SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 173

 

1. Info

To:    rājñaḥ stutiḥ
From:   dhruva āṇgirasa
Metres:   1st set of styles: anuṣṭup (1, 3-5); bhuriganuṣṭup (2); nicṛdanuṣṭup (6)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.173.01   (Mandala. Sukta. Rik)

8.8.31.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑हार्षमं॒तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।

विश॑स्त्वा॒ सर्वा॑ वांछंतु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥

Samhita Devanagari Nonaccented

आ त्वाहार्षमंतरेधि ध्रुवस्तिष्ठाविचाचलिः ।

विशस्त्वा सर्वा वांछंतु मा त्वद्राष्ट्रमधि भ्रशत् ॥

Samhita Transcription Accented

ā́ tvāhārṣamantáredhi dhruvástiṣṭhā́vicācaliḥ ǀ

víśastvā sárvā vāñchantu mā́ tvádrāṣṭrámádhi bhraśat ǁ

Samhita Transcription Nonaccented

ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ ǀ

viśastvā sarvā vāñchantu mā tvadrāṣṭramadhi bhraśat ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्तः । ए॒धि॒ । ध्रु॒वः । ति॒ष्ठ॒ । अवि॑ऽचाचलिः ।

विशः॑ । त्वा॒ । सर्वाः॑ । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥

Padapatha Devanagari Nonaccented

आ । त्वा । अहार्षम् । अन्तः । एधि । ध्रुवः । तिष्ठ । अविऽचाचलिः ।

विशः । त्वा । सर्वाः । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ ahārṣam ǀ antáḥ ǀ edhi ǀ dhruváḥ ǀ tiṣṭha ǀ ávi-cācaliḥ ǀ

víśaḥ ǀ tvā ǀ sárvāḥ ǀ vāñchantu ǀ mā́ ǀ tvát ǀ rāṣṭrám ǀ ádhi ǀ bhraśat ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ ahārṣam ǀ antaḥ ǀ edhi ǀ dhruvaḥ ǀ tiṣṭha ǀ avi-cācaliḥ ǀ

viśaḥ ǀ tvā ǀ sarvāḥ ǀ vāñchantu ǀ mā ǀ tvat ǀ rāṣṭram ǀ adhi ǀ bhraśat ǁ

10.173.02   (Mandala. Sukta. Rik)

8.8.31.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः ।

इंद्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥

Samhita Devanagari Nonaccented

इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।

इंद्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥

Samhita Transcription Accented

iháiváidhi mā́pa cyoṣṭhāḥ párvata ivā́vicācaliḥ ǀ

índra ivehá dhruvástiṣṭhehá rāṣṭrámu dhāraya ǁ

Samhita Transcription Nonaccented

ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ ǀ

indra iveha dhruvastiṣṭheha rāṣṭramu dhāraya ǁ

Padapatha Devanagari Accented

इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठाः॒ । पर्व॑तःऽइव । अवि॑ऽचाचलिः ।

इन्द्रः॑ऽइव । इ॒ह । ध्रु॒वः । ति॒ष्ठ॒ । इ॒ह । रा॒ष्ट्रम् । ऊं॒ इति॑ । धा॒र॒य॒ ॥

Padapatha Devanagari Nonaccented

इह । एव । एधि । मा । अप । च्योष्ठाः । पर्वतःऽइव । अविऽचाचलिः ।

इन्द्रःऽइव । इह । ध्रुवः । तिष्ठ । इह । राष्ट्रम् । ऊं इति । धारय ॥

Padapatha Transcription Accented

ihá ǀ evá ǀ edhi ǀ mā́ ǀ ápa ǀ cyoṣṭhāḥ ǀ párvataḥ-iva ǀ ávi-cācaliḥ ǀ

índraḥ-iva ǀ ihá ǀ dhruváḥ ǀ tiṣṭha ǀ ihá ǀ rāṣṭrám ǀ ūṃ íti ǀ dhāraya ǁ

Padapatha Transcription Nonaccented

iha ǀ eva ǀ edhi ǀ mā ǀ apa ǀ cyoṣṭhāḥ ǀ parvataḥ-iva ǀ avi-cācaliḥ ǀ

indraḥ-iva ǀ iha ǀ dhruvaḥ ǀ tiṣṭha ǀ iha ǀ rāṣṭram ǀ ūṃ iti ǀ dhāraya ǁ

10.173.03   (Mandala. Sukta. Rik)

8.8.31.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ममिंद्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।

तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

इममिंद्रो अदीधरद्ध्रुवं ध्रुवेण हविषा ।

तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

imámíndro adīdharaddhruvám dhruvéṇa havíṣā ǀ

tásmai sómo ádhi bravattásmā u bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

imamindro adīdharaddhruvam dhruveṇa haviṣā ǀ

tasmai somo adhi bravattasmā u brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । इन्द्रः॑ । अ॒दी॒ध॒र॒त् । ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ ।

तस्मै॑ । सोमः॑ । अधि॑ । ब्र॒व॒त् । तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा ।

तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ऊं इति । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

imám ǀ índraḥ ǀ adīdharat ǀ dhruvám ǀ dhruvéṇa ǀ havíṣā ǀ

tásmai ǀ sómaḥ ǀ ádhi ǀ bravat ǀ tásmai ǀ ūṃ íti ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ indraḥ ǀ adīdharat ǀ dhruvam ǀ dhruveṇa ǀ haviṣā ǀ

tasmai ǀ somaḥ ǀ adhi ǀ bravat ǀ tasmai ǀ ūṃ iti ǀ brahmaṇaḥ ǀ patiḥ ǁ

10.173.04   (Mandala. Sukta. Rik)

8.8.31.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे ।

ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यं ॥

Samhita Devanagari Nonaccented

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।

ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयं ॥

Samhita Transcription Accented

dhruvā́ dyáurdhruvā́ pṛthivī́ dhruvā́saḥ párvatā imé ǀ

dhruvám víśvamidám jágaddhruvó rā́jā viśā́mayám ǁ

Samhita Transcription Nonaccented

dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime ǀ

dhruvam viśvamidam jagaddhruvo rājā viśāmayam ǁ

Padapatha Devanagari Accented

ध्रु॒वा । द्यौः । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वासः॑ । पर्व॑ताः । इ॒मे ।

ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रु॒वः । राजा॑ । वि॒शाम् । अ॒यम् ॥

Padapatha Devanagari Nonaccented

ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवासः । पर्वताः । इमे ।

ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवः । राजा । विशाम् । अयम् ॥

Padapatha Transcription Accented

dhruvā́ ǀ dyáuḥ ǀ dhruvā́ ǀ pṛthivī́ ǀ dhruvā́saḥ ǀ párvatāḥ ǀ imé ǀ

dhruvám ǀ víśvam ǀ idám ǀ jágat ǀ dhruváḥ ǀ rā́jā ǀ viśā́m ǀ ayám ǁ

Padapatha Transcription Nonaccented

dhruvā ǀ dyauḥ ǀ dhruvā ǀ pṛthivī ǀ dhruvāsaḥ ǀ parvatāḥ ǀ ime ǀ

dhruvam ǀ viśvam ǀ idam ǀ jagat ǀ dhruvaḥ ǀ rājā ǀ viśām ǀ ayam ǁ

10.173.05   (Mandala. Sukta. Rik)

8.8.31.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।

ध्रु॒वं त॒ इंद्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वं ॥

Samhita Devanagari Nonaccented

ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।

ध्रुवं त इंद्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवं ॥

Samhita Transcription Accented

dhruvám te rā́jā váruṇo dhruvám devó bṛ́haspátiḥ ǀ

dhruvám ta índraścāgníśca rāṣṭrám dhārayatām dhruvám ǁ

Samhita Transcription Nonaccented

dhruvam te rājā varuṇo dhruvam devo bṛhaspatiḥ ǀ

dhruvam ta indraścāgniśca rāṣṭram dhārayatām dhruvam ǁ

Padapatha Devanagari Accented

ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । ध्रु॒वम् । दे॒वः । बृह॒स्पतिः॑ ।

ध्रु॒वम् । ते॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥

Padapatha Devanagari Nonaccented

ध्रुवम् । ते । राजा । वरुणः । ध्रुवम् । देवः । बृहस्पतिः ।

ध्रुवम् । ते । इन्द्रः । च । अग्निः । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥

Padapatha Transcription Accented

dhruvám ǀ te ǀ rā́jā ǀ váruṇaḥ ǀ dhruvám ǀ deváḥ ǀ bṛ́haspátiḥ ǀ

dhruvám ǀ te ǀ índraḥ ǀ ca ǀ agníḥ ǀ ca ǀ rāṣṭrám ǀ dhārayatām ǀ dhruvám ǁ

Padapatha Transcription Nonaccented

dhruvam ǀ te ǀ rājā ǀ varuṇaḥ ǀ dhruvam ǀ devaḥ ǀ bṛhaspatiḥ ǀ

dhruvam ǀ te ǀ indraḥ ǀ ca ǀ agniḥ ǀ ca ǀ rāṣṭram ǀ dhārayatām ǀ dhruvam ǁ

10.173.06   (Mandala. Sukta. Rik)

8.8.31.06    (Ashtaka. Adhyaya. Varga. Rik)

10.12.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।

अथो॑ त॒ इंद्रः॒ केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥

Samhita Devanagari Nonaccented

ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।

अथो त इंद्रः केवलीर्विशो बलिहृतस्करत् ॥

Samhita Transcription Accented

dhruvám dhruvéṇa havíṣābhí sómam mṛśāmasi ǀ

átho ta índraḥ kévalīrvíśo balihṛ́taskarat ǁ

Samhita Transcription Nonaccented

dhruvam dhruveṇa haviṣābhi somam mṛśāmasi ǀ

atho ta indraḥ kevalīrviśo balihṛtaskarat ǁ

Padapatha Devanagari Accented

ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ ।

अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥

Padapatha Devanagari Nonaccented

ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृशामसि ।

अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् ॥

Padapatha Transcription Accented

dhruvám ǀ dhruvéṇa ǀ havíṣā ǀ abhí ǀ sómam ǀ mṛśāmasi ǀ

átho íti ǀ te ǀ índraḥ ǀ kévalīḥ ǀ víśaḥ ǀ bali-hṛ́taḥ ǀ karat ǁ

Padapatha Transcription Nonaccented

dhruvam ǀ dhruveṇa ǀ haviṣā ǀ abhi ǀ somam ǀ mṛśāmasi ǀ

atho iti ǀ te ǀ indraḥ ǀ kevalīḥ ǀ viśaḥ ǀ bali-hṛtaḥ ǀ karat ǁ