SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 152

 

1. Info

To:    indra
From:   śāsa bhāradvāja
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 4); anuṣṭup (3); virāḍanuṣṭup (5)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.152.01   (Mandala. Sukta. Rik)

8.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः ।

न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा॑ च॒न ॥

Samhita Devanagari Nonaccented

शास इत्था महाँ अस्यमित्रखादो अद्भुतः ।

न यस्य हन्यते सखा न जीयते कदा चन ॥

Samhita Transcription Accented

śāsá itthā́ mahā́m̐ asyamitrakhādó ádbhutaḥ ǀ

ná yásya hanyáte sákhā ná jī́yate kádā caná ǁ

Samhita Transcription Nonaccented

śāsa itthā mahām̐ asyamitrakhādo adbhutaḥ ǀ

na yasya hanyate sakhā na jīyate kadā cana ǁ

Padapatha Devanagari Accented

शा॒सः । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽखा॒दः । अद्भु॑तः ।

न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जीय॑ते । कदा॑ । च॒न ॥

Padapatha Devanagari Nonaccented

शासः । इत्था । महान् । असि । अमित्रऽखादः । अद्भुतः ।

न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥

Padapatha Transcription Accented

śāsáḥ ǀ itthā́ ǀ mahā́n ǀ asi ǀ amitra-khādáḥ ǀ ádbhutaḥ ǀ

ná ǀ yásya ǀ hanyáte ǀ sákhā ǀ ná ǀ jī́yate ǀ kádā ǀ caná ǁ

Padapatha Transcription Nonaccented

śāsaḥ ǀ itthā ǀ mahān ǀ asi ǀ amitra-khādaḥ ǀ adbhutaḥ ǀ

na ǀ yasya ǀ hanyate ǀ sakhā ǀ na ǀ jīyate ǀ kadā ǀ cana ǁ

10.152.02   (Mandala. Sukta. Rik)

8.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी ।

वृषेंद्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥

Samhita Devanagari Nonaccented

स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।

वृषेंद्रः पुर एतु नः सोमपा अभयंकरः ॥

Samhita Transcription Accented

svastidā́ viśáspátirvṛtrahā́ vimṛdhó vaśī́ ǀ

vṛ́ṣéndraḥ purá etu naḥ somapā́ abhayaṃkaráḥ ǁ

Samhita Transcription Nonaccented

svastidā viśaspatirvṛtrahā vimṛdho vaśī ǀ

vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ ǁ

Padapatha Devanagari Accented

स्व॒स्ति॒ऽदाः । वि॒शः । पतिः॑ । वृ॒त्र॒ऽहा । वि॒ऽमृ॒धः । व॒शी ।

वृषा॑ । इन्द्रः॑ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒ऽपाः । अ॒भ॒य॒म्ऽक॒रः ॥

Padapatha Devanagari Nonaccented

स्वस्तिऽदाः । विशः । पतिः । वृत्रऽहा । विऽमृधः । वशी ।

वृषा । इन्द्रः । पुरः । एतु । नः । सोमऽपाः । अभयम्ऽकरः ॥

Padapatha Transcription Accented

svasti-dā́ḥ ǀ viśáḥ ǀ pátiḥ ǀ vṛtra-hā́ ǀ vi-mṛdháḥ ǀ vaśī́ ǀ

vṛ́ṣā ǀ índraḥ ǀ puráḥ ǀ etu ǀ naḥ ǀ soma-pā́ḥ ǀ abhayam-karáḥ ǁ

Padapatha Transcription Nonaccented

svasti-dāḥ ǀ viśaḥ ǀ patiḥ ǀ vṛtra-hā ǀ vi-mṛdhaḥ ǀ vaśī ǀ

vṛṣā ǀ indraḥ ǀ puraḥ ǀ etu ǀ naḥ ǀ soma-pāḥ ǀ abhayam-karaḥ ǁ

10.152.03   (Mandala. Sukta. Rik)

8.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि रक्षो॒ वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनू॑ रुज ।

वि म॒न्युमिं॑द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥

Samhita Devanagari Nonaccented

वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।

वि मन्युमिंद्र वृत्रहन्नमित्रस्याभिदासतः ॥

Samhita Transcription Accented

ví rákṣo ví mṛ́dho jahi ví vṛtrásya hánū ruja ǀ

ví manyúmindra vṛtrahannamítrasyābhidā́sataḥ ǁ

Samhita Transcription Nonaccented

vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja ǀ

vi manyumindra vṛtrahannamitrasyābhidāsataḥ ǁ

Padapatha Devanagari Accented

वि । रक्षः॑ । वि । मृधः॑ । ज॒हि॒ । वि । वृ॒त्रस्य॑ । हनू॒ इति॑ । रु॒ज॒ ।

वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒मित्र॑स्य । अ॒भि॒ऽदास॑तः ॥

Padapatha Devanagari Nonaccented

वि । रक्षः । वि । मृधः । जहि । वि । वृत्रस्य । हनू इति । रुज ।

वि । मन्युम् । इन्द्र । वृत्रऽहन् । अमित्रस्य । अभिऽदासतः ॥

Padapatha Transcription Accented

ví ǀ rákṣaḥ ǀ ví ǀ mṛ́dhaḥ ǀ jahi ǀ ví ǀ vṛtrásya ǀ hánū íti ǀ ruja ǀ

ví ǀ manyúm ǀ indra ǀ vṛtra-han ǀ amítrasya ǀ abhi-dā́sataḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ rakṣaḥ ǀ vi ǀ mṛdhaḥ ǀ jahi ǀ vi ǀ vṛtrasya ǀ hanū iti ǀ ruja ǀ

vi ǀ manyum ǀ indra ǀ vṛtra-han ǀ amitrasya ǀ abhi-dāsataḥ ǁ

10.152.04   (Mandala. Sukta. Rik)

8.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि न॑ इंद्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।

यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥

Samhita Devanagari Nonaccented

वि न इंद्र मृधो जहि नीचा यच्छ पृतन्यतः ।

यो अस्माँ अभिदासत्यधरं गमया तमः ॥

Samhita Transcription Accented

ví na indra mṛ́dho jahi nīcā́ yaccha pṛtanyatáḥ ǀ

yó asmā́m̐ abhidā́satyádharam gamayā támaḥ ǁ

Samhita Transcription Nonaccented

vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ ǀ

yo asmām̐ abhidāsatyadharam gamayā tamaḥ ǁ

Padapatha Devanagari Accented

वि । नः॒ । इ॒न्द्र॒ । मृधः॑ । ज॒हि॒ । नी॒चा । य॒च्छ॒ । पृ॒त॒न्य॒तः ।

यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । अध॑रम् । ग॒म॒य॒ । तमः॑ ॥

Padapatha Devanagari Nonaccented

वि । नः । इन्द्र । मृधः । जहि । नीचा । यच्छ । पृतन्यतः ।

यः । अस्मान् । अभिऽदासति । अधरम् । गमय । तमः ॥

Padapatha Transcription Accented

ví ǀ naḥ ǀ indra ǀ mṛ́dhaḥ ǀ jahi ǀ nīcā́ ǀ yaccha ǀ pṛtanyatáḥ ǀ

yáḥ ǀ asmā́n ǀ abhi-dā́sati ǀ ádharam ǀ gamaya ǀ támaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ naḥ ǀ indra ǀ mṛdhaḥ ǀ jahi ǀ nīcā ǀ yaccha ǀ pṛtanyataḥ ǀ

yaḥ ǀ asmān ǀ abhi-dāsati ǀ adharam ǀ gamaya ǀ tamaḥ ǁ

10.152.05   (Mandala. Sukta. Rik)

8.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपें॑द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धं ।

वि म॒न्योः शर्म॑ यच्छ॒ वरी॑यो यवया व॒धं ॥

Samhita Devanagari Nonaccented

अपेंद्र द्विषतो मनोऽप जिज्यासतो वधं ।

वि मन्योः शर्म यच्छ वरीयो यवया वधं ॥

Samhita Transcription Accented

ápendra dviṣató mánó’pa jíjyāsato vadhám ǀ

ví manyóḥ śárma yaccha várīyo yavayā vadhám ǁ

Samhita Transcription Nonaccented

apendra dviṣato mano’pa jijyāsato vadham ǀ

vi manyoḥ śarma yaccha varīyo yavayā vadham ǁ

Padapatha Devanagari Accented

अप॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । अप॑ । जिज्या॑सतः । व॒धम् ।

वि । म॒न्योः । शर्म॑ । य॒च्छ॒ । वरी॑यः । य॒व॒य॒ । व॒धम् ॥

Padapatha Devanagari Nonaccented

अप । इन्द्र । द्विषतः । मनः । अप । जिज्यासतः । वधम् ।

वि । मन्योः । शर्म । यच्छ । वरीयः । यवय । वधम् ॥

Padapatha Transcription Accented

ápa ǀ indra ǀ dviṣatáḥ ǀ mánaḥ ǀ ápa ǀ jíjyāsataḥ ǀ vadhám ǀ

ví ǀ manyóḥ ǀ śárma ǀ yaccha ǀ várīyaḥ ǀ yavaya ǀ vadhám ǁ

Padapatha Transcription Nonaccented

apa ǀ indra ǀ dviṣataḥ ǀ manaḥ ǀ apa ǀ jijyāsataḥ ǀ vadham ǀ

vi ǀ manyoḥ ǀ śarma ǀ yaccha ǀ varīyaḥ ǀ yavaya ǀ vadham ǁ