SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 158

 

1. Info

To:    sūrya
From:   cakṣus saurya
Metres:   1st set of styles: svarāḍārcīgāyatrī (1); svarāḍgāyatrī (2); gāyatrī (3); nicṛdgāyatrī (4); virāḍgāyatrī (5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.158.01   (Mandala. Sukta. Rik)

8.8.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अं॒तरि॑क्षात् ।

अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥

Samhita Devanagari Nonaccented

सूर्यो नो दिवस्पातु वातो अंतरिक्षात् ।

अग्निर्नः पार्थिवेभ्यः ॥

Samhita Transcription Accented

sū́ryo no diváspātu vā́to antárikṣāt ǀ

agnírnaḥ pā́rthivebhyaḥ ǁ

Samhita Transcription Nonaccented

sūryo no divaspātu vāto antarikṣāt ǀ

agnirnaḥ pārthivebhyaḥ ǁ

Padapatha Devanagari Accented

सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् ।

अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥

Padapatha Devanagari Nonaccented

सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् ।

अग्निः । नः । पार्थिवेभ्यः ॥

Padapatha Transcription Accented

sū́ryaḥ ǀ naḥ ǀ diváḥ ǀ pātu ǀ vā́taḥ ǀ antárikṣāt ǀ

agníḥ ǀ naḥ ǀ pā́rthivebhyaḥ ǁ

Padapatha Transcription Nonaccented

sūryaḥ ǀ naḥ ǀ divaḥ ǀ pātu ǀ vātaḥ ǀ antarikṣāt ǀ

agniḥ ǀ naḥ ǀ pārthivebhyaḥ ǁ

10.158.02   (Mandala. Sukta. Rik)

8.8.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।

पा॒हि नो॑ दि॒द्युतः॒ पतं॑त्याः ॥

Samhita Devanagari Nonaccented

जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति ।

पाहि नो दिद्युतः पतंत्याः ॥

Samhita Transcription Accented

jóṣā savitaryásya te háraḥ śatám savā́m̐ árhati ǀ

pāhí no didyútaḥ pátantyāḥ ǁ

Samhita Transcription Nonaccented

joṣā savitaryasya te haraḥ śatam savām̐ arhati ǀ

pāhi no didyutaḥ patantyāḥ ǁ

Padapatha Devanagari Accented

जोष॑ । स॒वि॒तः॒ । यस्य॑ । ते॒ । हरः॑ । श॒तम् । स॒वान् । अर्ह॑ति ।

पा॒हि । नः॒ । दि॒द्युतः॑ । पत॑न्त्याः ॥

Padapatha Devanagari Nonaccented

जोष । सवितः । यस्य । ते । हरः । शतम् । सवान् । अर्हति ।

पाहि । नः । दिद्युतः । पतन्त्याः ॥

Padapatha Transcription Accented

jóṣa ǀ savitaḥ ǀ yásya ǀ te ǀ háraḥ ǀ śatám ǀ savā́n ǀ árhati ǀ

pāhí ǀ naḥ ǀ didyútaḥ ǀ pátantyāḥ ǁ

Padapatha Transcription Nonaccented

joṣa ǀ savitaḥ ǀ yasya ǀ te ǀ haraḥ ǀ śatam ǀ savān ǀ arhati ǀ

pāhi ǀ naḥ ǀ didyutaḥ ǀ patantyāḥ ǁ

10.158.03   (Mandala. Sukta. Rik)

8.8.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।

चक्षु॑र्धा॒ता द॑धातु नः ॥

Samhita Devanagari Nonaccented

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।

चक्षुर्धाता दधातु नः ॥

Samhita Transcription Accented

cákṣurno deváḥ savitā́ cákṣurna utá párvataḥ ǀ

cákṣurdhātā́ dadhātu naḥ ǁ

Samhita Transcription Nonaccented

cakṣurno devaḥ savitā cakṣurna uta parvataḥ ǀ

cakṣurdhātā dadhātu naḥ ǁ

Padapatha Devanagari Accented

चक्षुः॑ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः॑ । नः॒ । उ॒त । पर्व॑तः ।

चक्षुः॑ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

चक्षुः । नः । देवः । सविता । चक्षुः । नः । उत । पर्वतः ।

चक्षुः । धाता । दधातु । नः ॥

Padapatha Transcription Accented

cákṣuḥ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ cákṣuḥ ǀ naḥ ǀ utá ǀ párvataḥ ǀ

cákṣuḥ ǀ dhātā́ ǀ dadhātu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

cakṣuḥ ǀ naḥ ǀ devaḥ ǀ savitā ǀ cakṣuḥ ǀ naḥ ǀ uta ǀ parvataḥ ǀ

cakṣuḥ ǀ dhātā ǀ dadhātu ǀ naḥ ǁ

10.158.04   (Mandala. Sukta. Rik)

8.8.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।

सं चे॒दं वि च॑ पश्येम ॥

Samhita Devanagari Nonaccented

चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।

सं चेदं वि च पश्येम ॥

Samhita Transcription Accented

cákṣurno dhehi cákṣuṣe cákṣurvikhyái tanū́bhyaḥ ǀ

sám cedám ví ca paśyema ǁ

Samhita Transcription Nonaccented

cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ ǀ

sam cedam vi ca paśyema ǁ

Padapatha Devanagari Accented

चक्षुः॑ । नः॒ । धे॒हि॒ । चक्षु॑षे । चक्षुः॑ । वि॒ऽख्यै । त॒नूभ्यः॑ ।

सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥

Padapatha Devanagari Nonaccented

चक्षुः । नः । धेहि । चक्षुषे । चक्षुः । विऽख्यै । तनूभ्यः ।

सम् । च । इदम् । वि । च । पश्येम ॥

Padapatha Transcription Accented

cákṣuḥ ǀ naḥ ǀ dhehi ǀ cákṣuṣe ǀ cákṣuḥ ǀ vi-khyái ǀ tanū́bhyaḥ ǀ

sám ǀ ca ǀ idám ǀ ví ǀ ca ǀ paśyema ǁ

Padapatha Transcription Nonaccented

cakṣuḥ ǀ naḥ ǀ dhehi ǀ cakṣuṣe ǀ cakṣuḥ ǀ vi-khyai ǀ tanūbhyaḥ ǀ

sam ǀ ca ǀ idam ǀ vi ǀ ca ǀ paśyema ǁ

10.158.05   (Mandala. Sukta. Rik)

8.8.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।

वि प॑श्येम नृ॒चक्ष॑सः ॥

Samhita Devanagari Nonaccented

सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।

वि पश्येम नृचक्षसः ॥

Samhita Transcription Accented

susaṃdṛ́śam tvā vayám práti paśyema sūrya ǀ

ví paśyema nṛcákṣasaḥ ǁ

Samhita Transcription Nonaccented

susaṃdṛśam tvā vayam prati paśyema sūrya ǀ

vi paśyema nṛcakṣasaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ।

वि । प॒श्ये॒म॒ । नृ॒ऽचक्ष॑सः ॥

Padapatha Devanagari Nonaccented

सुऽसन्दृशम् । त्वा । वयम् । प्रति । पश्येम । सूर्य ।

वि । पश्येम । नृऽचक्षसः ॥

Padapatha Transcription Accented

su-sandṛ́śam ǀ tvā ǀ vayám ǀ práti ǀ paśyema ǀ sūrya ǀ

ví ǀ paśyema ǀ nṛ-cákṣasaḥ ǁ

Padapatha Transcription Nonaccented

su-sandṛśam ǀ tvā ǀ vayam ǀ prati ǀ paśyema ǀ sūrya ǀ

vi ǀ paśyema ǀ nṛ-cakṣasaḥ ǁ