SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 169

 

1. Info

To:    gāvaḥ
From:   śabara kākṣīvata
Metres:   1st set of styles: triṣṭup (2, 4); virāṭtrisṭup (1); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.169.01   (Mandala. Sukta. Rik)

8.8.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शंतां ।

पीव॑स्वतीर्जी॒वध॑न्याः पिबंत्वव॒साय॑ प॒द्वते॑ रुद्र मृळ ॥

Samhita Devanagari Nonaccented

मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशंतां ।

पीवस्वतीर्जीवधन्याः पिबंत्ववसाय पद्वते रुद्र मृळ ॥

Samhita Transcription Accented

mayobhū́rvā́to abhí vātūsrā́ ū́rjasvatīróṣadhīrā́ riśantām ǀ

pī́vasvatīrjīvádhanyāḥ pibantvavasā́ya padváte rudra mṛḷa ǁ

Samhita Transcription Nonaccented

mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrā riśantām ǀ

pīvasvatīrjīvadhanyāḥ pibantvavasāya padvate rudra mṛḷa ǁ

Padapatha Devanagari Accented

म॒यः॒ऽभूः । वातः॑ । अ॒भि । वा॒तु॒ । उ॒स्राः । ऊर्ज॑स्वतीः । ओष॑धीः । आ । रि॒श॒न्ता॒म् ।

पीव॑स्वतीः । जी॒वऽध॑न्याः । पि॒ब॒न्तु॒ । अ॒व॒साय॑ । प॒त्ऽवते॑ । रु॒द्र॒ । मृ॒ळ॒ ॥

Padapatha Devanagari Nonaccented

मयःऽभूः । वातः । अभि । वातु । उस्राः । ऊर्जस्वतीः । ओषधीः । आ । रिशन्ताम् ।

पीवस्वतीः । जीवऽधन्याः । पिबन्तु । अवसाय । पत्ऽवते । रुद्र । मृळ ॥

Padapatha Transcription Accented

mayaḥ-bhū́ḥ ǀ vā́taḥ ǀ abhí ǀ vātu ǀ usrā́ḥ ǀ ū́rjasvatīḥ ǀ óṣadhīḥ ǀ ā́ ǀ riśantām ǀ

pī́vasvatīḥ ǀ jīvá-dhanyāḥ ǀ pibantu ǀ avasā́ya ǀ pat-váte ǀ rudra ǀ mṛḷa ǁ

Padapatha Transcription Nonaccented

mayaḥ-bhūḥ ǀ vātaḥ ǀ abhi ǀ vātu ǀ usrāḥ ǀ ūrjasvatīḥ ǀ oṣadhīḥ ǀ ā ǀ riśantām ǀ

pīvasvatīḥ ǀ jīva-dhanyāḥ ǀ pibantu ǀ avasāya ǀ pat-vate ǀ rudra ǀ mṛḷa ǁ

10.169.02   (Mandala. Sukta. Rik)

8.8.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ ।

या अंगि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

Samhita Devanagari Nonaccented

याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद ।

या अंगिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥

Samhita Transcription Accented

yā́ḥ sárūpā vírūpā ékarūpā yā́sāmagníríṣṭyā nā́māni véda ǀ

yā́ áṅgirasastápasehá cakrústā́bhyaḥ parjanya máhi śárma yaccha ǁ

Samhita Transcription Nonaccented

yāḥ sarūpā virūpā ekarūpā yāsāmagniriṣṭyā nāmāni veda ǀ

yā aṅgirasastapaseha cakrustābhyaḥ parjanya mahi śarma yaccha ǁ

Padapatha Devanagari Accented

याः । सऽरू॑पाः । विऽरू॑पाः । एक॑ऽरूपाः । यासा॑म् । अ॒ग्निः । इष्ट्या॑ । नामा॑नि । वेद॑ ।

याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥

Padapatha Devanagari Nonaccented

याः । सऽरूपाः । विऽरूपाः । एकऽरूपाः । यासाम् । अग्निः । इष्ट्या । नामानि । वेद ।

याः । अङ्गिरसः । तपसा । इह । चक्रुः । ताभ्यः । पर्जन्य । महि । शर्म । यच्छ ॥

Padapatha Transcription Accented

yā́ḥ ǀ sá-rūpāḥ ǀ ví-rūpāḥ ǀ éka-rūpāḥ ǀ yā́sām ǀ agníḥ ǀ íṣṭyā ǀ nā́māni ǀ véda ǀ

yā́ḥ ǀ áṅgirasaḥ ǀ tápasā ǀ ihá ǀ cakrúḥ ǀ tā́bhyaḥ ǀ parjanya ǀ máhi ǀ śárma ǀ yaccha ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ sa-rūpāḥ ǀ vi-rūpāḥ ǀ eka-rūpāḥ ǀ yāsām ǀ agniḥ ǀ iṣṭyā ǀ nāmāni ǀ veda ǀ

yāḥ ǀ aṅgirasaḥ ǀ tapasā ǀ iha ǀ cakruḥ ǀ tābhyaḥ ǀ parjanya ǀ mahi ǀ śarma ǀ yaccha ǁ

10.169.03   (Mandala. Sukta. Rik)

8.8.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या दे॒वेषु॑ त॒न्व१॒॑मैर॑यंत॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ ।

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिंद्र गो॒ष्ठे रि॑रीहि ॥

Samhita Devanagari Nonaccented

या देवेषु तन्वमैरयंत यासां सोमो विश्वा रूपाणि वेद ।

ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिंद्र गोष्ठे रिरीहि ॥

Samhita Transcription Accented

yā́ devéṣu tanvámáirayanta yā́sām sómo víśvā rūpā́ṇi véda ǀ

tā́ asmábhyam páyasā pínvamānāḥ prajā́vatīrindra goṣṭhé rirīhi ǁ

Samhita Transcription Nonaccented

yā deveṣu tanvamairayanta yāsām somo viśvā rūpāṇi veda ǀ

tā asmabhyam payasā pinvamānāḥ prajāvatīrindra goṣṭhe rirīhi ǁ

Padapatha Devanagari Accented

याः । दे॒वेषु॑ । त॒न्व॑म् । ऐर॑यन्त । यासा॑म् । सोमः॑ । विश्वा॑ । रू॒पाणि॑ । वेद॑ ।

ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । प्र॒जाऽव॑तीः । इ॒न्द्र॒ । गो॒ऽस्थे । रि॒री॒हि॒ ॥

Padapatha Devanagari Nonaccented

याः । देवेषु । तन्वम् । ऐरयन्त । यासाम् । सोमः । विश्वा । रूपाणि । वेद ।

ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । प्रजाऽवतीः । इन्द्र । गोऽस्थे । रिरीहि ॥

Padapatha Transcription Accented

yā́ḥ ǀ devéṣu ǀ tanvám ǀ áirayanta ǀ yā́sām ǀ sómaḥ ǀ víśvā ǀ rūpā́ṇi ǀ véda ǀ

tā́ḥ ǀ asmábhyam ǀ páyasā ǀ pínvamānāḥ ǀ prajā́-vatīḥ ǀ indra ǀ go-sthé ǀ rirīhi ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ deveṣu ǀ tanvam ǀ airayanta ǀ yāsām ǀ somaḥ ǀ viśvā ǀ rūpāṇi ǀ veda ǀ

tāḥ ǀ asmabhyam ǀ payasā ǀ pinvamānāḥ ǀ prajā-vatīḥ ǀ indra ǀ go-sthe ǀ rirīhi ǁ

10.169.04   (Mandala. Sukta. Rik)

8.8.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभिः॑ संविदा॒नः ।

शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥

Samhita Devanagari Nonaccented

प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः ।

शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम ॥

Samhita Transcription Accented

prajā́patirmáhyametā́ rárāṇo víśvairdeváiḥ pitṛ́bhiḥ saṃvidānáḥ ǀ

śivā́ḥ satī́rúpa no goṣṭhámā́kastā́sām vayám prajáyā sám sadema ǁ

Samhita Transcription Nonaccented

prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥ saṃvidānaḥ ǀ

śivāḥ satīrupa no goṣṭhamākastāsām vayam prajayā sam sadema ǁ

Padapatha Devanagari Accented

प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।

शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

प्रजाऽपतिः । मह्यम् । एताः । रराणः । विश्वैः । देवैः । पितृऽभिः । सम्ऽविदानः ।

शिवाः । सतीः । उप । नः । गोऽस्थम् । आ । अकरित्यकः । तासाम् । वयम् । प्रऽजया । सम् । सदेम ॥

Padapatha Transcription Accented

prajā́-patiḥ ǀ máhyam ǀ etā́ḥ ǀ rárāṇaḥ ǀ víśvaiḥ ǀ deváiḥ ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ

śivā́ḥ ǀ satī́ḥ ǀ úpa ǀ naḥ ǀ go-sthám ǀ ā́ ǀ akarítyakaḥ ǀ tā́sām ǀ vayám ǀ pra-jáyā ǀ sám ǀ sadema ǁ

Padapatha Transcription Nonaccented

prajā-patiḥ ǀ mahyam ǀ etāḥ ǀ rarāṇaḥ ǀ viśvaiḥ ǀ devaiḥ ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ

śivāḥ ǀ satīḥ ǀ upa ǀ naḥ ǀ go-stham ǀ ā ǀ akarityakaḥ ǀ tāsām ǀ vayam ǀ pra-jayā ǀ sam ǀ sadema ǁ