SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 149

 

1. Info

To:    savitṛ
From:   arcat hairaṇyastūpa
Metres:   1st set of styles: bhuriktriṣṭup (1, 4); virāṭtrisṭup (2, 5); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.149.01   (Mandala. Sukta. Rik)

8.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.11.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒वि॒ता यं॒त्रैः पृ॑थि॒वीम॑रम्णादस्कंभ॒ने स॑वि॒ता द्याम॑दृंहत् ।

अश्व॑मिवाधुक्ष॒द्धुनि॑मं॒तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रं ॥

Samhita Devanagari Nonaccented

सविता यंत्रैः पृथिवीमरम्णादस्कंभने सविता द्यामदृंहत् ।

अश्वमिवाधुक्षद्धुनिमंतरिक्षमतूर्ते बद्धं सविता समुद्रं ॥

Samhita Transcription Accented

savitā́ yantráiḥ pṛthivī́maramṇādaskambhané savitā́ dyā́madṛṃhat ǀ

áśvamivādhukṣaddhúnimantárikṣamatū́rte baddhám savitā́ samudrám ǁ

Samhita Transcription Nonaccented

savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṃhat ǀ

aśvamivādhukṣaddhunimantarikṣamatūrte baddham savitā samudram ǁ

Padapatha Devanagari Accented

स॒वि॒ता । य॒न्त्रैः । पृ॒थि॒वीम् । अ॒र॒म्णा॒त् । अ॒स्क॒म्भ॒ने । स॒वि॒ता । द्याम् । अ॒दृं॒ह॒त् ।

अश्व॑म्ऽइव । अ॒धु॒क्ष॒त् । धुनि॑म् । अ॒न्तरि॑क्षम् । अ॒तूर्ते॑ । ब॒द्धम् । स॒वि॒ता । स॒मु॒द्रम् ॥

Padapatha Devanagari Nonaccented

सविता । यन्त्रैः । पृथिवीम् । अरम्णात् । अस्कम्भने । सविता । द्याम् । अदृंहत् ।

अश्वम्ऽइव । अधुक्षत् । धुनिम् । अन्तरिक्षम् । अतूर्ते । बद्धम् । सविता । समुद्रम् ॥

Padapatha Transcription Accented

savitā́ ǀ yantráiḥ ǀ pṛthivī́m ǀ aramṇāt ǀ askambhané ǀ savitā́ ǀ dyā́m ǀ adṛṃhat ǀ

áśvam-iva ǀ adhukṣat ǀ dhúnim ǀ antárikṣam ǀ atū́rte ǀ baddhám ǀ savitā́ ǀ samudrám ǁ

Padapatha Transcription Nonaccented

savitā ǀ yantraiḥ ǀ pṛthivīm ǀ aramṇāt ǀ askambhane ǀ savitā ǀ dyām ǀ adṛṃhat ǀ

aśvam-iva ǀ adhukṣat ǀ dhunim ǀ antarikṣam ǀ atūrte ǀ baddham ǀ savitā ǀ samudram ǁ

10.149.02   (Mandala. Sukta. Rik)

8.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.11.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।

अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेतां ॥

Samhita Devanagari Nonaccented

यत्रा समुद्रः स्कभितो व्यौनदपां नपात्सविता तस्य वेद ।

अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेतां ॥

Samhita Transcription Accented

yátrā samudráḥ skabhitó vyáunadápām napātsavitā́ tásya veda ǀ

áto bhū́ráta ā útthitam rájó’to dyā́vāpṛthivī́ aprathetām ǁ

Samhita Transcription Nonaccented

yatrā samudraḥ skabhito vyaunadapām napātsavitā tasya veda ǀ

ato bhūrata ā utthitam rajo’to dyāvāpṛthivī aprathetām ǁ

Padapatha Devanagari Accented

यत्र॑ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन॑त् । अपा॑म् । न॒पा॒त् । स॒वि॒ता । तस्य॑ । वे॒द॒ ।

अतः॑ । भूः । अतः॑ । आः॒ । उत्थि॑तम् । रजः॑ । अतः॑ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥

Padapatha Devanagari Nonaccented

यत्र । समुद्रः । स्कभितः । वि । औनत् । अपाम् । नपात् । सविता । तस्य । वेद ।

अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम् ॥

Padapatha Transcription Accented

yátra ǀ samudráḥ ǀ skabhitáḥ ǀ ví ǀ áunat ǀ ápām ǀ napāt ǀ savitā́ ǀ tásya ǀ veda ǀ

átaḥ ǀ bhū́ḥ ǀ átaḥ ǀ āḥ ǀ útthitam ǀ rájaḥ ǀ átaḥ ǀ dyā́vāpṛthivī́ íti ǀ aprathetām ǁ

Padapatha Transcription Nonaccented

yatra ǀ samudraḥ ǀ skabhitaḥ ǀ vi ǀ aunat ǀ apām ǀ napāt ǀ savitā ǀ tasya ǀ veda ǀ

ataḥ ǀ bhūḥ ǀ ataḥ ǀ āḥ ǀ utthitam ǀ rajaḥ ǀ ataḥ ǀ dyāvāpṛthivī iti ǀ aprathetām ǁ

10.149.03   (Mandala. Sukta. Rik)

8.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.11.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना ।

सु॒प॒र्णो अं॒ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥

Samhita Devanagari Nonaccented

पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना ।

सुपर्णो अंग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥

Samhita Transcription Accented

paścédámanyádabhavadyájatramámartyasya bhúvanasya bhūnā́ ǀ

suparṇó aṅgá savitúrgarútmānpū́rvo jātáḥ sá u asyā́nu dhárma ǁ

Samhita Transcription Nonaccented

paścedamanyadabhavadyajatramamartyasya bhuvanasya bhūnā ǀ

suparṇo aṅga saviturgarutmānpūrvo jātaḥ sa u asyānu dharma ǁ

Padapatha Devanagari Accented

प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज॑त्रम् । अम॑र्त्यस्य । भुव॑नस्य । भू॒ना ।

सु॒ऽप॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा॑न् । पूर्वः॑ । जा॒तः । सः । ऊं॒ इति॑ । अ॒स्य॒ । अनु॑ । धर्म॑ ॥

Padapatha Devanagari Nonaccented

पश्चा । इदम् । अन्यत् । अभवत् । यजत्रम् । अमर्त्यस्य । भुवनस्य । भूना ।

सुऽपर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ऊं इति । अस्य । अनु । धर्म ॥

Padapatha Transcription Accented

paścā́ ǀ idám ǀ anyát ǀ abhavat ǀ yájatram ǀ ámartyasya ǀ bhúvanasya ǀ bhūnā́ ǀ

su-parṇáḥ ǀ aṅgá ǀ savitúḥ ǀ garútmān ǀ pū́rvaḥ ǀ jātáḥ ǀ sáḥ ǀ ūṃ íti ǀ asya ǀ ánu ǀ dhárma ǁ

Padapatha Transcription Nonaccented

paścā ǀ idam ǀ anyat ǀ abhavat ǀ yajatram ǀ amartyasya ǀ bhuvanasya ǀ bhūnā ǀ

su-parṇaḥ ǀ aṅga ǀ savituḥ ǀ garutmān ǀ pūrvaḥ ǀ jātaḥ ǀ saḥ ǀ ūṃ iti ǀ asya ǀ anu ǀ dharma ǁ

10.149.04   (Mandala. Sukta. Rik)

8.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.11.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना ।

पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥

Samhita Devanagari Nonaccented

गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना ।

पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥

Samhita Transcription Accented

gā́va iva grā́mam yū́yudhirivā́śvānvāśréva vatsám sumánā dúhānā ǀ

pátiriva jāyā́mabhí no nyétu dhartā́ diváḥ savitā́ viśvávāraḥ ǁ

Samhita Transcription Nonaccented

gāva iva grāmam yūyudhirivāśvānvāśreva vatsam sumanā duhānā ǀ

patiriva jāyāmabhi no nyetu dhartā divaḥ savitā viśvavāraḥ ǁ

Padapatha Devanagari Accented

गावः॑ऽइव । ग्राम॑म् । युयु॑धिःऽइव । अश्वा॑न् । वा॒श्राऽइ॑व । व॒त्सम् । सु॒ऽमनाः॑ । दुहा॑ना ।

पतिः॑ऽइव । जा॒याम् । अ॒भि । नः॒ । नि । ए॒तु॒ । ध॒र्ता । दि॒वः । स॒वि॒ता । वि॒श्वऽवा॑रः ॥

Padapatha Devanagari Nonaccented

गावःऽइव । ग्रामम् । युयुधिःऽइव । अश्वान् । वाश्राऽइव । वत्सम् । सुऽमनाः । दुहाना ।

पतिःऽइव । जायाम् । अभि । नः । नि । एतु । धर्ता । दिवः । सविता । विश्वऽवारः ॥

Padapatha Transcription Accented

gā́vaḥ-iva ǀ grā́mam ǀ yúyudhiḥ-iva ǀ áśvān ǀ vāśrā́-iva ǀ vatsám ǀ su-mánāḥ ǀ dúhānā ǀ

pátiḥ-iva ǀ jāyā́m ǀ abhí ǀ naḥ ǀ ní ǀ etu ǀ dhartā́ ǀ diváḥ ǀ savitā́ ǀ viśvá-vāraḥ ǁ

Padapatha Transcription Nonaccented

gāvaḥ-iva ǀ grāmam ǀ yuyudhiḥ-iva ǀ aśvān ǀ vāśrā-iva ǀ vatsam ǀ su-manāḥ ǀ duhānā ǀ

patiḥ-iva ǀ jāyām ǀ abhi ǀ naḥ ǀ ni ǀ etu ǀ dhartā ǀ divaḥ ǀ savitā ǀ viśva-vāraḥ ǁ

10.149.05   (Mandala. Sukta. Rik)

8.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.11.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वांगिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् ।

ए॒वा त्वार्च॒न्नव॑से॒ वंद॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हं ॥

Samhita Devanagari Nonaccented

हिरण्यस्तूपः सवितर्यथा त्वांगिरसो जुह्वे वाजे अस्मिन् ।

एवा त्वार्चन्नवसे वंदमानः सोमस्येवांशुं प्रति जागराहं ॥

Samhita Transcription Accented

híraṇyastūpaḥ savitaryáthā tvāṅgirasó juhvé vā́je asmín ǀ

evā́ tvā́rcannávase vándamānaḥ sómasyevāṃśúm práti jāgarāhám ǁ

Samhita Transcription Nonaccented

hiraṇyastūpaḥ savitaryathā tvāṅgiraso juhve vāje asmin ǀ

evā tvārcannavase vandamānaḥ somasyevāṃśum prati jāgarāham ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽस्तूपः । स॒वि॒तः॒ । यथा॑ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे॑ । अ॒स्मिन् ।

ए॒व । त्वा॒ । अर्च॑न् । अव॑से । वन्द॑मानः । सोम॑स्यऽइव । अं॒शुम् । प्रति॑ । जा॒ग॒र॒ । अ॒हम् ॥

Padapatha Devanagari Nonaccented

हिरण्यऽस्तूपः । सवितः । यथा । त्वा । आङ्गिरसः । जुह्वे । वाजे । अस्मिन् ।

एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्यऽइव । अंशुम् । प्रति । जागर । अहम् ॥

Padapatha Transcription Accented

híraṇya-stūpaḥ ǀ savitaḥ ǀ yáthā ǀ tvā ǀ āṅgirasáḥ ǀ juhvé ǀ vā́je ǀ asmín ǀ

evá ǀ tvā ǀ árcan ǀ ávase ǀ vándamānaḥ ǀ sómasya-iva ǀ aṃśúm ǀ práti ǀ jāgara ǀ ahám ǁ

Padapatha Transcription Nonaccented

hiraṇya-stūpaḥ ǀ savitaḥ ǀ yathā ǀ tvā ǀ āṅgirasaḥ ǀ juhve ǀ vāje ǀ asmin ǀ

eva ǀ tvā ǀ arcan ǀ avase ǀ vandamānaḥ ǀ somasya-iva ǀ aṃśum ǀ prati ǀ jāgara ǀ aham ǁ