SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 155

 

1. Info

To:    1, 4: alakṣmīghnam;
2, 3: brahmaṇaspati;
5: viśvedevās
From:   śirimbiṭha bhāradvāja
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 4); anuṣṭup (3); virāḍanuṣṭup (5)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.155.01   (Mandala. Sukta. Rik)

8.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे ।

शि॒रिंबि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥

Samhita Devanagari Nonaccented

अरायि काणे विकटे गिरिं गच्छ सदान्वे ।

शिरिंबिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥

Samhita Transcription Accented

árāyi kā́ṇe víkaṭe girím gaccha sadānve ǀ

śirímbiṭhasya sátvabhistébhiṣṭvā cātayāmasi ǁ

Samhita Transcription Nonaccented

arāyi kāṇe vikaṭe girim gaccha sadānve ǀ

śirimbiṭhasya satvabhistebhiṣṭvā cātayāmasi ǁ

Padapatha Devanagari Accented

अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ ।

शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

अरायि । काणे । विऽकटे । गिरिम् । गच्छ । सदान्वे ।

शिरिम्बिठस्य । सत्वऽभिः । तेभिः । त्वा । चातयामसि ॥

Padapatha Transcription Accented

árāyi ǀ kā́ṇe ǀ ví-kaṭe ǀ girím ǀ gaccha ǀ sadānve ǀ

śirímbiṭhasya ǀ sátva-bhiḥ ǀ tébhiḥ ǀ tvā ǀ cātayāmasi ǁ

Padapatha Transcription Nonaccented

arāyi ǀ kāṇe ǀ vi-kaṭe ǀ girim ǀ gaccha ǀ sadānve ǀ

śirimbiṭhasya ǀ satva-bhiḥ ǀ tebhiḥ ǀ tvā ǀ cātayāmasi ǁ

10.155.02   (Mandala. Sukta. Rik)

8.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।

अ॒रा॒य्यं॑ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ॥

Samhita Devanagari Nonaccented

चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी ।

अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥

Samhita Transcription Accented

cattó itáścattā́mútaḥ sárvā bhrūṇā́nyārúṣī ǀ

arāyyám brahmaṇaspate tī́kṣṇaśṛṅgodṛṣánnihi ǁ

Samhita Transcription Nonaccented

catto itaścattāmutaḥ sarvā bhrūṇānyāruṣī ǀ

arāyyam brahmaṇaspate tīkṣṇaśṛṅgodṛṣannihi ǁ

Padapatha Devanagari Accented

च॒त्तो इति॑ । इ॒तः । च॒त्ता । अ॒मुतः॑ । सर्वा॑ । भ्रू॒णानि॑ । आ॒रुषी॑ ।

अ॒रा॒य्य॑म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । तीक्ष्ण॑ऽशृङ्ग । उ॒त्ऽऋ॒षन् । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

चत्तो इति । इतः । चत्ता । अमुतः । सर्वा । भ्रूणानि । आरुषी ।

अराय्यम् । ब्रह्मणः । पते । तीक्ष्णऽशृङ्ग । उत्ऽऋषन् । इहि ॥

Padapatha Transcription Accented

cattó íti ǀ itáḥ ǀ cattā́ ǀ amútaḥ ǀ sárvā ǀ bhrūṇā́ni ǀ ārúṣī ǀ

arāyyám ǀ brahmaṇaḥ ǀ pate ǀ tī́kṣṇa-śṛṅga ǀ ut-ṛṣán ǀ ihi ǁ

Padapatha Transcription Nonaccented

catto iti ǀ itaḥ ǀ cattā ǀ amutaḥ ǀ sarvā ǀ bhrūṇāni ǀ āruṣī ǀ

arāyyam ǀ brahmaṇaḥ ǀ pate ǀ tīkṣṇa-śṛṅga ǀ ut-ṛṣan ǀ ihi ǁ

10.155.03   (Mandala. Sukta. Rik)

8.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒दो यद्दारु॒ प्लव॑ते॒ सिंधोः॑ पा॒रे अ॑पूरु॒षं ।

तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रं ॥

Samhita Devanagari Nonaccented

अदो यद्दारु प्लवते सिंधोः पारे अपूरुषं ।

तदा रभस्व दुर्हणो तेन गच्छ परस्तरं ॥

Samhita Transcription Accented

adó yáddā́ru plávate síndhoḥ pāré apūruṣám ǀ

tádā́ rabhasva durhaṇo téna gaccha parastarám ǁ

Samhita Transcription Nonaccented

ado yaddāru plavate sindhoḥ pāre apūruṣam ǀ

tadā rabhasva durhaṇo tena gaccha parastaram ǁ

Padapatha Devanagari Accented

अ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धोः॑ । पा॒रे । अ॒पु॒रु॒षम् ।

तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । प॒रः॒ऽत॒रम् ॥

Padapatha Devanagari Nonaccented

अदः । यत् । दारु । प्लवते । सिन्धोः । पारे । अपुरुषम् ।

तत् । आ । रभस्व । दुर्हनो इति दुःऽहनो । तेन । गच्छ । परःऽतरम् ॥

Padapatha Transcription Accented

adáḥ ǀ yát ǀ dā́ru ǀ plávate ǀ síndhoḥ ǀ pāré ǀ apuruṣám ǀ

tát ǀ ā́ ǀ rabhasva ǀ durhano íti duḥ-hano ǀ téna ǀ gaccha ǀ paraḥ-tarám ǁ

Padapatha Transcription Nonaccented

adaḥ ǀ yat ǀ dāru ǀ plavate ǀ sindhoḥ ǀ pāre ǀ apuruṣam ǀ

tat ǀ ā ǀ rabhasva ǀ durhano iti duḥ-hano ǀ tena ǀ gaccha ǀ paraḥ-taram ǁ

10.155.04   (Mandala. Sukta. Rik)

8.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्ध॒ प्राची॒रज॑गं॒तोरो॑ मंडूरधाणिकीः ।

ह॒ता इंद्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥

Samhita Devanagari Nonaccented

यद्ध प्राचीरजगंतोरो मंडूरधाणिकीः ।

हता इंद्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥

Samhita Transcription Accented

yáddha prā́cīrájagantóro maṇḍūradhāṇikīḥ ǀ

hatā́ índrasya śátravaḥ sárve budbudáyāśavaḥ ǁ

Samhita Transcription Nonaccented

yaddha prācīrajagantoro maṇḍūradhāṇikīḥ ǀ

hatā indrasya śatravaḥ sarve budbudayāśavaḥ ǁ

Padapatha Devanagari Accented

यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ ।

ह॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥

Padapatha Devanagari Nonaccented

यत् । ह । प्राचीः । अजगन्त । उरः । मण्डूरऽधाणिकीः ।

हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुदऽयाशवः ॥

Padapatha Transcription Accented

yát ǀ ha ǀ prā́cīḥ ǀ ájaganta ǀ úraḥ ǀ maṇḍūra-dhāṇikīḥ ǀ

hatā́ḥ ǀ índrasya ǀ śátravaḥ ǀ sárve ǀ budbudá-yāśavaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ ha ǀ prācīḥ ǀ ajaganta ǀ uraḥ ǀ maṇḍūra-dhāṇikīḥ ǀ

hatāḥ ǀ indrasya ǀ śatravaḥ ǀ sarve ǀ budbuda-yāśavaḥ ǁ

10.155.05   (Mandala. Sukta. Rik)

8.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत ।

दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ॥

Samhita Devanagari Nonaccented

परीमे गामनेषत पर्यग्निमहृषत ।

देवेष्वक्रत श्रवः क इमाँ आ दधर्षति ॥

Samhita Transcription Accented

párīmé gā́maneṣata páryagnímahṛṣata ǀ

devéṣvakrata śrávaḥ ká imā́m̐ ā́ dadharṣati ǁ

Samhita Transcription Nonaccented

parīme gāmaneṣata paryagnimahṛṣata ǀ

deveṣvakrata śravaḥ ka imām̐ ā dadharṣati ǁ

Padapatha Devanagari Accented

परि॑ । इ॒मे । गाम् । अ॒ने॒ष॒त॒ । परि॑ । अ॒ग्निम् । अ॒हृ॒ष॒त॒ ।

दे॒वेषु॑ । अ॒क्र॒त॒ । श्रवः॑ । कः । इ॒मान् । आ । द॒ध॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

परि । इमे । गाम् । अनेषत । परि । अग्निम् । अहृषत ।

देवेषु । अक्रत । श्रवः । कः । इमान् । आ । दधर्षति ॥

Padapatha Transcription Accented

pári ǀ imé ǀ gā́m ǀ aneṣata ǀ pári ǀ agním ǀ ahṛṣata ǀ

devéṣu ǀ akrata ǀ śrávaḥ ǀ káḥ ǀ imā́n ǀ ā́ ǀ dadharṣati ǁ

Padapatha Transcription Nonaccented

pari ǀ ime ǀ gām ǀ aneṣata ǀ pari ǀ agnim ǀ ahṛṣata ǀ

deveṣu ǀ akrata ǀ śravaḥ ǀ kaḥ ǀ imān ǀ ā ǀ dadharṣati ǁ