SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 172

 

1. Info

To:    uṣas
From:   saṃvarta āṅgirasa
Metres:   1st set of styles: pipīlikāmadhyāgāyatrī

2nd set of styles: dvipadā virāj
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.172.01   (Mandala. Sukta. Rik)

8.8.30.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑हि॒ वन॑सा स॒ह गावः॑ सचंत वर्त॒निं यदूध॑भिः ॥

Samhita Devanagari Nonaccented

आ याहि वनसा सह गावः सचंत वर्तनिं यदूधभिः ॥

Samhita Transcription Accented

ā́ yāhi vánasā sahá gā́vaḥ sacanta vartaním yádū́dhabhiḥ ǁ

Samhita Transcription Nonaccented

ā yāhi vanasā saha gāvaḥ sacanta vartanim yadūdhabhiḥ ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । वन॑सा । स॒ह । गावः॑ । स॒च॒न्त॒ । व॒र्त॒निम् । यत् । ऊध॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । याहि । वनसा । सह । गावः । सचन्त । वर्तनिम् । यत् । ऊधऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ vánasā ǀ sahá ǀ gā́vaḥ ǀ sacanta ǀ vartaním ǀ yát ǀ ū́dha-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ vanasā ǀ saha ǀ gāvaḥ ǀ sacanta ǀ vartanim ǀ yat ǀ ūdha-bhiḥ ǁ

10.172.02   (Mandala. Sukta. Rik)

8.8.30.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥

Samhita Devanagari Nonaccented

आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥

Samhita Transcription Accented

ā́ yāhi vásvyā dhiyā́ máṃhiṣṭho jārayánmakhaḥ sudā́nubhiḥ ǁ

Samhita Transcription Nonaccented

ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥ sudānubhiḥ ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । वस्व्या॑ । धि॒या । मंहि॑ष्ठः । जा॒र॒यत्ऽम॑खः । सु॒दानु॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । याहि । वस्व्या । धिया । मंहिष्ठः । जारयत्ऽमखः । सुदानुऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ vásvyā ǀ dhiyā́ ǀ máṃhiṣṭhaḥ ǀ jārayát-makhaḥ ǀ sudā́nu-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ vasvyā ǀ dhiyā ǀ maṃhiṣṭhaḥ ǀ jārayat-makhaḥ ǀ sudānu-bhiḥ ǁ

10.172.03   (Mandala. Sukta. Rik)

8.8.30.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒तु॒भृतो॒ न तंतु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा॑मसि ॥

Samhita Devanagari Nonaccented

पितुभृतो न तंतुमित्सुदानवः प्रति दध्मो यजामसि ॥

Samhita Transcription Accented

pitubhṛ́to ná tántumítsudā́navaḥ práti dadhmo yájāmasi ǁ

Samhita Transcription Nonaccented

pitubhṛto na tantumitsudānavaḥ prati dadhmo yajāmasi ǁ

Padapatha Devanagari Accented

पि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥

Padapatha Devanagari Nonaccented

पितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ॥

Padapatha Transcription Accented

pitu-bhṛ́taḥ ǀ ná ǀ tántum ǀ ít ǀ su-dā́navaḥ ǀ práti ǀ dadhmaḥ ǀ yájāmasi ǁ

Padapatha Transcription Nonaccented

pitu-bhṛtaḥ ǀ na ǀ tantum ǀ it ǀ su-dānavaḥ ǀ prati ǀ dadhmaḥ ǀ yajāmasi ǁ

10.172.04   (Mandala. Sukta. Rik)

8.8.30.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥

Samhita Devanagari Nonaccented

उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ॥

Samhita Transcription Accented

uṣā́ ápa svásustámaḥ sám vartayati vartaním sujātátā ǁ

Samhita Transcription Nonaccented

uṣā apa svasustamaḥ sam vartayati vartanim sujātatā ǁ

Padapatha Devanagari Accented

उ॒षाः । अप॑ । स्वसुः॑ । तमः॑ । सम् । व॒र्त॒य॒ति॒ । व॒र्त॒निम् । सु॒ऽजा॒तता॑ ॥

Padapatha Devanagari Nonaccented

उषाः । अप । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम् । सुऽजातता ॥

Padapatha Transcription Accented

uṣā́ḥ ǀ ápa ǀ svásuḥ ǀ támaḥ ǀ sám ǀ vartayati ǀ vartaním ǀ su-jātátā ǁ

Padapatha Transcription Nonaccented

uṣāḥ ǀ apa ǀ svasuḥ ǀ tamaḥ ǀ sam ǀ vartayati ǀ vartanim ǀ su-jātatā ǁ