SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 157

 

1. Info

To:    viśvedevās
From:   bhuvana āptya or sādhana bhauvana
Metres:   1st set of styles: dvipadātriṣṭup

2nd set of styles: dvipadā triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.157.01   (Mandala. Sukta. Rik)

8.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेंद्र॑श्च॒ विश्वे॑ च दे॒वाः ॥

Samhita Devanagari Nonaccented

इमा नु कं भुवना सीषधामेंद्रश्च विश्वे च देवाः ॥

Samhita Transcription Accented

imā́ nú kam bhúvanā sīṣadhāméndraśca víśve ca devā́ḥ ǁ

Samhita Transcription Nonaccented

imā nu kam bhuvanā sīṣadhāmendraśca viśve ca devāḥ ǁ

Padapatha Devanagari Accented

इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

इमा । नु । कम् । भुवना । सीसधाम । इन्द्रः । च । विश्वे । च । देवाः ॥

Padapatha Transcription Accented

imā́ ǀ nú ǀ kam ǀ bhúvanā ǀ sīsadhāma ǀ índraḥ ǀ ca ǀ víśve ǀ ca ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

imā ǀ nu ǀ kam ǀ bhuvanā ǀ sīsadhāma ǀ indraḥ ǀ ca ǀ viśve ǀ ca ǀ devāḥ ǁ

10.157.02   (Mandala. Sukta. Rik)

8.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिंद्रः॑ स॒ह ची॑कॢपाति ॥

Samhita Devanagari Nonaccented

यज्ञं च नस्तन्वं च प्रजां चादित्यैरिंद्रः सह चीकॢपाति ॥

Samhita Transcription Accented

yajñám ca nastanvám ca prajā́m cādityáiríndraḥ sahá cīkḽpāti ǁ

Samhita Transcription Nonaccented

yajñam ca nastanvam ca prajām cādityairindraḥ saha cīkḽpāti ǁ

Padapatha Devanagari Accented

य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥

Padapatha Devanagari Nonaccented

यज्ञम् । च । नः । तन्वम् । च । प्रऽजाम् । च । आदित्यैः । इन्द्रः । सह । चीकॢपाति ॥

Padapatha Transcription Accented

yajñám ǀ ca ǀ naḥ ǀ tanvám ǀ ca ǀ pra-jā́m ǀ ca ǀ ādityáiḥ ǀ índraḥ ǀ sahá ǀ cīkḽpāti ǁ

Padapatha Transcription Nonaccented

yajñam ǀ ca ǀ naḥ ǀ tanvam ǀ ca ǀ pra-jām ǀ ca ǀ ādityaiḥ ǀ indraḥ ǀ saha ǀ cīkḽpāti ǁ

10.157.03   (Mandala. Sukta. Rik)

8.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्यैरिंद्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूनां॑ ॥

Samhita Devanagari Nonaccented

आदित्यैरिंद्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनां ॥

Samhita Transcription Accented

ādityáiríndraḥ ságaṇo marúdbhirasmā́kam bhūtvavitā́ tanū́nām ǁ

Samhita Transcription Nonaccented

ādityairindraḥ sagaṇo marudbhirasmākam bhūtvavitā tanūnām ǁ

Padapatha Devanagari Accented

आ॒दि॒त्यैः । इन्द्रः॑ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥

Padapatha Devanagari Nonaccented

आदित्यैः । इन्द्रः । सऽगणः । मरुत्ऽभिः । अस्माकम् । भूतु । अविता । तनूनाम् ॥

Padapatha Transcription Accented

ādityáiḥ ǀ índraḥ ǀ sá-gaṇaḥ ǀ marút-bhiḥ ǀ asmā́kam ǀ bhūtu ǀ avitā́ ǀ tanū́nām ǁ

Padapatha Transcription Nonaccented

ādityaiḥ ǀ indraḥ ǀ sa-gaṇaḥ ǀ marut-bhiḥ ǀ asmākam ǀ bhūtu ǀ avitā ǀ tanūnām ǁ

10.157.04   (Mandala. Sukta. Rik)

8.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदायं॑दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥

Samhita Devanagari Nonaccented

हत्वाय देवा असुरान्यदायंदेवा देवत्वमभिरक्षमाणाः ॥

Samhita Transcription Accented

hatvā́ya devā́ ásurānyádā́yandevā́ devatvámabhirákṣamāṇāḥ ǁ

Samhita Transcription Nonaccented

hatvāya devā asurānyadāyandevā devatvamabhirakṣamāṇāḥ ǁ

Padapatha Devanagari Accented

ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥

Padapatha Devanagari Nonaccented

हत्वाय । देवाः । असुरान् । यत् । आयन् । देवाः । देवऽत्वम् । अभिऽरक्षमाणाः ॥

Padapatha Transcription Accented

hatvā́ya ǀ devā́ḥ ǀ ásurān ǀ yát ǀ ā́yan ǀ devā́ḥ ǀ deva-tvám ǀ abhi-rákṣamāṇāḥ ǁ

Padapatha Transcription Nonaccented

hatvāya ǀ devāḥ ǀ asurān ǀ yat ǀ āyan ǀ devāḥ ǀ deva-tvam ǀ abhi-rakṣamāṇāḥ ǁ

10.157.05   (Mandala. Sukta. Rik)

8.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒त्यंच॑म॒र्कम॑नयं॒छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

Samhita Devanagari Nonaccented

प्रत्यंचमर्कमनयंछचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥

Samhita Transcription Accented

pratyáñcamarkámanayañchácībhirā́dítsvadhā́miṣirā́m páryapaśyan ǁ

Samhita Transcription Nonaccented

pratyañcamarkamanayañchacībhirāditsvadhāmiṣirām paryapaśyan ǁ

Padapatha Devanagari Accented

प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥

Padapatha Devanagari Nonaccented

प्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥

Padapatha Transcription Accented

pratyáñcam ǀ arkám ǀ anayan ǀ śácībhiḥ ǀ ā́t ǀ ít ǀ svadhā́m ǀ iṣirā́m ǀ pári ǀ apaśyan ǁ

Padapatha Transcription Nonaccented

pratyañcam ǀ arkam ǀ anayan ǀ śacībhiḥ ǀ āt ǀ it ǀ svadhām ǀ iṣirām ǀ pari ǀ apaśyan ǁ