ।

इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥

Samhita Devanagari Nonaccented

पुरूणि हि त्वा सवना जनानां ब्रह्माणि मंदन्गृणतामृषीणां ।

इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् ॥

Samhita Transcription Accented

purū́ṇi hí tvā sávanā jánānām bráhmāṇi mándangṛṇatā́mṛ́ṣīṇām ǀ

imā́māghóṣannávasā sáhūtim tiró víśvām̐ árcato yāhyarvā́ṅ ǁ

Samhita Transcription Nonaccented

purūṇi hi tvā savanā janānām brahmāṇi mandangṛṇatāmṛṣīṇām ǀ

imāmāghoṣannavasā sahūtim tiro viśvām̐ arcato yāhyarvāṅ ǁ

Padapatha Devanagari Accented

पु॒रूणि॑ । हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्मा॑णि । मन्द॑न् । गृ॒ण॒ताम् । ऋषी॑णाम् ।

इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहू॑तिम् । ति॒रः । विश्वा॑न् । अर्च॑तः । या॒हि॒ । अ॒र्वाङ् ॥

Padapatha Devanagari Nonaccented

पुरूणि । हि । त्वा । सवना । जनानाम् । ब्रह्माणि । मन्दन् । गृणताम् । ऋषीणाम् ।

इमाम् । आऽघोषन् । अवसा । सऽहूतिम् । तिरः । विश्वान् । अर्चतः । याहि । अर्वाङ् ॥

Padapatha Transcription Accented

purū́ṇi ǀ hí ǀ tvā ǀ sávanā ǀ jánānām ǀ bráhmāṇi ǀ mándan ǀ gṛṇatā́m ǀ ṛ́ṣīṇām ǀ

imā́m ǀ ā-ghóṣan ǀ ávasā ǀ sá-hūtim ǀ tiráḥ ǀ víśvān ǀ árcataḥ ǀ yāhi ǀ arvā́ṅ ǁ

Padapatha Transcription Nonaccented

purūṇi ǀ hi ǀ tvā ǀ savanā ǀ janānām ǀ brahmāṇi ǀ mandan ǀ gṛṇatām ǀ ṛṣīṇām ǀ

imām ǀ ā-ghoṣan ǀ avasā ǀ sa-hūtim ǀ tiraḥ ǀ viśvān ǀ arcataḥ ǀ yāhi ǀ arvāṅ ǁ

10.089.17   (Mandala. Sukta. Rik)

8.4.16.07    (Ashtaka. Adhyaya. Varga. Rik)

10.07.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ते॑ व॒यमिं॑द्र भुंजती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नां ।

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ वि॒श्वामि॑त्रा उ॒त त॑ इंद्र नू॒नं ॥

Samhita Devanagari Nonaccented

एवा ते वयमिंद्र भुंजतीनां विद्याम सुमतीनां नवानां ।

विद्याम वस्तोरवसा गृणंतो विश्वामित्रा उत त इंद्र नूनं ॥

Samhita Transcription Accented

evā́ te vayámindra bhuñjatīnā́m vidyā́ma sumatīnā́m návānām ǀ

vidyā́ma vástorávasā gṛṇánto viśvā́mitrā utá ta indra nūnám ǁ

Samhita Transcription Nonaccented

evā te vayamindra bhuñjatīnām vidyāma sumatīnām navānām ǀ

vidyāma vastoravasā gṛṇanto viśvāmitrā uta ta indra nūnam ǁ

Padapatha Devanagari Accented

ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ । भु॒ञ्ज॒ती॒नाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् ।

वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥

Padapatha Devanagari Nonaccented

एव । ते । वयम् । इन्द्र । भुञ्जतीनाम् । विद्याम । सुऽमतीनाम् । नवानाम् ।

विद्याम । वस्तोः । अवसा । गृणन्तः । विश्वामित्राः । उत । ते । इन्द्र । नूनम् ॥

Padapatha Transcription Accented

evá ǀ te ǀ vayám ǀ indra ǀ bhuñjatīnā́m ǀ vidyā́ma ǀ su-matīnā́m ǀ návānām ǀ

vidyā́ma ǀ vástoḥ ǀ ávasā ǀ gṛṇántaḥ ǀ viśvā́mitrāḥ ǀ utá ǀ te ǀ indra ǀ nūnám ǁ

Padapatha Transcription Nonaccented

eva ǀ te ǀ vayam ǀ indra ǀ bhuñjatīnām ǀ vidyāma ǀ su-matīnām ǀ navānām ǀ

vidyāma ǀ vastoḥ ǀ avasā ǀ gṛṇantaḥ ǀ viśvāmitrāḥ ǀ uta ǀ te ǀ indra ǀ nūnam ǁ

10.089.18   (Mandala. Sukta. Rik)

8.4.16.08    (Ashtaka. Adhyaya. Varga. Rik)

10.07.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ