SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 153

 

1. Info

To:    indra
From:   devajāmaya indramātaraḥ
Metres:   1st set of styles: virāḍgāyatrī (2-5); nicṛdgāyatrī (1)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.153.01   (Mandala. Sukta. Rik)

8.8.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईं॒खयं॑तीरप॒स्युव॒ इंद्रं॑ जा॒तमुपा॑सते ।

भे॒जा॒नासः॑ सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

ईंखयंतीरपस्युव इंद्रं जातमुपासते ।

भेजानासः सुवीर्यं ॥

Samhita Transcription Accented

īṅkháyantīrapasyúva índram jātámúpāsate ǀ

bhejānā́saḥ suvī́ryam ǁ

Samhita Transcription Nonaccented

īṅkhayantīrapasyuva indram jātamupāsate ǀ

bhejānāsaḥ suvīryam ǁ

Padapatha Devanagari Accented

ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ ।

भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते ।

भेजानासः । सुऽवीर्यम् ॥

Padapatha Transcription Accented

īṅkháyantīḥ ǀ apasyúvaḥ ǀ índram ǀ jātám ǀ úpa ǀ āsate ǀ

bhejānā́saḥ ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

īṅkhayantīḥ ǀ apasyuvaḥ ǀ indram ǀ jātam ǀ upa ǀ āsate ǀ

bhejānāsaḥ ǀ su-vīryam ǁ

10.153.02   (Mandala. Sukta. Rik)

8.8.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।

त्वं वृ॑ष॒न्वृषेद॑सि ॥

Samhita Devanagari Nonaccented

त्वमिंद्र बलादधि सहसो जात ओजसः ।

त्वं वृषन्वृषेदसि ॥

Samhita Transcription Accented

tvámindra bálādádhi sáhaso jātá ójasaḥ ǀ

tvám vṛṣanvṛ́ṣédasi ǁ

Samhita Transcription Nonaccented

tvamindra balādadhi sahaso jāta ojasaḥ ǀ

tvam vṛṣanvṛṣedasi ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः ।

त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः ।

त्वम् । वृषन् । वृषा । इत् । असि ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ bálāt ǀ ádhi ǀ sáhasaḥ ǀ jātáḥ ǀ ójasaḥ ǀ

tvám ǀ vṛṣan ǀ vṛ́ṣā ǀ ít ǀ asi ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ balāt ǀ adhi ǀ sahasaḥ ǀ jātaḥ ǀ ojasaḥ ǀ

tvam ǀ vṛṣan ǀ vṛṣā ǀ it ǀ asi ǁ

10.153.03   (Mandala. Sukta. Rik)

8.8.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्रासि वृत्र॒हा व्यं१॒॑तरि॑क्षमतिरः ।

उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

त्वमिंद्रासि वृत्रहा व्यंतरिक्षमतिरः ।

उद्द्यामस्तभ्ना ओजसा ॥

Samhita Transcription Accented

tvámindrāsi vṛtrahā́ vyántárikṣamatiraḥ ǀ

úddyā́mastabhnā ójasā ǁ

Samhita Transcription Nonaccented

tvamindrāsi vṛtrahā vyantarikṣamatiraḥ ǀ

uddyāmastabhnā ojasā ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृ॒त्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒रः॒ ।

उत् । द्याम् । अ॒स्त॒भ्नाः॒ । ओज॑सा ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । असि । वृत्रऽहा । वि । अन्तरिक्षम् । अतिरः ।

उत् । द्याम् । अस्तभ्नाः । ओजसा ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ asi ǀ vṛtra-hā́ ǀ ví ǀ antárikṣam ǀ atiraḥ ǀ

út ǀ dyā́m ǀ astabhnāḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ asi ǀ vṛtra-hā ǀ vi ǀ antarikṣam ǀ atiraḥ ǀ

ut ǀ dyām ǀ astabhnāḥ ǀ ojasā ǁ

10.153.04   (Mandala. Sukta. Rik)

8.8.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।

वज्रं॒ शिशा॑न॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

त्वमिंद्र सजोषसमर्कं बिभर्षि बाह्वोः ।

वज्रं शिशान ओजसा ॥

Samhita Transcription Accented

tvámindra sajóṣasamarkám bibharṣi bāhvóḥ ǀ

vájram śíśāna ójasā ǁ

Samhita Transcription Nonaccented

tvamindra sajoṣasamarkam bibharṣi bāhvoḥ ǀ

vajram śiśāna ojasā ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः ।

वज्र॑म् । शिशा॑नः । ओज॑सा ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । सऽजोषसम् । अर्कम् । बिभर्षि । बाह्वोः ।

वज्रम् । शिशानः । ओजसा ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ sa-jóṣasam ǀ arkám ǀ bibharṣi ǀ bāhvóḥ ǀ

vájram ǀ śíśānaḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ sa-joṣasam ǀ arkam ǀ bibharṣi ǀ bāhvoḥ ǀ

vajram ǀ śiśānaḥ ǀ ojasā ǁ

10.153.05   (Mandala. Sukta. Rik)

8.8.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।

स विश्वा॒ भुव॒ आभ॑वः ॥

Samhita Devanagari Nonaccented

त्वमिंद्राभिभूरसि विश्वा जातान्योजसा ।

स विश्वा भुव आभवः ॥

Samhita Transcription Accented

tvámindrābhibhū́rasi víśvā jātā́nyójasā ǀ

sá víśvā bhúva ā́bhavaḥ ǁ

Samhita Transcription Nonaccented

tvamindrābhibhūrasi viśvā jātānyojasā ǀ

sa viśvā bhuva ābhavaḥ ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा ।

सः । विश्वाः॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । अभिऽभूः । असि । विश्वा । जातानि । ओजसा ।

सः । विश्वाः । भुवः । आ । अभवः ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ abhi-bhū́ḥ ǀ asi ǀ víśvā ǀ jātā́ni ǀ ójasā ǀ

sáḥ ǀ víśvāḥ ǀ bhúvaḥ ǀ ā́ ǀ abhavaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ abhi-bhūḥ ǀ asi ǀ viśvā ǀ jātāni ǀ ojasā ǀ

saḥ ǀ viśvāḥ ǀ bhuvaḥ ǀ ā ǀ abhavaḥ ǁ