SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 150

 

1. Info

To:    agni
From:   mṛḻīka vāsiṣṭha
Metres:   1st set of styles: bṛhatī (1, 2); nicṛdbṛhatī (3); upariṣṭājyotirnāmajagatī vā (4); upariṣṭājyoti (5)

2nd set of styles: bṛhatī (1-3); upariṣṭājjyotis or jagatī (4); upariṣṭājjyotis (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.150.01   (Mandala. Sukta. Rik)

8.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।

आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥

Samhita Devanagari Nonaccented

समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन ।

आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि ॥

Samhita Transcription Accented

sámiddhaścitsámidhyase devébhyo havyavāhana ǀ

ādityái rudráirvásubhirna ā́ gahi mṛḷīkā́ya na ā́ gahi ǁ

Samhita Transcription Nonaccented

samiddhaścitsamidhyase devebhyo havyavāhana ǀ

ādityai rudrairvasubhirna ā gahi mṛḷīkāya na ā gahi ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । चि॒त् । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।

आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । नः॒ । आ । ग॒हि॒ । मृ॒ळी॒काय॑ । नः॒ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । चित् । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।

आदित्यैः । रुद्रैः । वसुऽभिः । नः । आ । गहि । मृळीकाय । नः । आ । गहि ॥

Padapatha Transcription Accented

sám-iddhaḥ ǀ cit ǀ sám ǀ idhyase ǀ devébhyaḥ ǀ havya-vāhana ǀ

ādityáiḥ ǀ rudráiḥ ǀ vásu-bhiḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ mṛḷīkā́ya ǀ naḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

sam-iddhaḥ ǀ cit ǀ sam ǀ idhyase ǀ devebhyaḥ ǀ havya-vāhana ǀ

ādityaiḥ ǀ rudraiḥ ǀ vasu-bhiḥ ǀ naḥ ǀ ā ǀ gahi ǀ mṛḷīkāya ǀ naḥ ǀ ā ǀ gahi ǁ

10.150.02   (Mandala. Sukta. Rik)

8.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।

मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥

Samhita Devanagari Nonaccented

इमं यज्ञमिदं वचो जुजुषाण उपागहि ।

मर्तासस्त्वा समिधान हवामहे मृळीकाय हवामहे ॥

Samhita Transcription Accented

imám yajñámidám váco jujuṣāṇá upā́gahi ǀ

mártāsastvā samidhāna havāmahe mṛḷīkā́ya havāmahe ǁ

Samhita Transcription Nonaccented

imam yajñamidam vaco jujuṣāṇa upāgahi ǀ

martāsastvā samidhāna havāmahe mṛḷīkāya havāmahe ǁ

Padapatha Devanagari Accented

इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । जु॒जु॒षा॒णः । उ॒प॒ऽआग॑हि ।

मर्ता॑सः । त्वा॒ । स॒म्ऽइ॒धा॒न॒ । ह॒वा॒म॒हे॒ । मृ॒ळी॒काय॑ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उपऽआगहि ।

मर्तासः । त्वा । सम्ऽइधान । हवामहे । मृळीकाय । हवामहे ॥

Padapatha Transcription Accented

imám ǀ yajñám ǀ idám ǀ vácaḥ ǀ jujuṣāṇáḥ ǀ upa-ā́gahi ǀ

mártāsaḥ ǀ tvā ǀ sam-idhāna ǀ havāmahe ǀ mṛḷīkā́ya ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

imam ǀ yajñam ǀ idam ǀ vacaḥ ǀ jujuṣāṇaḥ ǀ upa-āgahi ǀ

martāsaḥ ǀ tvā ǀ sam-idhāna ǀ havāmahe ǀ mṛḷīkāya ǀ havāmahe ǁ

10.150.03   (Mandala. Sukta. Rik)

8.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।

अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥

Samhita Devanagari Nonaccented

त्वामु जातवेदसं विश्ववारं गृणे धिया ।

अग्ने देवाँ आ वह नः प्रियव्रतान्मृळीकाय प्रियव्रतान् ॥

Samhita Transcription Accented

tvā́mu jātávedasam viśvávāram gṛṇe dhiyā́ ǀ

ágne devā́m̐ ā́ vaha naḥ priyávratānmṛḷīkā́ya priyávratān ǁ

Samhita Transcription Nonaccented

tvāmu jātavedasam viśvavāram gṛṇe dhiyā ǀ

agne devām̐ ā vaha naḥ priyavratānmṛḷīkāya priyavratān ǁ

Padapatha Devanagari Accented

त्वाम् । ऊं॒ इति॑ । जा॒तऽवे॑दसम् । वि॒श्वऽवा॑रम् । गृ॒णे॒ । धि॒या ।

अग्ने॑ । दे॒वान् । आ । व॒ह॒ । नः॒ । प्रि॒यऽव्र॑तान् । मृ॒ळी॒काय॑ । प्रि॒यऽव्र॑तान् ॥

Padapatha Devanagari Nonaccented

त्वाम् । ऊं इति । जातऽवेदसम् । विश्वऽवारम् । गृणे । धिया ।

अग्ने । देवान् । आ । वह । नः । प्रियऽव्रतान् । मृळीकाय । प्रियऽव्रतान् ॥

Padapatha Transcription Accented

tvā́m ǀ ūṃ íti ǀ jātá-vedasam ǀ viśvá-vāram ǀ gṛṇe ǀ dhiyā́ ǀ

ágne ǀ devā́n ǀ ā́ ǀ vaha ǀ naḥ ǀ priyá-vratān ǀ mṛḷīkā́ya ǀ priyá-vratān ǁ

Padapatha Transcription Nonaccented

tvām ǀ ūṃ iti ǀ jāta-vedasam ǀ viśva-vāram ǀ gṛṇe ǀ dhiyā ǀ

agne ǀ devān ǀ ā ǀ vaha ǀ naḥ ǀ priya-vratān ǀ mṛḷīkāya ǀ priya-vratān ǁ

10.150.04   (Mandala. Sukta. Rik)

8.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे ।

अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥

Samhita Devanagari Nonaccented

अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या ऋषयः समीधिरे ।

अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥

Samhita Transcription Accented

agnírdevó devā́nāmabhavatpuróhito’gním manuṣyā́ ṛ́ṣayaḥ sámīdhire ǀ

agním mahó dhánasātāvahám huve mṛḷīkám dhánasātaye ǁ

Samhita Transcription Nonaccented

agnirdevo devānāmabhavatpurohito’gnim manuṣyā ṛṣayaḥ samīdhire ǀ

agnim maho dhanasātāvaham huve mṛḷīkam dhanasātaye ǁ

Padapatha Devanagari Accented

अ॒ग्निः । दे॒वः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः । अ॒ग्निम् । म॒नु॒ष्याः॑ । ऋष॑यः । सम् । ई॒धि॒रे॒ ।

अ॒ग्निम् । म॒हः । धन॑ऽसातौ । अ॒हम् । हु॒वे॒ । मृ॒ळी॒कम् । धन॑ऽसातये ॥

Padapatha Devanagari Nonaccented

अग्निः । देवः । देवानाम् । अभवत् । पुरःऽहितः । अग्निम् । मनुष्याः । ऋषयः । सम् । ईधिरे ।

अग्निम् । महः । धनऽसातौ । अहम् । हुवे । मृळीकम् । धनऽसातये ॥

Padapatha Transcription Accented

agníḥ ǀ deváḥ ǀ devā́nām ǀ abhavat ǀ puráḥ-hitaḥ ǀ agním ǀ manuṣyā́ḥ ǀ ṛ́ṣayaḥ ǀ sám ǀ īdhire ǀ

agním ǀ maháḥ ǀ dhána-sātau ǀ ahám ǀ huve ǀ mṛḷīkám ǀ dhána-sātaye ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ devaḥ ǀ devānām ǀ abhavat ǀ puraḥ-hitaḥ ǀ agnim ǀ manuṣyāḥ ǀ ṛṣayaḥ ǀ sam ǀ īdhire ǀ

agnim ǀ mahaḥ ǀ dhana-sātau ǀ aham ǀ huve ǀ mṛḷīkam ǀ dhana-sātaye ǁ

10.150.05   (Mandala. Sukta. Rik)

8.8.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।

अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥

Samhita Devanagari Nonaccented

अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे ।

अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥

Samhita Transcription Accented

agnírátrim bharádvājam gáviṣṭhiram prā́vannaḥ káṇvam trasádasyumāhavé ǀ

agním vásiṣṭho havate puróhito mṛḷīkā́ya puróhitaḥ ǁ

Samhita Transcription Nonaccented

agniratrim bharadvājam gaviṣṭhiram prāvannaḥ kaṇvam trasadasyumāhave ǀ

agnim vasiṣṭho havate purohito mṛḷīkāya purohitaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे ।

अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥

Padapatha Devanagari Nonaccented

अग्निः । अत्रिम् । भरत्ऽवाजम् । गविष्ठिरम् । प्र । आवत् । नः । कण्वम् । त्रसदस्युम् । आऽहवे ।

अग्निम् । वसिष्ठः । हवते । पुरःऽहितः । मृळीकाय । पुरःऽहितः ॥

Padapatha Transcription Accented

agníḥ ǀ átrim ǀ bharát-vājam ǀ gáviṣṭhiram ǀ prá ǀ āvat ǀ naḥ ǀ káṇvam ǀ trasádasyum ǀ ā-havé ǀ

agním ǀ vásiṣṭhaḥ ǀ havate ǀ puráḥ-hitaḥ ǀ mṛḷīkā́ya ǀ puráḥ-hitaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ atrim ǀ bharat-vājam ǀ gaviṣṭhiram ǀ pra ǀ āvat ǀ naḥ ǀ kaṇvam ǀ trasadasyum ǀ ā-have ǀ

agnim ǀ vasiṣṭhaḥ ǀ havate ǀ puraḥ-hitaḥ ǀ mṛḷīkāya ǀ puraḥ-hitaḥ ǁ