SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 174

 

1. Info

To:    rājñaḥ stutiḥ
From:   abhīvarta āṅgirasa
Metres:   1st set of styles: nicṛdanuṣṭup (1, 5); virāḍanuṣṭup (2, 3); pādanicṛdanuṣṭup (4)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.174.01   (Mandala. Sukta. Rik)

8.8.32.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेंद्रो॑ अभिवावृ॒ते ।

तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥

Samhita Devanagari Nonaccented

अभीवर्तेन हविषा येनेंद्रो अभिवावृते ।

तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥

Samhita Transcription Accented

abhīvarténa havíṣā yénéndro abhivāvṛté ǀ

ténāsmā́nbrahmaṇaspate’bhí rāṣṭrā́ya vartaya ǁ

Samhita Transcription Nonaccented

abhīvartena haviṣā yenendro abhivāvṛte ǀ

tenāsmānbrahmaṇaspate’bhi rāṣṭrāya vartaya ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽव॒र्तेन॑ । ह॒विषा॑ । येन॑ । इन्द्रः॑ । अ॒भि॒ऽव॒वृ॒ते ।

तेन॑ । अ॒स्मान् । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि । रा॒ष्ट्राय॑ । व॒र्त॒य॒ ॥

Padapatha Devanagari Nonaccented

अभिऽवर्तेन । हविषा । येन । इन्द्रः । अभिऽववृते ।

तेन । अस्मान् । ब्रह्मणः । पते । अभि । राष्ट्राय । वर्तय ॥

Padapatha Transcription Accented

abhi-varténa ǀ havíṣā ǀ yéna ǀ índraḥ ǀ abhi-vavṛté ǀ

téna ǀ asmā́n ǀ brahmaṇaḥ ǀ pate ǀ abhí ǀ rāṣṭrā́ya ǀ vartaya ǁ

Padapatha Transcription Nonaccented

abhi-vartena ǀ haviṣā ǀ yena ǀ indraḥ ǀ abhi-vavṛte ǀ

tena ǀ asmān ǀ brahmaṇaḥ ǀ pate ǀ abhi ǀ rāṣṭrāya ǀ vartaya ǁ

10.174.02   (Mandala. Sukta. Rik)

8.8.32.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।

अ॒भि पृ॑त॒न्यंतं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥

Samhita Devanagari Nonaccented

अभिवृत्य सपत्नानभि या नो अरातयः ।

अभि पृतन्यंतं तिष्ठाभि यो न इरस्यति ॥

Samhita Transcription Accented

abhivṛ́tya sapátnānabhí yā́ no árātayaḥ ǀ

abhí pṛtanyántam tiṣṭhābhí yó na irasyáti ǁ

Samhita Transcription Nonaccented

abhivṛtya sapatnānabhi yā no arātayaḥ ǀ

abhi pṛtanyantam tiṣṭhābhi yo na irasyati ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽवृत्य॑ । स॒ऽपत्ना॑न् । अ॒भि । याः । नः॒ । अरा॑तयः ।

अ॒भि । पृ॒त॒न्यन्त॑म् । ति॒ष्ठ॒ । अ॒भि । यः । नः॒ । इ॒र॒स्यति॑ ॥

Padapatha Devanagari Nonaccented

अभिऽवृत्य । सऽपत्नान् । अभि । याः । नः । अरातयः ।

अभि । पृतन्यन्तम् । तिष्ठ । अभि । यः । नः । इरस्यति ॥

Padapatha Transcription Accented

abhi-vṛ́tya ǀ sa-pátnān ǀ abhí ǀ yā́ḥ ǀ naḥ ǀ árātayaḥ ǀ

abhí ǀ pṛtanyántam ǀ tiṣṭha ǀ abhí ǀ yáḥ ǀ naḥ ǀ irasyáti ǁ

Padapatha Transcription Nonaccented

abhi-vṛtya ǀ sa-patnān ǀ abhi ǀ yāḥ ǀ naḥ ǀ arātayaḥ ǀ

abhi ǀ pṛtanyantam ǀ tiṣṭha ǀ abhi ǀ yaḥ ǀ naḥ ǀ irasyati ǁ

10.174.03   (Mandala. Sukta. Rik)

8.8.32.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।

अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥

Samhita Devanagari Nonaccented

अभि त्वा देवः सविताभि सोमो अवीवृतत् ।

अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥

Samhita Transcription Accented

abhí tvā deváḥ savitā́bhí sómo avīvṛtat ǀ

abhí tvā víśvā bhūtā́nyabhīvartó yáthā́sasi ǁ

Samhita Transcription Nonaccented

abhi tvā devaḥ savitābhi somo avīvṛtat ǀ

abhi tvā viśvā bhūtānyabhīvarto yathāsasi ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । दे॒वः । स॒वि॒ता । अ॒भि । सोमः॑ । अ॒वी॒वृ॒त॒त् ।

अ॒भि । त्वा॒ । विश्वा॑ । भू॒तानि॑ । अ॒भि॒ऽव॒र्तः । यथा॑ । अस॑सि ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । देवः । सविता । अभि । सोमः । अवीवृतत् ।

अभि । त्वा । विश्वा । भूतानि । अभिऽवर्तः । यथा । अससि ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ deváḥ ǀ savitā́ ǀ abhí ǀ sómaḥ ǀ avīvṛtat ǀ

abhí ǀ tvā ǀ víśvā ǀ bhūtā́ni ǀ abhi-vartáḥ ǀ yáthā ǀ ásasi ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ devaḥ ǀ savitā ǀ abhi ǀ somaḥ ǀ avīvṛtat ǀ

abhi ǀ tvā ǀ viśvā ǀ bhūtāni ǀ abhi-vartaḥ ǀ yathā ǀ asasi ǁ

10.174.04   (Mandala. Sukta. Rik)

8.8.32.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येनेंद्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।

इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवं ॥

Samhita Devanagari Nonaccented

येनेंद्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।

इदं तदक्रि देवा असपत्नः किलाभुवं ॥

Samhita Transcription Accented

yénéndro havíṣā kṛtvyábhavaddyumnyúttamáḥ ǀ

idám tádakri devā asapatnáḥ kílābhuvam ǁ

Samhita Transcription Nonaccented

yenendro haviṣā kṛtvyabhavaddyumnyuttamaḥ ǀ

idam tadakri devā asapatnaḥ kilābhuvam ǁ

Padapatha Devanagari Accented

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।

इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्नः । किल॑ । अ॒भु॒व॒म् ॥

Padapatha Devanagari Nonaccented

येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।

इदम् । तत् । अक्रि । देवाः । असपत्नः । किल । अभुवम् ॥

Padapatha Transcription Accented

yéna ǀ índraḥ ǀ havíṣā ǀ kṛtvī́ ǀ ábhavat ǀ dyumnī́ ǀ ut-tamáḥ ǀ

idám ǀ tát ǀ akri ǀ devāḥ ǀ asapatnáḥ ǀ kíla ǀ abhuvam ǁ

Padapatha Transcription Nonaccented

yena ǀ indraḥ ǀ haviṣā ǀ kṛtvī ǀ abhavat ǀ dyumnī ǀ ut-tamaḥ ǀ

idam ǀ tat ǀ akri ǀ devāḥ ǀ asapatnaḥ ǀ kila ǀ abhuvam ǁ

10.174.05   (Mandala. Sukta. Rik)

8.8.32.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।

यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥

Samhita Devanagari Nonaccented

असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।

यथाहमेषां भूतानां विराजानि जनस्य च ॥

Samhita Transcription Accented

asapatnáḥ sapatnahā́bhírāṣṭro viṣāsahíḥ ǀ

yáthāhámeṣām bhūtā́nām virā́jāni jánasya ca ǁ

Samhita Transcription Nonaccented

asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ ǀ

yathāhameṣām bhūtānām virājāni janasya ca ǁ

Padapatha Devanagari Accented

अ॒स॒प॒त्नः । स॒प॒त्न॒ऽहा । अ॒भिऽरा॑ष्ट्रः । वि॒ऽस॒स॒हिः ।

यथा॑ । अ॒हम् । ए॒षाम् । भू॒ताना॑म् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥

Padapatha Devanagari Nonaccented

असपत्नः । सपत्नऽहा । अभिऽराष्ट्रः । विऽससहिः ।

यथा । अहम् । एषाम् । भूतानाम् । विऽराजानि । जनस्य । च ॥

Padapatha Transcription Accented

asapatnáḥ ǀ sapatna-hā́ ǀ abhí-rāṣṭraḥ ǀ vi-sasahíḥ ǀ

yáthā ǀ ahám ǀ eṣā́m ǀ bhūtā́nām ǀ vi-rā́jāni ǀ jánasya ǀ ca ǁ

Padapatha Transcription Nonaccented

asapatnaḥ ǀ sapatna-hā ǀ abhi-rāṣṭraḥ ǀ vi-sasahiḥ ǀ

yathā ǀ aham ǀ eṣām ǀ bhūtānām ǀ vi-rājāni ǀ janasya ǀ ca ǁ