SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 170

 

1. Info

To:    sūrya
From:   vibhrāj saurya
Metres:   1st set of styles: virāḍjagatī (1, 3); jagatī (2); āstārapaṅkti (4)

2nd set of styles: jagatī (1-3); āstārapaṅkti (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.170.01   (Mandala. Sukta. Rik)

8.8.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतं ।

वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥

Samhita Devanagari Nonaccented

विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं ।

वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥

Samhita Transcription Accented

vibhrā́ḍbṛhátpibatu somyám mádhvā́yurdádhadyajñápatāvávihrutam ǀ

vā́tajūto yó abhirákṣati tmánā prajā́ḥ pupoṣa purudhā́ ví rājati ǁ

Samhita Transcription Nonaccented

vibhrāḍbṛhatpibatu somyam madhvāyurdadhadyajñapatāvavihrutam ǀ

vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati ǁ

Padapatha Devanagari Accented

वि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽह्रुतम् ।

वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

विऽभ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञऽपतौ । अविऽह्रुतम् ।

वातऽजूतः । यः । अभिऽरक्षति । त्मना । प्रऽजाः । पुपोष । पुरुधा । वि । राजति ॥

Padapatha Transcription Accented

vi-bhrā́ṭ ǀ bṛhát ǀ pibatu ǀ somyám ǀ mádhu ǀ ā́yuḥ ǀ dádhat ǀ yajñá-patau ǀ ávi-hrutam ǀ

vā́ta-jūtaḥ ǀ yáḥ ǀ abhi-rákṣati ǀ tmánā ǀ pra-jā́ḥ ǀ pupoṣa ǀ purudhā́ ǀ ví ǀ rājati ǁ

Padapatha Transcription Nonaccented

vi-bhrāṭ ǀ bṛhat ǀ pibatu ǀ somyam ǀ madhu ǀ āyuḥ ǀ dadhat ǀ yajña-patau ǀ avi-hrutam ǀ

vāta-jūtaḥ ǀ yaḥ ǀ abhi-rakṣati ǀ tmanā ǀ pra-jāḥ ǀ pupoṣa ǀ purudhā ǀ vi ǀ rājati ǁ

10.170.02   (Mandala. Sukta. Rik)

8.8.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्मं॑दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तं ।

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हंत॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥

Samhita Devanagari Nonaccented

विभ्राड्बृहत्सुभृतं वाजसातमं धर्मंदिवो धरुणे सत्यमर्पितं ।

अमित्रहा वृत्रहा दस्युहंतमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥

Samhita Transcription Accented

vibhrā́ḍbṛhátsúbhṛtam vājasā́tamam dhármandivó dharúṇe satyámárpitam ǀ

amitrahā́ vṛtrahā́ dasyuhántamam jyótirjajñe asurahā́ sapatnahā́ ǁ

Samhita Transcription Nonaccented

vibhrāḍbṛhatsubhṛtam vājasātamam dharmandivo dharuṇe satyamarpitam ǀ

amitrahā vṛtrahā dasyuhantamam jyotirjajñe asurahā sapatnahā ǁ

Padapatha Devanagari Accented

वि॒ऽभ्राट् । बृ॒हत् । सुऽभृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑न् । दि॒वः । ध॒रुणे॑ । स॒त्यम् । अर्पि॑तम् ।

अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योतिः॑ । ज॒ज्ञे॒ । अ॒सु॒र॒ऽहा । स॒प॒त्न॒ऽहा ॥

Padapatha Devanagari Nonaccented

विऽभ्राट् । बृहत् । सुऽभृतम् । वाजऽसातमम् । धर्मन् । दिवः । धरुणे । सत्यम् । अर्पितम् ।

अमित्रऽहा । वृत्रऽहा । दस्युहन्ऽतमम् । ज्योतिः । जज्ञे । असुरऽहा । सपत्नऽहा ॥

Padapatha Transcription Accented

vi-bhrā́ṭ ǀ bṛhát ǀ sú-bhṛtam ǀ vāja-sā́tamam ǀ dhárman ǀ diváḥ ǀ dharúṇe ǀ satyám ǀ árpitam ǀ

amitra-hā́ ǀ vṛtra-hā́ ǀ dasyuhán-tamam ǀ jyótiḥ ǀ jajñe ǀ asura-hā́ ǀ sapatna-hā́ ǁ

Padapatha Transcription Nonaccented

vi-bhrāṭ ǀ bṛhat ǀ su-bhṛtam ǀ vāja-sātamam ǀ dharman ǀ divaḥ ǀ dharuṇe ǀ satyam ǀ arpitam ǀ

amitra-hā ǀ vṛtra-hā ǀ dasyuhan-tamam ǀ jyotiḥ ǀ jajñe ǀ asura-hā ǀ sapatna-hā ǁ

10.170.03   (Mandala. Sukta. Rik)

8.8.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।

वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तं ॥

Samhita Devanagari Nonaccented

इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।

विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतं ॥

Samhita Transcription Accented

idám śréṣṭham jyótiṣām jyótiruttamám viśvajíddhanajíducyate bṛhát ǀ

viśvabhrā́ḍbhrājó máhi sū́ryo dṛśá urú paprathe sáha ójo ácyutam ǁ

Samhita Transcription Nonaccented

idam śreṣṭham jyotiṣām jyotiruttamam viśvajiddhanajiducyate bṛhat ǀ

viśvabhrāḍbhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ǁ

Padapatha Devanagari Accented

इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् ।

वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥

Padapatha Devanagari Nonaccented

इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्ऽतमम् । विश्वऽजित् । धनऽजित् । उच्यते । बृहत् ।

विश्वऽभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥

Padapatha Transcription Accented

idám ǀ śréṣṭham ǀ jyótiṣām ǀ jyótiḥ ǀ ut-tamám ǀ viśva-jít ǀ dhana-jít ǀ ucyate ǀ bṛhát ǀ

viśva-bhrā́ṭ ǀ bhrājáḥ ǀ máhi ǀ sū́ryaḥ ǀ dṛśé ǀ urú ǀ paprathe ǀ sáhaḥ ǀ ójaḥ ǀ ácyutam ǁ

Padapatha Transcription Nonaccented

idam ǀ śreṣṭham ǀ jyotiṣām ǀ jyotiḥ ǀ ut-tamam ǀ viśva-jit ǀ dhana-jit ǀ ucyate ǀ bṛhat ǀ

viśva-bhrāṭ ǀ bhrājaḥ ǀ mahi ǀ sūryaḥ ǀ dṛśe ǀ uru ǀ paprathe ǀ sahaḥ ǀ ojaḥ ǀ acyutam ǁ

10.170.04   (Mandala. Sukta. Rik)

8.8.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।

येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥

Samhita Devanagari Nonaccented

विभ्राजंज्योतिषा स्वरगच्छो रोचनं दिवः ।

येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥

Samhita Transcription Accented

vibhrā́jañjyótiṣā svárágaccho rocanám diváḥ ǀ

yénemā́ víśvā bhúvanānyā́bhṛtā viśvákarmaṇā viśvádevyāvatā ǁ

Samhita Transcription Nonaccented

vibhrājañjyotiṣā svaragaccho rocanam divaḥ ǀ

yenemā viśvā bhuvanānyābhṛtā viśvakarmaṇā viśvadevyāvatā ǁ

Padapatha Devanagari Accented

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।

येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥

Padapatha Devanagari Nonaccented

विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।

येन । इमा । विश्वा । भुवनानि । आऽभृता । विश्वऽकर्मणा । विश्वदेव्यऽवता ॥

Padapatha Transcription Accented

vi-bhrā́jan ǀ jyótiṣā ǀ sváḥ ǀ ágacchaḥ ǀ rocanám ǀ diváḥ ǀ

yéna ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ ā́-bhṛtā ǀ viśvá-karmaṇā ǀ viśvádevya-vatā ǁ

Padapatha Transcription Nonaccented

vi-bhrājan ǀ jyotiṣā ǀ svaḥ ǀ agacchaḥ ǀ rocanam ǀ divaḥ ǀ

yena ǀ imā ǀ viśvā ǀ bhuvanāni ǀ ā-bhṛtā ǀ viśva-karmaṇā ǀ viśvadevya-vatā ǁ