SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 154

 

1. Info

To:    bhāvavṛttam
From:   yamī vaivasvatī
Metres:   1st set of styles: anuṣṭup (1, 3, 5); nicṛdanuṣṭup (2, 4)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.154.01   (Mandala. Sukta. Rik)

8.8.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।

येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात् ॥

Samhita Devanagari Nonaccented

सोम एकेभ्यः पवते घृतमेक उपासते ।

येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥

Samhita Transcription Accented

sóma ékebhyaḥ pavate ghṛtáméka úpāsate ǀ

yébhyo mádhu pradhā́vati tā́ṃścidevā́pi gacchatāt ǁ

Samhita Transcription Nonaccented

soma ekebhyaḥ pavate ghṛtameka upāsate ǀ

yebhyo madhu pradhāvati tāṃścidevāpi gacchatāt ǁ

Padapatha Devanagari Accented

सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ ।

येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

Padapatha Devanagari Nonaccented

सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते ।

येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥

Padapatha Transcription Accented

sómaḥ ǀ ékebhyaḥ ǀ pavate ǀ ghṛtám ǀ éke ǀ úpa ǀ āsate ǀ

yébhyaḥ ǀ mádhu ǀ pra-dhā́vati ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ ekebhyaḥ ǀ pavate ǀ ghṛtam ǀ eke ǀ upa ǀ āsate ǀ

yebhyaḥ ǀ madhu ǀ pra-dhāvati ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ

10.154.02   (Mandala. Sukta. Rik)

8.8.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।

तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥

Samhita Devanagari Nonaccented

तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।

तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥

Samhita Transcription Accented

tápasā yé anādhṛṣyā́stápasā yé sváryayúḥ ǀ

tápo yé cakriré máhastā́ṃścidevā́pi gacchatāt ǁ

Samhita Transcription Nonaccented

tapasā ye anādhṛṣyāstapasā ye svaryayuḥ ǀ

tapo ye cakrire mahastāṃścidevāpi gacchatāt ǁ

Padapatha Devanagari Accented

तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः ।

तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

Padapatha Devanagari Nonaccented

तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः ।

तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥

Padapatha Transcription Accented

tápasā ǀ yé ǀ anādhṛṣyā́ḥ ǀ tápasā ǀ yé ǀ sváḥ ǀ yayúḥ ǀ

tápaḥ ǀ yé ǀ cakriré ǀ máhaḥ ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁ

Padapatha Transcription Nonaccented

tapasā ǀ ye ǀ anādhṛṣyāḥ ǀ tapasā ǀ ye ǀ svaḥ ǀ yayuḥ ǀ

tapaḥ ǀ ye ǀ cakrire ǀ mahaḥ ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ

10.154.03   (Mandala. Sukta. Rik)

8.8.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये युध्यं॑ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।

ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥

Samhita Devanagari Nonaccented

ये युध्यंते प्रधनेषु शूरासो ये तनूत्यजः ।

ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥

Samhita Transcription Accented

yé yúdhyante pradháneṣu śū́rāso yé tanūtyájaḥ ǀ

yé vā sahásradakṣiṇāstā́ṃścidevā́pi gacchatāt ǁ

Samhita Transcription Nonaccented

ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ ǀ

ye vā sahasradakṣiṇāstāṃścidevāpi gacchatāt ǁ

Padapatha Devanagari Accented

ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ ।

ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

Padapatha Devanagari Nonaccented

ये । युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः ।

ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥

Padapatha Transcription Accented

yé ǀ yúdhyante ǀ pra-dháneṣu ǀ śū́rāsaḥ ǀ yé ǀ tanū-tyájaḥ ǀ

yé ǀ vā ǀ sahásra-dakṣiṇāḥ ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁ

Padapatha Transcription Nonaccented

ye ǀ yudhyante ǀ pra-dhaneṣu ǀ śūrāsaḥ ǀ ye ǀ tanū-tyajaḥ ǀ

ye ǀ vā ǀ sahasra-dakṣiṇāḥ ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ

10.154.04   (Mandala. Sukta. Rik)

8.8.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।

पि॒तॄंतप॑स्वतो यम॒ तांश्चि॑दे॒वापि॑ गच्छतात् ॥

Samhita Devanagari Nonaccented

ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः ।

पितॄंतपस्वतो यम तांश्चिदेवापि गच्छतात् ॥

Samhita Transcription Accented

yé citpū́rva ṛtasā́pa ṛtā́vāna ṛtāvṛ́dhaḥ ǀ

pitṝ́ntápasvato yama tā́ṃścidevā́pi gacchatāt ǁ

Samhita Transcription Nonaccented

ye citpūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ ǀ

pitṝntapasvato yama tāṃścidevāpi gacchatāt ǁ

Padapatha Devanagari Accented

ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ ।

पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

Padapatha Devanagari Nonaccented

ये । चित् । पूर्वे । ऋतऽसापः । ऋतऽवानः । ऋतऽवृधः ।

पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥

Padapatha Transcription Accented

yé ǀ cit ǀ pū́rve ǀ ṛta-sā́paḥ ǀ ṛtá-vānaḥ ǀ ṛta-vṛ́dhaḥ ǀ

pitṝ́n ǀ tápasvataḥ ǀ yama ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁ

Padapatha Transcription Nonaccented

ye ǀ cit ǀ pūrve ǀ ṛta-sāpaḥ ǀ ṛta-vānaḥ ǀ ṛta-vṛdhaḥ ǀ

pitṝn ǀ tapasvataḥ ǀ yama ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ

10.154.05   (Mandala. Sukta. Rik)

8.8.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यंति॒ सूर्यं॑ ।

ऋषीं॒तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥

Samhita Devanagari Nonaccented

सहस्रणीथाः कवयो ये गोपायंति सूर्यं ।

ऋषींतपस्वतो यम तपोजाँ अपि गच्छतात् ॥

Samhita Transcription Accented

sahásraṇīthāḥ kaváyo yé gopāyánti sū́ryam ǀ

ṛ́ṣīntápasvato yama tapojā́m̐ ápi gacchatāt ǁ

Samhita Transcription Nonaccented

sahasraṇīthāḥ kavayo ye gopāyanti sūryam ǀ

ṛṣīntapasvato yama tapojām̐ api gacchatāt ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् ।

ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥

Padapatha Devanagari Nonaccented

सहस्रऽनीथाः । कवयः । ये । गोपायन्ति । सूर्यम् ।

ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥

Padapatha Transcription Accented

sahásra-nīthāḥ ǀ kaváyaḥ ǀ yé ǀ gopāyánti ǀ sū́ryam ǀ

ṛ́ṣīn ǀ tápasvataḥ ǀ yama ǀ tapaḥ-jā́n ǀ ápi ǀ gacchatāt ǁ

Padapatha Transcription Nonaccented

sahasra-nīthāḥ ǀ kavayaḥ ǀ ye ǀ gopāyanti ǀ sūryam ǀ

ṛṣīn ǀ tapasvataḥ ǀ yama ǀ tapaḥ-jān ǀ api ǀ gacchatāt ǁ